॥ ॐ श्री गणपतये नमः ॥

बाल्कानराज्ञां श्यामलवर्णःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

लुइट्पोल्ड् वोल्केन्स्टाइन्, धनकोषाध्यक्षः सूक्ष्मप्रमाणेन प्रगल्भः स्वमहत्त्वपूर्णः राजनयिकः, विश्वव्यापिनि ब्स्बर्गराजधान्यां स्वप्रियकाफेहउसि उपविष्टः, न्यू फ्री प्रेस् पत्रिकया सहितः स्निग्धशीर्षः पिक्कोलोः नीतं शीर्षस्थितसर्पिःयुक्तकाफेपात्रं जलपात्रं सम्मुखे स्थापितवान्कुक्कुरायुषः अपेक्षया दीर्घकालात् स्निग्धशीर्षाः पिक्कोलोः न्यू फ्री प्रेस् पत्रिकां शीर्षस्थितसर्पिःयुक्तकाफेपात्रं तस्य मेजे स्थापितवन्तः; दीर्घकालात् सः एवस्थाने उपविष्टः, धूलिच्छन्ने स्थूलितगरुडे अधः, यः कदाचित् स्टाय्रियापर्वतेषु जीवन् उड्डयन् पक्षी आसीत्, इदानीं द्वितीयशिरसा युक्तः गलदेशे स्थापितः स्वर्णमुकुटेन युक्तः विचित्रः प्रतीकात्मकः कृतःअद्य लुइट्पोल्ड् वोल्केन्स्टाइन् स्वपत्रिकायाः प्रथमलेखमेव पठितवान्, किन्तु तं पुनः पुनः पठितवान्

"तुर्कीदुर्गः किर्क् किलिसेहः पतितः . . . सर्बाः, इति सर्वकारेण घोषितम्, कुमानोवो नगरं गृहीतवन्तः . . . किर्क् किलिसेहदुर्गः हृतम्, कुमानोवो नगरं सर्बैः गृहीतम्, एतानि समाचारानि न्स्टन्टिनोपलस्य शेक्स्पियरस्य राज्ञां दुःखान्तनाटकानां सदृशानि . . . एड्रियानोपलस्य समीपस्थः पूर्वप्रदेशः, यत्र महासङ्ग्रामः प्रचलति, तुर्कीदेशस्य भविष्यमेव प्रकटयति, अपि तु बाल्कानराज्यानां स्थानं प्रभावं विश्वे किं भविष्यति इति।"

कुक्कुरायुषः अपेक्षया दीर्घकालात् लुइट्पोल्ड् वोल्केन्स्टाइन् बाल्कानराज्यानां प्रतिष्ठां प्रयत्नं शीर्षस्थितसर्पिःयुक्तकाफेपात्रेण निराकृतवान्, यत् स्निग्धशीर्षाः पिक्कोलोः नीतवन्तःतेमेस्वारस्य अश्वमेलायाः पूर्वदिशि कदापि गतवान्, शशकस्य तित्तिरस्य सङ्घर्षात् अधिकं निराशं साहसं कदापि आमन्त्रितवान्, सः न्यूबनद्याः सीमायां द्वैधराज्यस्य सीमायां स्थितानां लघुराज्यानां सैनिकं राष्ट्रियं पराक्रमं मूल्याङ्कनकर्ता निर्णायकः स्वयम् अकरोत्तस्य निर्णयः लघुप्रयत्नानां निर्दयतया निन्दाकरः, महासैन्यानां पूर्णकोशानां निःसन्देहं सत्कारकः आसीत्बाल्कानप्रदेशस्य समग्रदृश्ये तस्य उद्विग्नेतिहासे "महाशक्तयः" इति शब्दस्य आदेशात्मकं मायावी प्रभावं व्याप्तम् आसीत्तेषां तेउटोनिकभाषायां "डी ग्रोसमख्टे" इति अधिकं प्रभावशालीरूपेण

