"स्मिथ्ली-डब्बाः नगरे सन्ति," इति सर् जेम्स् अवदत्। "अहं त्वां प्रार्थये यत् त्वं तेषां प्रति किञ्चित् आदरं दर्शय। तान् रिट्ज्-स्थाने वा अन्यत्र कुत्रचित् मध्याह्नभोजनाय आमन्त्रय।"
"स्मिथ्ली-डब्बानां यत् अल्पं दृष्टं तत् आधारीकृत्य अहं तेषां सहवासं कर्तुं न इच्छामि," इति लेडी ड्राक्मान्टन् अवदत्।
"ते सर्वदा निर्वाचनसमये अस्माकं कृते कार्यं कुर्वन्ति," इति तस्याः पतिः अवदत्; "अहं न मन्ये यत् ते बहून् मतानि प्रभावितं कुर्वन्ति, परन्तु तेषां एकः मातुलः मम एकस्मिन् वार्ड-समितौ अस्ति, अन्यः च मातुलः अस्माकं किञ्चित् न्यूनतरसभासु कदाचित् वदति। तादृशाः जनाः आतिथ्यरूपेण किञ्चित् प्रतिदानं प्रत्याशन्ते।"
"प्रत्याशन्ते!" इति लेडी ड्राक्मान्टन् उच्चैः अवदत्; "स्मिथ्ली-डब्ब-कन्याः ततः अपि अधिकं कुर्वन्ति; ताः प्रायः तत् आदिशन्ति। ताः मम क्लबस्य सदस्याः सन्ति, मध्याह्नभोजनसमये प्रायः लॉब्यां तिष्ठन्ति, तिस्रः अपि, तासां जिह्वाः मुखात् बहिः लम्बन्ते, षड्व्यञ्जनदृष्टिः च नेत्रेषु दृश्यते। यदि अहं 'मध्याह्नभोजनम्' इति शब्दं उच्चारयेयम्, ताः मां टैक्स्यां प्रवेशयित्वा चालकाय 'रिट्ज्' वा 'ड्यूडोनेस्' इति चीत्कुर्युः यावत् अहं किं भवति इति ज्ञातुं शक्नोमि।"
"तथापि, अहं मन्ये यत् त्वं ताभ्यः किञ्चित् भोजनं दातुं प्रार्थयितव्या," इति सर् जेम्स् दृढतया अवदत्।
"अहं मन्ये यत् स्मिथ्ली-डब्बेभ्यः आतिथ्यं दर्शयितुं मुक्तभोजनसिद्धान्तानां दुःखदं सीमापर्यन्तं नेतुं अस्ति," इति लेडी ड्राक्मान्टन् अवदत्; "अहं जोन्सान्, ब्राउनान्, स्नैप्हाइमरान्, लुब्रिकोफान्, अन्यान् च बहून् येषां नामानि स्मरामि न तान् आतिथ्यं दत्तवती, परन्तु अहं न पश्यामि यत् किमर्थं अहं स्वयम् एकस्याः घटिकायाः कृते स्मिथ्ली-डब्ब-कन्यानां सहवासं स्वीकुर्याम्। कल्पयत, षष्टिः मिनिटाः, अधिकाः वा न्यूनाः, अविरतभक्षणस्य वार्तालापस्य च। किमर्थं त्वम् ताः स्वीकर्तुं न शक्नोषि, मिल्ली?" इति सा आशापूर्वकं स्वस्य भगिनीं प्रति अवदत्।
"अहं ताः न जानामि," इति मिल्ली शीघ्रं अवदत्।
"तत् एव श्रेयः; त्वं स्वयम् मम रूपेण प्रस्तुतुं शक्नोषि। जनाः वदन्ति यत् अस्माकं समानता इत्या अस्ति यत् ते अस्मान् विभक्तुं न शक्नुवन्ति, अहं च एतासां क्लेशदायिकानां युवतीनां सह द्विवारं एव समितिकक्षेषु वार्तालापं कृतवती, क्लबे च ताभ्यः नमस्कृतवती। क्लबस्य कश्चित् पृष्ठ-बालकः त्वां ताः सूचयिष्यति; ताः प्रायः मध्याह्नभोजनसमयात् पूर्वं हॉले विश्रामन्ति।"
"प्रिये बेट्टी, मा विचित्रं कुरु," इति मिल्ली प्रतिवादं कृतवती; "मम सह कार्ल्टन्-स्थाने श्वः मध्याह्नभोजनाय किञ्चित् जनाः आगमिष्यन्ति, अहं च नगरात् परदिने प्रस्थास्यामि।"
