॥ ॐ श्री गणपतये नमः ॥

भयम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

सर् लुल्वर्थ् क्वैन् स्वप्रियस्य भोजनालयस्य गल्लुस् बङ्किवायाः विश्रामगृहे उपविष्टः आसीत्, यत्र सः स्वस्य भ्रातृपुत्रेण सह विश्वस्य दौर्बल्यानि विचारयन् आसीत्, यः अभी अत्यन्तं प्राणवन्तं मेक्सिकोदेशस्य वनप्रदेशेषु निर्वासनात् प्रत्यागतः आसीत्एषः वर्षस्य आशीर्वादितः ऋतुः आसीत्, यदा शतावरी प्लोवरस्य अण्डं देशे प्रचलति, यदा शङ्खः ग्रीष्मकालीनानि आश्रयस्थानानि प्रति अपसृतः भवति, सर् लुल्वर्थः तस्य भ्रातृपुत्रः तस्मिन् प्रबुद्धे भोजनोत्तरमनोभावे आस्ताम्, यदा राजनीतिः स्वस्य उचिते दृष्टिकोणे दृश्यते, मेक्सिकोदेशस्य राजनीतिः अपि

"अधुना अस्मिन् देशे याः अधिकांशाः क्रान्तयः भवन्ति," इति सर् लुल्वर्थः अवदत्, "ताः विधानमण्डलस्य भयस्य क्षणानां उत्पादनम्उदाहरणार्थं, अस्मिन् पीढ्यां संसदि कृतं एकं सर्वाधिकं नाटकीयं सुधारं गृहाणतत् कोयलायाः हडतालस्य अनाशीर्वादितस्मरणस्य अनन्तरं शीघ्रम् एव अभवत्युवान्, यः अधिकं जटिलानि अव्यवस्थितानि घटनानि प्रति ग्रीवापर्यन्तं निमग्नः आसीत्, यानि अहं तुभ्यं वक्तुं इच्छामि, तानि द्वितीयकरुचिकराणि प्रतीयन्ते, परन्तु अन्ततः अस्माभिः तेषु मध्ये जीवितव्यम् आसीत्।"

सर् लुल्वर्थः स्वयं क्षणं विरम्य यत् लिकरब्राण्डि अभ्यवहृतवान्, तस्य प्रति कतिपयानि स्निग्धानि वचनानि अवदत्, ततः स्वस्य कथां पुनः आरभत

"स्त्रीणां मताधिकाराय आन्दोलनस्य प्रति सहानुभूतिः भवतु वा भवतु, तस्य प्रवर्तकाः निरन्तरं ऊर्जां उद्यमं प्रदर्शितवन्तः इति स्वीकर्तव्यम्सामान्यतः ते क्लेशकराः शारीरिकं क्लेशं आसन्, परन्तु कदाचित् ते चित्रवत् प्रतीयन्ते स्मप्रसिद्धः प्रसंगः आसीत्, यदा ते राज्ञः संसद् उद्घाटनाय प्रचलितस्य राजकीयशोभायात्रायाः चित्रविचित्रतां प्राणवन्तं कृतवन्तः, यदा ते सहस्रशः शुकान् मुक्तवन्तः, ये सावधानतया प्रशिक्षिताः आसन् 'स्त्रीभ्यः मताधिकारं' इति चीत्कर्तुं, ये तस्य महिम्नः रथं परितः हरितानि, धूसराणि, रक्तानि मेघवत् घोषयन्तः परिभ्रमन्ति स्मदृश्यदृष्ट्या तत् अत्यन्तं प्रभावशाली प्रसंगः आसीत्; दुर्भाग्यवशं तु, तस्य योजनाकाराणां रहस्यं सुसंरक्षितं आसीत्, तेषां प्रतिपक्षिणः अपि तस्मिन् एव क्षणे प्रतिद्वन्द्विशुकस्वरूपं मुक्तवन्तः, ये 'अहं मन्ये' इति अन्यानि शत्रुतापूर्णानि आक्रोशानि कुर्वन्तः, तेन प्रदर्शनस्य एकमततां नाशयन्तः, या एव तत् राजनीतिकदृष्ट्या प्रभावशाली कर्तुं शक्नोति स्मपुनर्ग्रहणप्रक्रियायां पक्षिणः अतिरिक्तभाषायाः प्रमाणं शिक्षितवन्तः, येन ते स्त्रीमताधिकारकारणाय पुनः सेवायाः अयोग्याः अभवन्; केचन हरिताः पक्षिणः उत्साहीगृहशासनप्रचारकैः गृहीताः, यैः ते सर् एडवर्ड् कार्सनस्य परलोकगमनस्य निराशापूर्णचिन्तनैः ओरेन्जसभानां शान्तिं भङ्क्तुं प्रशिक्षिताःवस्तुतः, राजनीतौ पक्षी एकः कारकः प्रतीयते, यः स्थायीः भवितुम् आगतः; अत्यन्तं सम्प्रति, एकस्मिन् राजनीतिकसभायां, या अन्धकारे पूजास्थाने आयोजिता आसीत्, सभासदः वापिङ्गनगरस्य एकस्य काकस्य प्रति सन्मानपूर्वकं श्रवणं कृतवन्तः, यावत् दशमिनटपर्यन्तं, यावत् ते कोषाध्यक्षस्य, यः आगमने विलम्बितः आसीत्, श्रवणं कुर्वन्तः इति भ्रमेण।"

