॥ ॐ श्री गणपतये नमः ॥

भाग्यम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

रेक्स् डिल्लोट् प्रायः चतुर्विंशतिवर्षीयः, सुशोभनः, निर्धनश्च आसीत्तस्य माता तस्य कृते किञ्चित् धनं दातुं प्रतिज्ञातवती आसीत्, यत् तस्याः ऋणदातारः तस्यै अनुमन्यन्ते स्मरेक्स् कदाचित् तेषां समूहेषु प्रविशति स्म, ये लोकाः अनियमितं वेतनं प्राप्नुवन्ति स्म, सचिवाः सहचराः वा तेषां कृते, ये स्वयं स्वकीयान् पत्रव्यवहारान् वा विश्रामकालं समर्थाः आसन्किञ्चित् मासान् यावत् सः एकस्य पत्रस्य सहायकसम्पादकः व्यवसायप्रबन्धकश्च आसीत्, यत् मूषकानां प्रति समर्पितम् आसीत्, किन्तु समर्पणं सर्वं एकस्य पक्षस्य आसीत्, तत् पत्रं क्लबस्य पठनकक्षेषु अन्येषु स्थानेषु यत्र तत् निःशुल्कं प्रकटितम् आसीत्, ततः एकेन आकस्मिकेन प्रकारेण अदृश्यं जातम्तथापि, रेक्स् सुखेन सुस्थित्या जीवति स्म, यथा कोऽपि जीवितुं शक्नोति, यदि सः तादृशस्य वस्तुनः प्रतिभां लब्ध्वा जातः, एकं शुभ्रं भोजनवस्त्रं यदा प्रक्षालनात् प्रत्यागतं दीप्तिमत् शुभ्रं भवति, तदा तस्य सप्ताहान्तनिमन्त्रणानि तस्य दिनाङ्कैः सह सम्पातं कुर्वन्ति स्मसः बहून् खेलान् दुष्टतया खेलति स्म, तथापि सः तथ्यं स्वीकर्तुं चतुरः आसीत्, किन्तु अन्येषां खेलं संयोगांश्च अंके कर्तुं सः अद्भुतं निर्णयं विकसितवान् आसीत्, यदि सः गोल्फ् मैचे, बिलियर्ड्स् असमर्थतायां, क्रोकेट् प्रतियोगितायां वा भवेत्तादृशस्य खेलाडोः श्रेष्ठतायाः विषये स्वमतं युवकस्य दृढतया प्रदर्श्य, सः सामान्यतः उदाराणि संयोगानि प्रदर्श्य शर्तं प्रेरयितुं सफलः भवति स्म, तथा सः स्वस्य सप्ताहान्तजयधनैः स्वस्य मध्यसप्ताहस्य आर्थिकक्लेशान् पारयितुं प्रयत्नं करोति स्मसमस्या इयम् आसीत्, यत् सः क्लोविस् सङ्ग्रैल् इति सह स्वीयां समस्यां निवेदितवान्, यत् सः कदापि पर्याप्तं धनं प्राप्तुं शक्नोति स्म, येन सः शर्तं निर्धारयेत्, यत् वस्तुतः जेतुं योग्यं भवेत्

"कदाचित्," सः अवदत्, "अहं एकं सर्वथा सुरक्षितं वस्तु प्राप्स्यामि, एकां शर्तं या निश्चितं विफलं भविष्यति, तदा अहं तां शर्तं स्वस्य सर्वस्य मूल्यस्य कृते निर्धारयिष्यामि, अथवा स्वस्य मूल्यात् अधिकस्य कृते, यदि त्वं मां अन्तिमं बटनं यावत् विक्रीय।"

"असफलं भवेत् चेत् असुविधाजनकं भविष्यति," क्लोविस् अवदत्

"असुविधाजनकात् अधिकं भविष्यति," रेक्स् अवदत्; "एकं दुःखान्तं भविष्यतितथापि, तत् सफलं कर्तुं अत्यन्तं मनोरञ्जकं भविष्यतिप्रातःकाले त्रिशतं पौण्डान् स्वस्य लेखे दृष्ट्वा जागरणस्य कल्पना करोतुअहं स्वस्य अतिथेयाः कपोतशालां प्रातराशात् पूर्वं निर्मलयितुं गच्छेयम्, केवलं सुप्रसन्नतायाः कारणात्।"