"श्वः तव मध्याह्नभोजनस्य समयः कः?" इति लेडी ड्राक्मान्टन् चिन्तापूर्वकं पृष्टवती।
"द्विवादनम्," इति मिल्ली अवदत्।
"शोभनम्," इति तस्याः भगिनी अवदत्; "स्मिथ्ली-डब्बाः श्वः मया सह मध्याह्नभोजनं करिष्यन्ति। एतत् किञ्चित् मनोरञ्जकं मध्याह्नभोजनं भविष्यति। न्यूनातिन्यूनं अहं मनोरञ्जिता भविष्यामि।"
अन्तिमे द्वे वाक्ये सा स्वयम् एव अवदत्। अन्ये जनाः तस्याः हास्यस्य विचारान् सर्वदा न प्रशंसन्ति। सर् जेम्स् कदापि न प्रशंसति स्म।
परदिने लेडी ड्राक्मान्टन् स्वस्य सामान्यवेशभूषायां किञ्चित् विशिष्टाः परिवर्तनान् कृतवती। सा स्वस्य केशान् असामान्यप्रकारेण संयोजितवती, शिरोवेष्टनं च धृतवती यत् तस्याः रूपपरिवर्तनं अधिकं कृतवत्। सा यदा एकद्वयं लघुपरिवर्तनं कृतवती, तदा सा स्वस्य सामान्यस्मार्टस्वरूपात् इत्या भिन्ना आसीत् यत् स्मिथ्ली-डब्ब-कन्याः क्लब-लॉब्यां तस्याः अभिवादने किञ्चित् संकोचं प्रदर्शितवत्यः। सा तु सहजतया प्रतिसादं दत्तवती यत् तासां सन्देहान् निवारितवती।
"कार्ल्टन्-स्थाने मध्याह्नभोजनं कथं भवति?" इति सा प्रफुल्लतया पृष्टवती।
तिसृभिः भगिनीभिः रेस्तोरांतः उत्साहपूर्णं प्रशंसितः।
"चलत, तत्र गत्वा मध्याह्नभोजनं कुर्मः, किम्?" इति सा सूचितवती, किञ्चित् समयान्तरे स्मिथ्ली-डब्ब-मनः समीपस्थं सुखदं पक्वमांसानां मनोहरदृश्यं चिन्तयति स्म।
"किम् त्वं कैवियारेण आरभसे? अहं आरभे," इति लेडी ड्राक्मान्टन् गोपनीयं अवदत्, स्मिथ्ली-डब्बाः च कैवियारेण आरब्धवत्यः। अनन्तराणि व्यञ्जनानि तादृश्याम् एव महत्त्वाकांक्षापूर्णभावेन चितानि, यावत् वन्यहंसव्यञ्जनं प्राप्तवत्यः तावत् एतत् मध्याह्नभोजनं किञ्चित् महंगं भवितुम् आरब्धम्।
वार्तालापः मेन्याः दीप्तिं न अनुसरति स्म। अतिथीनां पक्षे सर् जेम्स्-स्य निर्वाचनक्षेत्रस्य स्थानीयराजनीतिकस्थितेः सम्भावनायाः च पुनः पुनः उल्लेखाः लेडी ड्राक्मान्टन्-स्य "आः" "इन्दीड्" इति अस्पष्टप्रतिसादैः सम्मिलिताः, या विशेषरूपेण रुचिं धारयितुं प्रत्याशिता आसीत्।
"अहं मन्ये यदा बीमायाः अधिनियमः किञ्चित् अधिकं समझाया जायेत, तदा सः स्वस्य वर्तमानस्य अप्रियतायाः किञ्चित् हानिं करिष्यति," इति सेसिलिया स्मिथ्ली-डब्ब् साहसपूर्वकं अवदत्।
"किम्? अहं विश्वसिमि। अहं भयभीता अस्मि यत् राजनीतिः मां बहु न आकर्षति," इति लेडी ड्राक्मान्टन् अवदत्।
तिस्रः स्मिथ्ली-डब्ब-कन्याः तुर्कीकाफीपात्राणि न्यस्य चकिताः अभवन्। ततः ताः विरोधपूर्णहास्यं कृतवत्यः।
"निश्चयेन, त्वं हास्यं करोषि," इति ताः अवदन्।