"परन्तु स्त्रीमताधिकारवादिन्यः," इति भ्रातृपुत्रः अवदत्; "ताः किं अकुर्वन्?"

"पक्षिणां असफलतायाः अनन्तरम्," इति सर् लुल्वर्थः अवदत्, "युद्धरतविभागः अधिकं आक्रामकस्वरूपस्य प्रदर्शनं कृतवान्; ते राजकीयकलाप्रदर्शन्याः उद्घाटनदिवसे बलेन सम्मिलिताः, त्रिशताधिकानि चित्राणि नाशितवन्तःएतत् शुकव्यापारात् अपि अधिकं असफलं सिद्धम्; सर्वे एकमताः आसन् यत् कलाप्रदर्शन्यां सर्वदा अत्यधिकानि चित्राणि आसन्, तेषां कतिपयशतानां चित्रपटानां दृढं निर्मूलनं सकारात्मकं सुधारं इति मन्यते स्मतथा , कलाकाराणां दृष्टिकोणात् एतत् अत्याचारः तेषां कृतेन एकप्रकारस्य प्रतिकारः इति अवगतः, येषां कृतयः सततं 'आकाशे' स्थापिताः आसन्, यतः दृष्टेः बहिः भवितुं अर्थः पहुँचेः बहिः भवितुं अपिसर्वथा एषः अत्यन्तं सफलः लोकप्रियः प्रदर्शनी आसीत्, यां कलाप्रदर्शनी बहुवर्षेभ्यः आयोजितवतीततः सुन्दर्यः आन्दोलनकारिण्यः स्वस्य पूर्वविधीन् प्रति पुनः प्रत्यागताः; ताः मधुरतया तर्कपूर्णानि नाटकानि लिखितवत्यः यत् ताः मताधिकारं प्राप्नुयुः इति प्रमाणयितुं, ताः गवाक्षान् भञ्जितवत्यः यत् ताः मताधिकारं प्राप्नुयुः इति प्रदर्शयितुं, ताः मन्त्रिणः प्रहृतवत्यः यत् ताः मताधिकारं प्राप्नुयुः इति प्रदर्शयितुं, तथापि शीतलतया तर्कितः अतर्कितः वा उत्तरः आसीत् यत् ताः मताधिकारं प्राप्नुयुः इतितासां दुर्दशा गिल्बर्टस्य पंक्तीनां विकृतौ सारितुं शक्यते

"वयं विंशतिः कोटयः मताधिकाररहिताः,

मताधिकाररहिताः स्वेच्छया विरुद्धाः, विंशतिवर्षाणि अनन्तरम् अपि वयं विंशतिः कोटयः मताधिकाररहिताः एव भविष्यामः।"