"तव वर्तमाना अतिथेया कपोतशालां प्राप्नुयात्," क्लोविस् अवदत्

"अहं सर्वदा ताः अतिथेयाः चिनोमि, याः कपोतशालां प्राप्नुवन्ति," रेक्स् अवदत्; "कपोतशाला एकस्य उदासीनस्य, उदारस्य, स्नेहशीलस्य स्वभावस्य सूचकं भवति, यादृशं स्वभावं अहं स्वस्य परितः द्रष्टुं इच्छामिये लोकाः धान्यं प्रसारयन्ति, ये पक्षिणः केवलं कूजन्ति, परस्परं प्रेमदृष्टिं ददति, लुई चतुर्दशस्य प्रकारेण, ते निश्चितं त्वां सुखं करिष्यन्ति।"

"युवकः स्ट्रिन्नित् अद्य सायंकाले आगच्छति," क्लोविस् चिन्तापूर्वकम् अवदत्; "अहं निश्चिनोमि, यत् त्वं तं स्वयं बिलियर्ड्स् खेले स्वयं शर्तं निर्धारयितुं प्रेरयितुं कठिनं प्राप्स्यसिसः एकं सुखदं खेलं खेलति, किन्तु सः यथा मन्यते तथा श्रेष्ठः नास्ति।"

"अहं एकं सदस्यं जानामि, यः तं परितः चलितुं शक्नोति," रेक्स् मृदुतया अवदत्, तस्य नेत्रेषु सजगता आगता; "सः शुष्कदेहः मेजरः यः गतरात्रौ आगतःअहं तं सेंट् मोरिट्जे खेलन्तं दृष्टवान्यदि अहं स्ट्रिन्नितं प्रेरयितुं शक्नोमि, यत् सः स्वयं मेजरस्य विरुद्धं स्वस्य श्रेष्ठतायाः कृते संयोगान् निर्धारयेत्, तर्हि धनं मम जेबे सुरक्षितं भविष्यतिएतत् तत् शुभं वस्तु प्रतीयते, यत् अहं प्रतीक्षां प्रार्थनां करोमि।"

"अविवेकं मा कुरु," क्लोविस् उपदिष्टवान्, "स्ट्रिन्नित् कदाचित् स्वस्य कल्पितं स्वरूपं प्राप्नुयात्।"

"अहं अविवेकं कर्तुं इच्छामि," रेक्स् शान्ततया अवदत्, तस्य मुखे यः भावः आसीत् सः तस्य वचनानि समर्थयति स्म

"किं यूयं सर्वे बिलियर्ड्स् कक्षं प्रति गच्छथ?" तेरेसा थण्डल्फोर्ड् भोजनानन्तरम् अवदत्, किञ्चित् अस्वीकृत्या बहुतायाः क्रोधेन सह। "अहं पश्यामि, यत् यूयं द्वयोः पुरुषयोः हस्तिदन्तनिर्मितान् गोलकान् मेजे प्रति प्रेरयन्तौ दृष्ट्वा किं विशेषं मनोरञ्जनं प्राप्नुथ।"

"अहो," तस्याः अतिथेया अवदत्, "एषः कालयापनस्य एकः मार्गः, त्वं जानासि।"

"मम मते एकः अत्यन्तं निकृष्टः मार्गः," श्रीमती थण्डल्फोर्ड् अवदत्; "अधुना अहं युष्माकं सर्वेषां कृते गतग्रीष्मे वेनिस् नगरे गृहीतान् छायाचित्राणि दर्शयितुम् इच्छामि।"

"त्वं तानि अस्माकं कृते गतरात्रौ दर्शितवती," श्रीमती क्यूवरिंग् शीघ्रम् अवदत्

"तानि फ्लोरेन्स् नगरे गृहीतानि आसन्एतानि अत्यन्तं भिन्नानि सन्ति।"

"अहो, श्वः कदाचित् वयं तानि द्रष्टुं शक्नुमःत्वं तानि आलेख्यकक्षे स्थापयितुं शक्नोषि, ततः प्रत्येकः तानि द्रष्टुं शक्नोति।"

"अहं तानि यदा यूयं सर्वे एकत्रिताः भवथ, तदा दर्शयितुम् इच्छामि, यतः मम बहवः व्याख्यात्मकाः वचनाः सन्ति, वेनिस् कलायाः वास्तुकलायाः विषये, गतरात्रौ फ्लोरेन्स् प्रदर्शनीषु कृतानां वचनानां समानाःअपि , मम किञ्चित् पद्यानि सन्ति, यानि अहं युष्माकं कृते पठितुम् इच्छामि, कम्पानिले पुनर्निर्माणस्य विषयेकिन्तु, यदि यूयं सर्वे मेजर् लैटन् श्रीमान् स्ट्रिन्नित् मेजे गोलकान् प्रहरन्तौ द्रष्टुं प्राथमिकतां ददथ—"