"नाहं," इति अस्थिरकारी उत्तरम् आसीत्; "अहं एतान् क्लेशदायकान् पुरातनराजनीतिविषयान् न समझामि। कदापि न शक्तवती, कदापि च न इच्छामि। अहं स्वस्य कार्याणि निर्वहितुं एव बहु कार्यं करोमि, एतत् तु सत्यम्।"
"परन्तु," इति अमाण्डा स्मिथ्ली-डब्ब् भ्रमस्य किञ्चित् चीत्कारेण सह उच्चैः अवदत्, "मया श्रुतं यत् त्वम् अस्माकं एकस्मिन् सामाजिकसायंकाले बीमायाः अधिनियमस्य विषये इत्या सूचनापूर्वकं वदन्ती आसीः।"
इदानीं लेडी ड्राक्मान्टन् एव चकिता अभवत्। "किम् त्वं जानासि," इति सा भयभीता इव सर्वतः अवलोक्य अवदत्, "अतीव भयानकं किञ्चित् घटितं अस्ति। अहं स्मृतिलोपेन पीडिता अस्मि। अहं स्वस्य नाम अपि स्मर्तुं न शक्नोमि। अहं स्मरामि यत् त्वां कुत्रचित् मिलितवती, त्वां च स्मरामि यत् त्वं मां प्रार्थितवती यत् अहं त्वया सह अत्र मध्याह्नभोजनं करवाणि, अहं च तव स्नेहपूर्णाम् आमन्त्रणां स्वीकृतवती। ततः परं मम मनः पूर्णतया शून्यम् अस्ति।"
भयभीतदृष्टिः तस्याः सहचरीणां मुखेषु अधिकं तीव्रतया स्थानान्तरिता अभवत्।
"त्वम् अस्मान् मध्याह्नभोजनाय आमन्त्रितवती," इति ताः शीघ्रं उच्चैः अवदन्। एतत् तु तात्कालिकरूपेण अधिकं महत्त्वपूर्णं विषयः आसीत् यत् स्पष्टीकर्तुं आवश्यकम् आसीत्, पहचानस्य प्रश्नात् अपि।
"अहो, न," इति अदृश्यमाना यजमानी अवदत्, "तत् अहं स्मरामि। त्वं मां अत्र आगन्तुं बलात् कृतवती यत् भोजनं शोभनम् आसीत्, अहं च वदामि यत् तत् सर्वं यत् त्वं वदन्ती आसीः तत् सर्वं पूर्णतया सम्पन्नम् अस्ति। अतीव शोभनं मध्याह्नभोजनम् आसीत्। यत् अहं चिन्तयामि तत् एतत् यत् अहं कः अस्मि? मम मनसि किञ्चित् अपि नास्ति।"
"त्वं लेडी ड्राक्मान्टन् असि," इति तिस्रः भगिन्यः एकस्वरेण उच्चैः अवदन्।
"अधुना, मया सह हास्यं मा कुरुत," इति सा क्रुद्धा अवदत्, "अहं तां दृष्ट्वा अतीव परिचिता अस्मि, सा च मत्समाना नास्ति। एतत् च विचित्रं यत् त्वं तस्याः उल्लेखं कृतवती, यत् तत् एव घटितं यत् सा इदानीं एव कक्षं प्रविष्टवती। सा कृष्णवस्त्रधारिणी, पीतपुच्छयुक्तशिरोवेष्टनयुक्ता, द्वारसमीपे स्थिता।"
स्मिथ्ली-डब्बाः निर्दिष्टदिशि अवलोकितवत्यः, तेषां नेत्रेषु अस्वस्थता भयस्य गभीरतां प्राप्तवती। बाह्यरूपेण या स्त्री कक्षं प्रविष्टवती सा तु तेषां स्मरणानुसारं तेषां सदस्यस्य पत्न्याः समीपतरं आसीत् यत् तेषां सह भोजनं करोति स्म तस्याः अपेक्षया।
"कः त्वम् असि, यदि सा लेडी ड्राक्मान्टन् अस्ति?" इति ताः भयाकुलाः भ्रमिताः च पृष्टवत्यः।
"एतत् एव अहं न जानामि," इति उत्तरम् आसीत्; "त्वं च मत्समानं एव जानासि।"
"त्वं अस्मान् क्लबे उपगतवती—"
"कस्मिन् क्लबे?"