तथा तासां महान् विचारः तासां युक्तेः मुख्यप्रहाराय पुरुषस्रोतः आगतःलीना डुबार्री, या तासां चिन्तनविभागस्य सेनापतिः आसीत्, सा एकदा अपराह्णे माले वाल्डो ओर्पिङ्ग्टनं मिलितवती, यदा कारणस्य भाग्यं अत्यन्तं निम्नतमे स्थितौ आसीत्वाल्डो ओर्पिङ्ग्टनः एकः लघुः मूर्खः आसीत्, यः आमन्त्रणसभागीतानां प्रति कूजति, यः विविधसंगीतकाराणां अंशान् प्रोग्रामं पश्यन् अपि पहचान्ति, परन्तु सः कदाचित् विचारान् धारयतिसः कारणस्य प्रति द्विपैसिकं वीणातन्त्रीं अपि चिन्तयति स्म, परन्तु सः राजनीतिकपिष्टके स्वस्य अङ्गुलीं स्थापयितुं विचारं आनन्दितवान्तथा एतत् सम्भाव्यम्, यद्यपि अहं अत्यन्तं असम्भाव्यं मन्ये, यत् सः लीनां डुबार्रीं प्रशंसितवान्यदा लीना स्त्रीमताधिकारविश्वस्य वर्तमानस्थितेः एकं निराशापूर्णं वर्णनं दत्तवती, वाल्डो केवलं सहानुभूतिपूर्णः आसीत्, अपितु एकेन व्यावहारिकेन सुझावेन सह आसीत्सः मालस्य पश्चिमदिशि, अस्तमनसूर्यस्य बकिंघमप्रासादस्य दिशि, दृष्टिं प्रसार्य क्षणं मौनं धृतवान्, ततः सार्थकं अवदत्, 'यूयं स्वस्य ऊर्जां उद्यमं विनाशकार्येषु व्ययितवत्यः; युष्माकं कदापि अधिकं भयङ्करं किमपि प्रयत्नं कर्तुं उपस्थितम्?'

"'तव अर्थः कः?' इति सा तं उत्सुकतया अपृच्छत्

"'सृज।'

"'तव अर्थः अशान्तिं सृजितुं वा? वयं मासान् अन्यत् किमपि कृतवत्यः,' इति सा अवदत्

वाल्डोः शिरः अचालयत्, मालस्य पश्चिमदिशि दृष्टिं प्रसार्य स्थितवान्सः अशिक्षितप्रकारेण अभिनये अत्यन्तं कुशलः आसीत्लीना तस्य दृष्टिं अनुसृत्य, ततः तं प्रति एकेन विस्मयपूर्णेन पृच्छास्वरूपेण अवलोकितवती

"'निश्चितम्,' इति वाल्डोः तस्य दृष्टेः उत्तरं दत्तवान्

"'परन्तुवयं कथं सृजेम?' इति सा अपृच्छत्; 'तत् पूर्वम् एव कृतम्।'

"'पुनः कुरु,' इति वाल्डोः अवदत्, 'पुनः पुनः—'

सः वाक्यं समाप्तुं शक्तवान्, यावत् सा तं चुम्बितवतीसा पश्चात् अवदत् यत् सः प्रथमः पुरुषः आसीत्, यं सा कदापि चुम्बितवती, सः अवदत् यत् सा प्रथमा स्त्री आसीत्, या तं माले कदापि चुम्बितवती, तेन तौ एकप्रकारस्य रेकर्डं प्राप्तवन्तौ

अग्रिमदिनेषु स्त्रीमताधिकारवादिनीनां युक्तिषु एकः नवः प्रस्थानः दृश्यमानः आसीत्ताः मन्त्रिणः संसदं क्लेशयितुं त्यक्त्वा स्वस्य सहानुभूतिजनान् समर्थकान् धनायक्लेशयितुं प्रारभन्तमतपेटिका क्षणिकरूपेण संग्रहपेटिकायाः उपासनायां विस्मृता आसीत्अश्वरक्तपिपासायाः पुत्र्यः तेषां मांगेषु अधिकं दृढाः आसन्, चलचित्रस्य अन्सियन् रेजिमे वित्तकर्तारः धनोत्पादनाय तेषां उपायेषु अधिकं निराशाः आसन्, यावत् सर्वविभागानां स्त्रीमताधिकारवादिनीनां कर्मचारिण्यः अस्मिन् समये, तथा एकेन प्रकारेण अन्येन प्रकारेण, न्याय्यसाधनैः अन्याय्यसाधनैः , ताः वस्तुतः एकं अत्यन्तं उपयोगी धनराशिं संगृहीतवत्यःताः तेन किं करिष्यन्ति इति कोऽपि जानाति स्म, ये संग्रहकार्ये अत्यन्तं सक्रियाः आसन् ते अपि अस्मिन् अवसरे रहस्यं सुसंरक्षितम् आसीत्कालान्तरेण प्रकटिताः कतिपयाः व्यवहाराः परिस्थितेः रहस्यं वर्धितवन्तः

