जेम्स् कुशत्-प्रिन्क्ली इति युवकः आसीत् यः सदैव स्थिरं विश्वासं धारयति स्म यत् कदाचित् सः विवाहं करिष्यति; चतुस्त्रिंशत् वर्षाणाम् आयुः पर्यन्तं सः तं विश्वासं न्याय्यं कर्तुं किमपि न कृतवान्। सः बह्वीः स्त्रीः सामूहिकरूपेण निर्विकाररूपेण च प्रीयते स्म आद्रियते स्म च, एकां विशेषरूपेण विवाहार्थं निर्दिश्य, यथा कोऽपि आल्प्स् पर्वतान् आद्रियेत, न तु कस्याश्चित् शिखरस्य स्वकीयस्वामित्वं कामयेत। अस्य अक्रियाशीलता अस्य कुटुम्बस्य भावुकस्त्रीजनानाम् अधीरतां जनयति स्म; तस्य माता, भगिन्यः, निवासिनी च पितृव्या, द्वे तिस्रः वा आत्मीयाः गृहिण्यः च तस्य विवाहावस्थायाः प्रति विलम्बितप्रवृत्तिं अस्वीकरणेन दृष्ट्वा निर्वचनातीतं निराशां प्राप्नुवन्। तस्य निर्दोषाः प्रणयलीलाः तादृश्या तीव्रतया निरीक्ष्यन्ते स्म यथा कुक्कुराणां समूहः मानवस्य लघुचेष्टाः निरीक्षते यः तान् भ्रमणाय नेतुं सम्भाव्यते। न कोऽपि सुशीलः जीवः बहूनां भ्रमणयाचककुक्कुरनेत्राणां प्रार्थनां दीर्घकालं प्रतिरोद्धुं शक्नोति; जेम्स् कुशत्-प्रिन्क्ली न तावत् दृढः न वा गृहप्रभावात् निरपेक्षः आसीत् यत् स्वकुटुम्बस्य स्पष्टं इच्छां अवहेलयेत् यत् सः कस्याश्चित् सुयोग्यकन्यायाः प्रेम्णा बद्धः भवेत्, यदा च तस्य पितृव्यः जूल्स् इमां जीवितलीलां त्यक्त्वा तस्मै सुखप्रदं लघुधनं दत्तवान् तदा तस्य सहभागिनीं अन्वेष्टुं प्रवृत्तः भवितुं युक्तम् इति प्रतीतम्। अन्वेषणप्रक्रिया सूचनाबलेन जनमतगुरुत्वेन च अधिकं निर्वाहिता, न तु तस्य स्वकीयप्रयत्नेन; तस्य स्त्रीबन्धूनां स्पष्टं बहुमतं पूर्वोक्ताः गृहिण्यः च जोन् सेबस्टेबल् इति तस्य परिचयस्य सर्वाधिकं योग्यां युवतीं निर्दिष्टवत्यः यां सः विवाहप्रस्तावं कर्तुं शक्नुयात्, जेम्स् च क्रमेण तस्य विचारस्य अभ्यस्तः अभवत् यत् सः जोन् च निर्दिष्टानि अभिनन्दनानि, उपहारग्रहणानि, नार्वेजियन् भूमध्यसागरीयानि च होटलानि, अन्ततः गृहस्थजीवनं च अनुभविष्यतः। किन्तु तां युवतीं पृच्छितुं आवश्यकम् आसीत् यत् सा किं मन्यते इति; कुटुम्बं यावत् प्रणयलीलां निपुणतया निर्देशितवत्, किन्तु वास्तविकः प्रस्तावः व्यक्तिगतः प्रयत्नः भवितव्यः आसीत्।