"नूतन-डिडैक्टिक्-क्लबे, कैलेस्-मार्गे।"
"नूतन-डिडैक्टिक्!" इति लेडी ड्राक्मान्टन् प्रकाशस्य पुनरागमनस्य भावेन उच्चैः अवदत्; "अतीव धन्यवाद। निश्चयेन, अहं स्मरामि यत् अहं कः अस्मि। अहं एलेन् निग्ग्ले, महिलानां पीतलमार्जनगिल्डस्य। क्लबः मां नियोजयति यत् अहं कदाचित् आगच्छामि, पीतलस्य सज्जानां मार्जनं च पश्यामि। एतत् एव कारणं यत् अहं लेडी ड्राक्मान्टन् दृष्ट्वा परिचिता अस्मि; सा प्रायः क्लबे भवति। त्वं च ताः महिलाः याः मां स्नेहपूर्वकं मध्याह्नभोजनाय आमन्त्रितवत्यः। विचित्रं यत् एतत् सर्वं मम स्मृतिं त्यक्तवत्, एकदा एव। असामान्यं शोभनं भोजनं मद्यं च मम कृते अतीव आसीत्; क्षणं यावत् अहं स्वस्य नाम अपि स्मर्तुं न शक्तवती। हे देव," इति सा अकस्मात् विच्छेदं कृतवती, "द्विवादनात् दशमिनिटाः अतिक्रान्ताः; अहं व्हाइटहॉल्-स्थाने मार्जनकार्ये भवितव्या। अहं उन्मत्तशशकवत् धावितव्या। अतीव धन्यवाद।"
सा प्रकोष्ठं त्यक्त्वा गतवती यथा तस्याः उक्तस्य प्राणिनः स्मारकं भवेत्, किन्तु मूर्च्छा तु तयोः अनैच्छिक आतिथ्यकर्त्र्योः पार्श्वे एव आसीत्। भोजनालयः तयोः परितः भ्रमन् इव प्रतीयते स्म; चिटिका यदा प्रकटिता, तदा तयोः संयमः न पुनः प्राप्तः। ते यथा भोजनसमये उत्तमे भोजनालये अश्रूणि स्रवितुं शक्यं तथा आसन्। आर्थिकदृष्ट्या, ते विस्तृतं भोजनं कर्तुं समर्थाः आसन्, किन्तु तयोः मनोरञ्जनविषयकाः विचाराः परिस्थितिभेदेन अतीव भिन्नाः आसन्, यदा ते आतिथ्यं ददति अथवा प्राप्नुवन्ति। स्वयं स्वकीयेन व्ययेन उदारतया भोजनं कर्तुं, कदाचित् निन्दनीयः विलासः आसीत्, किन्तु ते स्वकीयस्य धनस्य किमपि प्राप्तवन्तः; अज्ञातां सामाजिकदृष्ट्या अनुपयुक्तां एलेन् निगल् स्वकीयस्य आतिथ्यस्य जाले आकृष्य, ते यत् दुर्घटनां न शान्तेन मनसा चिन्तयितुं शक्नुवन्ति स्म।
स्मिथ्ली-डब्ब्स् तयोः अस्थिरानुभवात् कदापि पूर्णतया न उत्थितवन्तः। ते राजनीतिं त्यक्त्वा सत्कार्यं कर्तुं प्रवृत्ताः।