लुइट्पोल्ड् वोल्केन्स्टाइन्, धनकोषाध्यक्षः सूक्ष्मप्रमाणेन प्रगल्भः स्वमहत्त्वपूर्णः राजनयिकः, विश्वव्यापिनि हॅब्स्बर्गराजधान्यां स्वप्रियकाफेहॉउसि उपविष्टः, न्यू फ्री प्रेस् पत्रिकया सहितः स्निग्धशीर्षः पिक्कोलोः नीतं शीर्षस्थितसर्पिःयुक्तकाफेपात्रं जलपात्रं च सम्मुखे स्थापितवान्। कुक्कुरायुषः अपेक्षया दीर्घकालात् स्निग्धशीर्षाः पिक्कोलोः न्यू फ्री प्रेस् पत्रिकां शीर्षस्थितसर्पिःयुक्तकाफेपात्रं च तस्य मेजे स्थापितवन्तः; दीर्घकालात् सः एवस्थाने उपविष्टः, धूलिच्छन्ने स्थूलितगरुडे अधः, यः कदाचित् स्टाय्रियापर्वतेषु जीवन् उड्डयन् पक्षी आसीत्, इदानीं द्वितीयशिरसा युक्तः गलदेशे स्थापितः स्वर्णमुकुटेन च युक्तः विचित्रः प्रतीकात्मकः कृतः। अद्य लुइट्पोल्ड् वोल्केन्स्टाइन् स्वपत्रिकायाः प्रथमलेखमेव पठितवान्, किन्तु तं पुनः पुनः पठितवान्।
"तुर्कीदुर्गः किर्क् किलिसेहः पतितः . . . सर्बाः, इति सर्वकारेण घोषितम्, कुमानोवो नगरं गृहीतवन्तः . . . किर्क् किलिसेहदुर्गः हृतम्, कुमानोवो नगरं सर्बैः गृहीतम्, एतानि समाचारानि कॉन्स्टॅन्टिनोपलस्य शेक्स्पियरस्य राज्ञां दुःखान्तनाटकानां सदृशानि . . . एड्रियानोपलस्य समीपस्थः पूर्वप्रदेशः, यत्र महासङ्ग्रामः प्रचलति, तुर्कीदेशस्य भविष्यमेव न प्रकटयति, अपि तु बाल्कानराज्यानां स्थानं प्रभावं च विश्वे किं भविष्यति इति।"
कुक्कुरायुषः अपेक्षया दीर्घकालात् लुइट्पोल्ड् वोल्केन्स्टाइन् बाल्कानराज्यानां प्रतिष्ठां प्रयत्नं च शीर्षस्थितसर्पिःयुक्तकाफेपात्रेण निराकृतवान्, यत् स्निग्धशीर्षाः पिक्कोलोः नीतवन्तः। तेमेस्वारस्य अश्वमेलायाः पूर्वदिशि कदापि न गतवान्, शशकस्य तित्तिरस्य च सङ्घर्षात् अधिकं निराशं साहसं कदापि न आमन्त्रितवान्, सः डॅन्यूबनद्याः सीमायां द्वैधराज्यस्य सीमायां स्थितानां लघुराज्यानां सैनिकं राष्ट्रियं च पराक्रमं मूल्याङ्कनकर्ता निर्णायकः च स्वयम् अकरोत्। तस्य निर्णयः लघुप्रयत्नानां निर्दयतया निन्दाकरः, महासैन्यानां पूर्णकोशानां च निःसन्देहं सत्कारकः आसीत्। बाल्कानप्रदेशस्य समग्रदृश्ये तस्य च उद्विग्नेतिहासे "महाशक्तयः" इति शब्दस्य आदेशात्मकं मायावी प्रभावं व्याप्तम् आसीत्—तेषां तेउटोनिकभाषायां "डी ग्रोसमॅख्टे" इति अधिकं प्रभावशालीरूपेण।
शक्तिं बलं धनाधिपत्यं च वृद्धा स्नायुग्रस्ता स्त्री यथा यौवनस्य शारीरिकं ऊर्जां पूजयति तथा पूजयन्, सुखी स्थूलशरीरः काफेहॉउसि-ज्योतिषी बाल्कानराजकानां तेषां च जनानां महत्त्वाकाङ्क्षाः उपहसितवान्, तेषां विरुद्धं विचित्रं ओष्ठध्वनिसङ्घातं मुक्तवान्, यत् वियेन्नानगरवासी जनः अतिरिक्तभाषायाः रूपेण प्रयुङ्क्ते यदा तस्य विचाराः प्रशंसात्मकाः न भवन्ति। ब्रिटिशयात्रिणः बाल्कानदेशान् भ्रमितवन्तः बुल्गारियनानां तेषां च भविष्यस्य उच्चविषयान् निवेदितवन्तः, रूसीअधिकारिणः तेषां सैन्यं दृष्ट्वा स्वीकृतवन्तः "इदं गणनीयं वस्तु, तत् च अस्माभिः निर्मितं न, ते स्वयम् एव तत् कृतवन्तः।" किन्तु काफेपात्रैः घण्टापर्यन्तं डोमिनोक्रीडाभिः च सह ज्योतिषी हसितवान् शिरः चालितवान् स्वस्य दुर्गस्य लौकिकं ज्ञानं च निष्पादितवान्। ग्रोसमॅख्टे युद्धडिण्डिमध्वनिं निरोधितुं न