"तौ उभौ प्रथमश्रेण्यौ खेलाडू इति मन्येते," अतिथेया अवदत्

"मम पद्यानि मम कला चर्चा द्वितीयश्रेण्याः इति अहं अद्यापि जानामि," श्रीमती थण्डल्फोर्ड् कटुतया अवदत्। "तथापि, यदा यूयं सर्वे एकं मूर्खं खेलं द्रष्टुं निश्चिताः, तर्हि अधिकं किमपि वक्तव्यम्अहं उपरि गच्छामि, किञ्चित् लेखनं समापयिष्यामिपश्चात् कदाचित् अहं अधः आगच्छामि, युष्माकं सह सम्मिलितुं।"

एकस्य कृते तु खेलः मूर्खः नासीत्सः आकर्षकः, उत्तेजकः, क्रोधजनकः, स्नायुतानकरः आसीत्, अन्ते दुःखान्तं जातःसेंट् मोरिट्जे प्रतिष्ठायुक्तः मेजरः स्वस्य स्वरूपात् अधः खेलति स्म, युवकः स्ट्रिन्नित् स्वस्य स्वरूपात् अधिकं खेलति स्म, तथा खेलस्य सौभाग्यं अपि तस्य पक्षे आसीत्आरम्भात् एव गोलकाः विपरीतस्य दैवस्य आधिपत्ये आसन्; एकस्य खेलाडोः कृते ते सुखेन गच्छन्ति स्म, अन्यस्य कृते ते कुत्रापि गच्छन्ति स्म

"शतसप्ततिः, चतुःसप्ततिः," युवकः अवदत्, यः अङ्कान् लिखति स्मद्विशतपञ्चाशत् अङ्कानां खेले एषः अत्यधिकः अग्रिमः आसीत्क्लोविस् दृष्टवान्, यत् डिल्लोट् इत्यस्य मुखात् उत्तेजनायाः रक्तिमा अपगच्छति, तस्य स्थाने कठोरः श्वेतः भावः आगच्छति स्म

"कियत् धनं त्वया शर्ते निर्धारितम्?" क्लोविस् मन्दं पृष्टवान्अन्यः शुष्कैः कम्पमानैः ओष्ठैः तां संख्यां मन्दं निवेदितवान्तत् तस्य कृते तस्य सम्बद्धस्य कस्यापि कृते वा दातुं शक्यम् आसीत्; सः यत् कर्तुम् उक्तवान् आसीत्, तत् कृतवान् आसीत्सः अविवेकं कृतवान् आसीत्

"द्विशतषट्, अष्टनवतिः।"

रेक्स् श्रुतवान्, यत् हाले कुत्रचित् घण्टा दश वादयति स्म, ततः अन्यत्र, अन्यत्र, अन्यत्र ; गृहं घण्टावादनैः पूर्णम् आसीत्ततः दूरे स्थिरघण्टा अपि वादितवतीएकस्य घण्टायाः अनन्तरं ताः सर्वाः एकादश वादयिष्यन्ति स्म, तथा सः ताः श्रुत्वा एकः अपमानितः परित्यक्तः भविष्यति स्म, यः शर्तं दातुं शक्नोति स्म, यां सः आह्वानं कृतवान् आसीत्

"द्विशताष्टादशः, शतत्रयः।" खेलः समाप्तः आसीत्रेक्स् समाप्तः आसीत्सः अत्यन्तं इच्छति स्म, यत् छतं पतति, गृहं दहति, किमपि घटते, यत् तस्य भयङ्करस्य रक्तश्वेतहस्तिदन्तगोलकानां पार्श्वचलनस्य अन्तं करोति, यत् तं तस्य विनाशस्य समीपं नयति स्म

"द्विशताष्टाविंशतिः, शतसप्ततिः।"