कुशत्-प्रिन्क्ली पार्क् इति उद्यानं प्रति सेबस्टेबल् निवासं प्रति चलितवान् मध्यमसन्तुष्टचित्तः। यतः कार्यं कर्तव्यम् आसीत् तस्मात् सः तत् निर्णीतं कर्तुं तस्य मनसः अपसारयितुं च प्रसन्नः आसीत् यत् सः तत् अपराह्णे समापयिष्यति। विवाहप्रस्तावः, जोन् इव सुशीलायाः कन्यायाः अपि, किञ्चित् कष्टकरः व्यवसायः आसीत्, किन्तु मिनोर्का इति स्थाने मधुचन्द्रिकां पश्चात् च गृहस्थसुखं निर्वाहयितुं एतादृशं प्रारम्भिकं कर्तव्यम् एव। सः चिन्तितवान् यत् मिनोर्का इति स्थानं वास्तविकरूपेण कथं भवेत्; तस्य मनसि सः शाश्वतार्धशोकवस्त्रधारिणी द्वीपः आसीत्, यत्र कृष्णाः श्वेताः वा मिनोर्का कुक्कुट्यः सर्वत्र धावन्ति। सम्भवतः तत् तादृशं न भवेत् यदा कोऽपि तत् परीक्षते। रूसदेशं गताः जनाः तस्मै अकथयन् यत् ते तत्र किमपि मस्कोवी बतकान् न दृष्टवन्तः, अतः सम्भवतः तस्मिन् द्वीपे मिनोर्का पक्षिणः न स्युः।
तस्य भूमध्यसागरीयचिन्तनं घटिकायाः अर्धघण्टासूचकध्वनिना विच्छिन्नम्। सार्धचतुष्टयम्। असन्तोषस्य भ्रूभङ्गः तस्य मुखे स्थिरः अभवत्। सः सेबस्टेबल् भवनं प्रति अपराह्णचायासमये एव आगमिष्यति। जोन् नीचे मेजे उपविष्टा स्यात्, यत्र रजतकलशाः सर्पिःपात्राणि सूक्ष्मचीनीमयचायापात्राणि च व्याप्तानि स्युः, येषु पृष्ठतः तस्याः वाणी मधुरं निनदेत् दुर्बलाय बलवत् चायायै, कियत् यदि किमपि शर्करा, क्षीरं, सर्पिः, इत्यादीनां प्रति मित्रतापूर्णप्रश्नानां श्रेण्याम्। "एकं गोलकम् इति? अहं विस्मृतवान्। भवान् क्षीरं गृह्णाति न वा? भवते अधिकं उष्णजलं इच्छ्यते चेत्, यदि अतिशयः बलवत् अस्ति?"
कुशत्-प्रिन्क्ली एतादृशानि वस्तूनि बहुषु उपन्यासेषु पठितवान्, शतशः वास्तविकानुभवाः च तस्मै अकथयन् यत् तानि जीवनस्य सत्यानि सन्ति। सहस्रशः स्त्रियः, अस्य गम्भीरस्य अपराह्णचायासमयस्य, सूक्ष्मचीनीमयरजतोपकरणानां पृष्ठतः उपविष्टाः स्युः, तासां वाण्यः मधुरं निनदेयुः चिन्तापूर्णलघुप्रश्नानां प्रपाते। कुशत्-प्रिन्क्ली अपराह्णचायाप्रणालीं सर्वां निन्दति स्म। तस्य जीवनसिद्धान्तानुसारं स्त्री दीवाने शय्यायां वा उपविशेत्, अतुलनीयमोहिन्या वाण्या वार्तालापं कुर्यात् वा अवाच्यचिन्ताः चिन्तयेत्, वा केवलं द्रष्टुं योग्यं वस्तु इव मौनं धारयेत्, सूक्ष्मपटस्य पृष्ठतः च लघुः नूबियन् पृष्ठः मौनं पात्राणि सूक्ष्मोपहारांश्च आनेतुं शक्नुयात्, यानि स्वाभाविकरूपेण मौनं स्वीकर्तव्यानि स्युः, सर्पिःशर्करोष्णजलादिविषये दीर्घवार्तालापं विना। यदि कस्यचित् आत्मा स्वामिन्याः चरणयोः वास्तविकरूपेण बद्धः अस्ति तर्हि सः दुर्बलायाः चायायाः विषये सुसंगतं कथं वदेत्? कुशत्-प्रिन्क्ली स्वमातुः समक्षं स्वमतानि