"'अस्माकं धनसंचयं किं करिष्यामः इति ज्ञातुं इच्छसि वा?' इति लीना प्रधानमन्त्रिणं एकदा अपृच्छत्, यदा सा चीनीदूतावासे एकस्मिन् विस्टड्राइवे तस्य समीपे उपविष्टा आसीत्

"'अहं त्वां स्वल्पं व्यक्तिगतं लोभं प्रयतितुं प्रतीक्षमाणः आसम्,' सः परिहासेन प्रत्युत्तरं दत्तवान्, किन्तु तस्य परिहासस्य लघुतायाः पृष्ठतः किञ्चित् सत्यं चिन्ता जिज्ञासा आसीत्; 'नूनं अहं जानामि,' सः अवदत्, 'यत् त्वं महानगरस्य आसपासे प्रभावशालिनः स्थानेषु भवनस्थलानि क्रीणन्ती असिद्वे त्रयः वा, इति श्रुतम्, ब्राइटनमार्गे सन्ति, अन्यच्च आस्कटसमीपेकिं त्वं तानि दुर्गीकर्तुं इच्छसि?'

"'ततः अधिकं गूढं किमपि,' सा अवदत्; 'त्वं अस्मान् दुर्गनिर्माणात् निवारयितुं शक्नोषि; त्वं अस्मान् तेषु स्थलेषु विक्टोरिया स्मारकस्य समानप्रतिकृतिं स्थापयितुं निवारयितुं शक्नोषितानि सर्वाणि स्वकीयानि सम्पत्तयः सन्ति, निर्माणनिर्बन्धरहितानि।'

"'किं स्मारकम्?' सः अपृच्छत्; ' तत् बकिंघमप्रासादस्य सम्मुखे स्थितम्? नूनं तत्?'

"'तत् एव,' सा अवदत्

"'प्रिये महिले,' सः अक्रन्दत्, 'त्वं गम्भीरा भविष्यसिएतत् सुन्दरं प्रभावशालि कलाकृतियदि वा जनाः तस्य अभ्यस्ताः भवन्ति, यदि कश्चित् तस्य प्रशंसां करोति तर्हि सः अन्यत्र दृष्टिं नयितुं शक्नोतिकिन्तु चिन्तय यत् जीवनं कथं भवेत् यदि सः स्थापनं सर्वत्र गच्छन् प्रतिभातिचिन्तय तं प्रभावं यः श्रान्ताः, पीडिताः नाडयः ये त्रिवारं ब्राइटनमार्गे त्रिवारं प्रतिगच्छन् पश्यन्तिचिन्तय यत् तत् आस्कटे भूदृश्यं प्रभावितं कुर्वत्, सैण्ड्विचगोल्फक्षेत्रे तस्य दृष्टिं निवारयितुं प्रयतमानःकिं तव देशवासिनः एतादृशं किमपि अर्हन्ति?'

"'ते अस्मभ्यं मताधिकारं दत्तवन्तः,' लीना कटुतया अवदत्

"प्रधानमन्त्री सर्वदा आतङ्कविधेः किमपि विरोधं स्वीकृतवान्, किन्तु सः तत्क्षणं संसदि विधेयकम् आनीतवान् सफलतया उभयसदनयोः आह्वानं कृतवान् यत् तत् सप्ताहे सर्वेषु स्तरेषु पारितं कर्तुम्एवं वयं शताब्द्याः एकं महत् उत्कृष्टं उपायं प्राप्तवन्तः।"

"'स्त्रीभ्यः मताधिकारं प्रदत्तवान् उपायः?' इति भ्रातृपुत्रः अपृच्छत्

"'हा नहिएकः अधिनियमः यः सार्वजनिकमार्गस्य त्रिमीलपर्यन्तं कुत्रापि स्मारकप्रतिमां स्थापयितुं दण्डनीयापराधं कृतवान्।'"


Project Gutenberg. 1919CC0/PD. No rights reserved