रेक्सः स्वस्य धूम्रपान-पात्रम् उद्घाटितवान्; तत् शून्यम् आसीत्तत् न्यूनातिन्यूनं तस्मै एकं निमित्तं दत्तवान् येन सः तस्मात् कक्षात् निर्गन्तुं शक्नुयात् तत् पुनः पूरयितुम्; सः स्वयम् तस्य निराशापूर्णस्य क्रीडायाः कटुतमस्य अन्तस्य दर्शनस्य दीर्घकालिकं यातनां वर्जयति स्मसः आसक्तदर्शकानां मण्डलात् पृष्ठतः गतवान् एकं लघु सोपानमार्गं गत्वा एकं दीर्घं नीरवं शयनकक्षाणां प्रकोष्ठं प्राप्तवान्, यत्र प्रत्येकं द्वारे अतिथीनां नाम लघु चतुरस्रे लिखितम् आसीत्गृहस्य अस्य भागे व्याप्ते मौने सः तान् घृणितान् गोलकानां टिक्-टिक् शब्दान् अद्यापि श्रुतवान्; यदि सः किञ्चित् कालं प्रतीक्षां कृतवान् तर्हि सः तस्य लघुप्रशंसायाः प्रशंसायाः शब्दं श्रुतवान् यः स्ट्रिन्नितस्य विजयं घोषयति स्मतस्य स्नायूनां सतर्कतायां अन्यः शब्दः अभवत्, यः आक्रामकः, क्रोधजनकः श्वासः आसीत् यः भोजनानन्तरं गाढं निद्रां स्वपितिशब्दः तस्य कोपरस्य समीपे एकस्मिन् कक्षात् आगतः; द्वारे लग्नं पत्रं "श्रीमती थण्डल्फोर्ड" इति घोषयति स्मद्वारं सूक्ष्मं विवृतम् आसीत्; रेक्सः तत् एकं द्वयं अङ्गुलं अधिकं विवृतवान् अन्तः अवलोकितवान्गौरवान्विता टेरेसा फ्लोरेन्टाइन-कलागृहाणां चित्रितं मार्गदर्शिकां पठित्वा निद्रां गतवती आसीत्; तस्याः पार्श्वे, मेजस्य किनारे किञ्चित् संकटपूर्णं समीपे, एकं पाठन-दीपः आसीत्यदि भाग्यं तस्मै उचितं कृपालुः आसीत्, इति रेक्सः कटुतया चिन्तितवान्, तर्हि सः दीपः निद्रालुना पतितः स्यात् तेभ्यः बिलियर्ड-मैचेभ्यः अन्यत् किमपि चिन्तयितुं दत्तवान् स्यात्

कदाचित् स्वस्य भाग्यं स्वस्य हस्ते ग्रहीतव्यम्रेक्सः दीपं स्वस्य हस्ते गृहीतवान्

"द्विशतं सप्तत्रिंशत्, शतं पञ्चदश।" स्ट्रिन्नितः मेजे आसीत्, गोलकाः तस्य कृते शोभनस्थाने आसन्; तस्य द्वौ सुलभौ प्रहारौ आसीत्, यौ सः कदापि निर्णेतुं शक्नोति स्मएकः अकस्मात् आर्तनादानां प्रचण्डवायुः एकः स्खलितपादानां धावनशब्दः सर्वान् द्वारं प्रति सम्मर्दयितुं प्रेषितवान्डिल्लट-बालकः कक्षं प्रति धावितवान्, स्वस्य बाहुभ्यां कोलाहलकारिणीं किञ्चित् अव्यवस्थितां टेरेसां थण्डल्फोर्डं वहन्; तस्याः वस्त्राणि निश्चयेन अग्निपुंजः आसीत्, यथा उत्साहिनः सदस्याः पश्चात् घोषितवन्तः, परन्तु तस्याः स्कर्टस्य किनारः मेज-आवरणस्य भागः येन सा शीघ्रं आवृता आसीत् ते एकस्मिन् मन्दं अर्धहृदयेन प्रज्वलितौ आस्ताम्रेक्सः स्वस्य संघर्षशीलं भारं बिलियर्ड-मेजे प्रक्षिप्तवान्, एकस्य निःश्वासस्य मिनटस्य कृते स्फुलिङ्गान् आवरणैः तकियैः प्रहृत्य तेषु सोडा-जलस्य सिफनैः क्रीडन् सर्वस्य समूहस्य ऊर्जाः आकर्षितवान्

"अहं भाग्यवान् आसम् यत् अहं तस्मिन् समये गच्छन् आसम्," इति रेक्सः श्वासविकलः उक्तवान्; "कश्चित् कक्षस्य चिन्तां करोतु, अहं मन्ये यत् गालिचः प्रज्वलितः अस्ति।"

वस्तुतः उद्धारकस्य शीघ्रता ऊर्जा कस्यापि महत् क्षतिं निवारितवती, यतोहि पीडितायाः तस्याः परिवेशस्यबिलियर्ड-मेजः सर्वाधिकं पीडितः आसीत्, मरम्मतिं कृते स्थगितव्यः आसीत्; सम्भवतः तत् उत्तमं स्थानं आसीत् यत् उद्धार-कार्याणां दृश्याय चितम्; परन्तु तर्हि, यथा क्लोविसः उक्तवान्, यदा कोऽपि प्रज्वलन्तीं स्त्रियं स्वस्य बाहुभ्यां धावन् अस्ति तर्हि सः तां कुत्र स्थापयिष्यति इति निश्चितं चिन्तयितुं शक्नोति


Project Gutenberg. 1919CC0/PD. No rights reserved