न व्यक्तवान्; सा स्वजीवनं यावत् सूक्ष्मचीनीमयरजतोपकरणानां पृष्ठतः चायासमये मधुरं निनदन्ती अभ्यस्ता आसीत्, यदि सः तस्याः समक्षं दीवाननूबियन् पृष्ठविषये उक्तवान् स्यात् तर्हि सा तं समुद्रतीरे सप्ताहस्य विश्रामं ग्रहीतुं प्रेरयति स्म। इदानीं, सः लघुवीथीनां जालं प्रति गच्छन् यत् परोक्षरूपेण मेफेयर् इति सुसज्जितप्रासादं प्रति नेतुं प्रयत्नं करोति, तस्मिन् काले जोन् सेबस्टेबल् तस्याः चायामेजस्य समक्षं स्थातुं भयः तं आक्रान्तवान्। क्षणिकं मोक्षः प्रदर्शितः; एस्किमोल्ट् वीथ्याः कोलाहलयुक्ते अन्ते एकस्मिन् लघुनि गृहे रोडा एल्लम् इति दूरस्था बन्धुः निवसति स्म, या महार्घसामग्रीभिः शिरोवेष्टनानि निर्माति। शिरोवेष्टनानि वास्तविकरूपेण पेरिस् इति स्थानात् आगतानि इव दृश्यन्ते स्म; तया प्राप्ताः चेकाः दुर्भाग्यवशात् पेरिस् इति स्थानं प्रति गमिष्यन्तः इव न दृश्यन्ते स्म। तथापि, रोडा जीवनं मनोरञ्जकं मन्यते स्म तस्याः संकुचितपरिस्थितेः अपि सुखं प्राप्नोति स्म। कुशत्-प्रिन्क्ली तस्याः प्रासादं प्रति आरोहितुं निर्णीतवान् स्वकीयस्य अर्धघण्टायाः वा विलम्बं कर्तुं यत् तस्य समक्षे महत्त्वपूर्णं कार्यम् अस्ति; स्वकीयस्य भ्रमणं विस्तार्य सः सेबस्टेबल् भवनं प्रति सूक्ष्मचीनीमयोपकरणानां अन्तिमचिह्नानि अपसारितानि सन्ति इति समये आगन्तुं शक्नोति।
रोडा तं स्वकक्षं प्रति स्वागतं कृतवती यत् कार्यशाला, उपवेशनकक्षः, पाकशाला च इति भूमिकां निर्वहति स्म, अद्भुतरूपेण स्वच्छं सुखप्रदं च दृश्यते स्म।
"अहं पिकनिक् भोजनं करोमि," इति सा उद्घोषितवती। "भवतः कूर्परस्य समीपे स्थिते पात्रे कवियार् अस्ति। तत् भूरिभोजनं प्रारभ्यन्ताम् अहम् अधिकं छिन्दामि। स्वकीयं पात्रं अन्विष्यन्ताम्; चायापात्रं भवतः पृष्ठतः अस्ति। इदानीं मम समक्षं शतशः वस्तूनि वदन्तु।"
सा अन्नविषये अन्यं संकेतं न कृतवती, किन्तु मनोरञ्जकरूपेण वार्तालापं कृतवती स्वकीयं अतिथिं च मनोरञ्जकरूपेण वदितुं प्रेरितवती। तथैव सा भूरिभोजनं निपुणतया छिन्दति स्म रक्तमरिचं स्लाइस् कृतं निम्बूकं च उत्पादयति स्म, यत्र बह्व्यः स्त्रियः केवलं कारणानि खेदं च उत्पादयेयुः यत् तासां किमपि नास्ति। कुशत्-प्रिन्क्ली अन्वभवत् यत् सः उत्तमां चायां आस्वादयति स्म यावत् कृषिमन्त्रिणः गोरोगप्रकोपसमये उत्तरयितुं आहूतः भवेत् तावत् प्रश्नानाम् उत्तरं दातुं न आवश्यकम् आसीत्।