शक्तिं बलं धनाधिपत्यं वृद्धा स्नायुग्रस्ता स्त्री यथा यौवनस्य शारीरिकं ऊर्जां पूजयति तथा पूजयन्, सुखी स्थूलशरीरः काफेहउसि-ज्योतिषी बाल्कानराजकानां तेषां जनानां महत्त्वाकाङ्क्षाः उपहसितवान्, तेषां विरुद्धं विचित्रं ओष्ठध्वनिसङ्घातं मुक्तवान्, यत् वियेन्नानगरवासी जनः अतिरिक्तभाषायाः रूपेण प्रयुङ्क्ते यदा तस्य विचाराः प्रशंसात्मकाः भवन्तिब्रिटिशयात्रिणः बाल्कानदेशान् भ्रमितवन्तः बुल्गारियनानां तेषां भविष्यस्य उच्चविषयान् निवेदितवन्तः, रूसीअधिकारिणः तेषां सैन्यं दृष्ट्वा स्वीकृतवन्तः "इदं गणनीयं वस्तु, तत् अस्माभिः निर्मितं , ते स्वयम् एव तत् कृतवन्तः।" किन्तु काफेपात्रैः घण्टापर्यन्तं डोमिनोक्रीडाभिः सह ज्योतिषी हसितवान् शिरः चालितवान् स्वस्य दुर्गस्य लौकिकं ज्ञानं निष्पादितवान्ग्रोसमख्टे युद्धडिण्डिमध्वनिं निरोधितुं सफलाः, तत् सत्यम्; ओटोमन्साम्राज्यस्य महासैन्यानि किञ्चित् वक्तव्यं करिष्यन्ति, ततः महाशक्तीनां महाकोशाः महाभयप्रदर्शनानि वदिष्यन्ति तेषां अन्तिमवाक्यं भविष्यतिकल्पनायां लुइट्पोल्ड् रक्तफेजयुक्ताः संगीनधारिणां बाल्कानपर्वतदर्रेषु प्रतिध्वनितं पदचापं श्रुतवान्, लघून् अजिनवस्त्रधारिणः मानवानां ग्रामान् प्रति पलायितान् दृष्टवान्, महाशक्तीनां गम्भीरं निन्दकं प्रवक्तारं आदेशदानं समायोजनं पुनःस्थापनं कुर्वन्तं दृष्टवान्, युद्धस्य धूलिं सम्मार्जयन्तं दृष्टवान्, इदानीं तस्य कर्णौ युद्धडिण्डिमध्वनिं अन्यदिशि प्रवर्तमानं श्रोतव्यौ, महत्तराः साहसिकाः युद्धकौशल्ये अधिकं निपुणाः सैन्यानां पदचापं श्रोतव्यौ, यत् तस्य मते तस्मिन् प्रदेशे सम्भवनीयं आसीत्; तस्य नेत्रे स्वस्य अभ्यस्तपत्रिकायाः स्तम्भेषु ग्रोसमख्टे इति महाशक्तीनां प्रति सावधानं पठितव्यम्, यत् तेभ्यः नूतनं ज्ञातव्यम्, नूतनं गणनीयं, बहु कालसिद्धं त्यक्तव्यम्। "महाशक्तयः बाल्कानराज्यान् एतस्य सिद्धान्तस्य अक्षुण्णतायाः विषये नूनं निर्बाधं सम्प्राप्स्यन्ति यत् यूरोपः स्वस्य अनुमतिं विना पूर्वदिशि भूभागस्य नूतनं विभाजनं अनुमन्तुं शक्नोतिइदानीमपि, यावत् अभियानः अनिर्णीतः, करसंघस्य योजनायाः अफवाः प्रचलन्ति, या समग्रबाल्कानदेशेषु विस्तृताः, ततः जर्मन्साम्राज्यस्य अनुकरणे संवैधानिकसंघस्य योजनायाः अफवाः प्रचलन्तिएतत् केवलं वात्यया उड्डीनः राजनैतिकः तृणकणः भवितुम् अर्हति, किन्तु एतत् चिन्तनं निराकर्तुं शक्यते यत् बाल्कानराज्यानि संघटितानि सैनिकबलं प्राप्नुवन्ति, येन महाशक्तयः गणनां करिष्यन्ति . . . ये जनाः रणक्षेत्रेषु स्वरक्तं प्रवाहितवन्तः सम्पूर्णस्य एकस्य पिढ्याः सशस्त्रपुरुषान् त्यक्तवन्तः स्वबन्धुभिः सह संघटनं सम्पादयितुं ते महाशक्तीनां रूसस्य आश्रितावस्थायां तिष्ठिष्यन्ति, अपि तु स्वमार्गं गमिष्यन्ति . . . अद्य प्रवाहितं रक्तं प्रथमवारं बाल्कानराज्ञां श्यामलवर्णं सत्यं स्वरूपं ददातिमहाशक्तयः एतत् तथ्यं उपेक्षितुं शक्नुवन्ति यत् विजयस्य रसं आस्वादितवन्तः जनाः स्वपूर्वसीमानां अन्तः पुनः नीताः भविष्यन्तितुर्कीदेशः अद्य केवलं किर्क् किलिसेहं कुमानोवो , अपि तु सिडोनियां हृतवान्।"

लुइट्पोल्ड् वोल्केन्स्टाइन् स्वकाफेपात्रं पीतवान्, किन्तु तस्य स्वादः कथञ्चित् नष्टःतस्य जगत्, तस्य गर्वितं प्रभावशालि आदेशदायकं जगत्, सहसा संकुचितपरिमाणेषु संवृत्तम्महाकोशाः महाभयप्रदर्शनानि अनौपचारिकरूपेण एकपार्श्वे नीतानि; यत् बलं सः ज्ञातुं अवगन्तुं शक्तः, तत् कठोररूपेण अनुभूतम्ममोनस्य आयुधस्य गम्भीराः कैसराः युद्धं क्रुद्धाः दृष्ट्वा, म्रियमाणाः जनाः नमस्कृतवन्तः , नमस्कर्तुं इच्छा आसीत्अनिच्छुकशिक्षार्थिनां प्रति एकः पाठः आरोपितः, किञ्चित् मूलसिद्धान्तानां प्रति आदरस्य पाठः, तत् लघुसंघर्षरतराज्यानां प्रति आसीत्

लुइट्पोल्ड् वोल्केन्स्टाइन् डोमिनोक्रीडकाणां गणस्य आगमनं प्रतीक्षितवान्ते सर्वे फ्री प्रेस् पत्रिकायाः लेखं पठितवन्तःकिञ्चित् क्षणाः भवन्ति यदा ज्योतिषी मानवप्रश्नक्षेत्रात् निवृत्त्यै महत् त्राणं प्राप्नोति


Project Gutenberg. 1919CC0/PD. No rights reserved