सफलाः, तत् सत्यम्; ओटोमन्साम्राज्यस्य महासैन्यानि किञ्चित् वक्तव्यं करिष्यन्ति, ततः महाशक्तीनां महाकोशाः महाभयप्रदर्शनानि च वदिष्यन्ति तेषां च अन्तिमवाक्यं भविष्यति। कल्पनायां लुइट्पोल्ड् रक्तफेजयुक्ताः संगीनधारिणां बाल्कानपर्वतदर्रेषु प्रतिध्वनितं पदचापं श्रुतवान्, लघून् अजिनवस्त्रधारिणः मानवानां ग्रामान् प्रति पलायितान् दृष्टवान्, महाशक्तीनां गम्भीरं निन्दकं प्रवक्तारं आदेशदानं समायोजनं पुनःस्थापनं च कुर्वन्तं दृष्टवान्, युद्धस्य धूलिं सम्मार्जयन्तं च दृष्टवान्, इदानीं तस्य कर्णौ युद्धडिण्डिमध्वनिं अन्यदिशि प्रवर्तमानं श्रोतव्यौ, महत्तराः साहसिकाः युद्धकौशल्ये च अधिकं निपुणाः सैन्यानां पदचापं श्रोतव्यौ, यत् तस्य मते तस्मिन् प्रदेशे सम्भवनीयं न आसीत्; तस्य नेत्रे स्वस्य अभ्यस्तपत्रिकायाः स्तम्भेषु ग्रोसमॅख्टे इति महाशक्तीनां प्रति सावधानं पठितव्यम्, यत् तेभ्यः नूतनं ज्ञातव्यम्, नूतनं गणनीयं, बहु च कालसिद्धं त्यक्तव्यम्। "महाशक्तयः बाल्कानराज्यान् एतस्य सिद्धान्तस्य अक्षुण्णतायाः विषये नूनं निर्बाधं न सम्प्राप्स्यन्ति यत् यूरोपः स्वस्य अनुमतिं विना पूर्वदिशि भूभागस्य नूतनं विभाजनं अनुमन्तुं न शक्नोति। इदानीमपि, यावत् अभियानः अनिर्णीतः, करसंघस्य योजनायाः अफवाः प्रचलन्ति, या समग्रबाल्कानदेशेषु विस्तृताः, ततः जर्मन्साम्राज्यस्य अनुकरणे संवैधानिकसंघस्य योजनायाः अफवाः प्रचलन्ति। एतत् केवलं वात्यया उड्डीनः राजनैतिकः तृणकणः भवितुम् अर्हति, किन्तु एतत् चिन्तनं निराकर्तुं न शक्यते यत् बाल्कानराज्यानि संघटितानि सैनिकबलं प्राप्नुवन्ति, येन महाशक्तयः गणनां करिष्यन्ति . . . ये जनाः रणक्षेत्रेषु स्वरक्तं प्रवाहितवन्तः सम्पूर्णस्य एकस्य पिढ्याः सशस्त्रपुरुषान् त्यक्तवन्तः स्वबन्धुभिः सह संघटनं सम्पादयितुं ते महाशक्तीनां रूसस्य च आश्रितावस्थायां न तिष्ठिष्यन्ति, अपि तु स्वमार्गं गमिष्यन्ति . . . अद्य प्रवाहितं रक्तं प्रथमवारं बाल्कानराज्ञां श्यामलवर्णं सत्यं स्वरूपं ददाति। महाशक्तयः एतत् तथ्यं न उपेक्षितुं शक्नुवन्ति यत् विजयस्य रसं आस्वादितवन्तः जनाः स्वपूर्वसीमानां अन्तः पुनः नीताः न भविष्यन्ति। तुर्कीदेशः अद्य केवलं किर्क् किलिसेहं कुमानोवो च न, अपि तु मॅसिडोनियां च हृतवान्।"
लुइट्पोल्ड् वोल्केन्स्टाइन् स्वकाफेपात्रं पीतवान्, किन्तु तस्य स्वादः कथञ्चित् नष्टः। तस्य जगत्, तस्य गर्वितं प्रभावशालि आदेशदायकं जगत्, सहसा संकुचितपरिमाणेषु संवृत्तम्। महाकोशाः महाभयप्रदर्शनानि च अनौपचारिकरूपेण एकपार्श्वे नीतानि; यत् बलं सः न ज्ञातुं न अवगन्तुं शक्तः, तत् कठोररूपेण अनुभूतम्। ममोनस्य आयुधस्य च गम्भीराः कैसराः युद्धं क्रुद्धाः दृष्ट्वा, म्रियमाणाः जनाः नमस्कृतवन्तः न, नमस्कर्तुं इच्छा न आसीत्। अनिच्छुकशिक्षार्थिनां प्रति एकः पाठः आरोपितः, किञ्चित् मूलसिद्धान्तानां प्रति आदरस्य पाठः, तत् च लघुसंघर्षरतराज्यानां प्रति न आसीत्।
लुइट्पोल्ड् वोल्केन्स्टाइन् डोमिनोक्रीडकाणां गणस्य आगमनं न प्रतीक्षितवान्। ते सर्वे फ्री प्रेस् पत्रिकायाः लेखं पठितवन्तः। किञ्चित् क्षणाः भवन्ति यदा ज्योतिषी मानवप्रश्नक्षेत्रात् निवृत्त्यै महत् त्राणं प्राप्नोति।