"इदानीं मम समक्षं वदन्तु यत् भवान् मां द्रष्टुं किमर्थम् आगतः," इति रोडा अकस्मात् उक्तवती। "भवान् न केवलं मम कौतूहलं किन्तु मम व्यापारप्रवृत्तिं च जागरितवान्। अहं आशां करोमि यत् भवान् शिरोवेष्टनविषये आगतः। अहं श्रुतवती यत् भवान् अन्यदिने धनं प्राप्तवान्, अतः मम मनसि आगतं यत् भवतः सर्वासां भगिनीनां कृते दीप्तिमन्तं महार्घं शिरोवेष्टनं क्रीत्वा तत् घटनां उत्सवं कर्तुं सुन्दरं वाञ्छनीयं च भवेत्। ताः किमपि न उक्तवत्यः, किन्तु अहं निश्चितं मन्ये यत् तासां मनसि अपि एषः विचारः आगतः। निश्चयेन, गुडवुड् इति उत्सवः अस्माकं समक्षे अस्ति, अतः अहम् इदानीं अत्यन्तं व्यस्ता अस्मि, किन्तु मम व्यापारे अस्माभिः एतादृशं व्यस्ततां सहितुं अभ्यस्ताः स्मः; अस्माभिः शिशुमोसेस् इव व्यस्ततानां श्रेण्यां जीवनं निर्वाह्यते।"
"अहं शिरोवेष्टनविषये न आगतः," इति तस्याः अतिथिः उक्तवान्। "वास्तविकरूपेण, अहं न मन्ये यत् अहं किमपि विषये आगतः। अहं गच्छन् आसम् अहं च मां द्रष्टुं इच्छामि इति मन्ये। यतः अहं भवत्या सह उपविश्य वार्तालापं करोमि, ततः महत्त्वपूर्णः विचारः मम मनसि आगतः। यदि भवती क्षणं गुडवुड् इति उत्सवं विस्मर्य मां शृणोति तर्हि अहं तं विचारं वदामि।"
चत्वारिंशत् मिनटानाम् अनन्तरं जेम्स् कुशत्-प्रिन्क्ली स्वकुटुम्बस्य आलिङ्गनं प्रति महत्त्वपूर्णं समाचारं धारयन् प्रत्यागतवान्।
"अहं विवाहार्थं नियुक्तोऽस्मि," इति सः उद्घोषितवान्।
अभिनन्दनस्य स्वप्रशंसायाः च उत्साहपूर्णः प्रकोपः प्रादुर्बभूव।
"आम्, वयं ज्ञातवन्तः! वयं तत् आगच्छन्तं दृष्टवन्तः! वयं तत् सप्ताहानां पूर्वं पूर्वकथितवन्तः!"
"अहं शपथं करोमि यत् त्वं न ज्ञातवान्," इति कुशत-प्रिङ्क्ली अवदत्। "यदि कश्चित् मध्याह्न-समये अद्य मां कथयेत् यत् अहं रोडा एल्लाम् इति विवाहार्थं प्रार्थयिष्ये तथा सा मां स्वीकरिष्यति इति, तर्हि अहं तस्याः कल्पनायाः उपहासं करिष्यामि।"
अस्याः घटनायाः रोमान्टिका आकस्मिकता किञ्चित् परिमाणे जेम्सस्य स्त्रीजनानां सर्वेषां सहनशीलप्रयासानां कुशलकूटनीतेः च निष्ठुरनिषेधस्य प्रतिकारं कृतवती। जोन् सेबस्टेबल् इति रोडा एल्लाम् इति क्षणस्य सूचनायां तेषां उत्साहं परिवर्तयितुं किञ्चित् कष्टकरम् आसीत्; परन्तु, अन्ततः जेम्सस्य पत्नी एव प्रश्ने आसीत्, तस्य रुचयः च विचारणीयाः आसन्।
तस्यैव वर्षस्य सितम्बर-मासस्य अपराह्ने, मिनोर्का-द्वीपस्य मधुचन्द्रिकायाः समाप्तेः अनन्तरं, कुशत-प्रिङ्क्ली ग्रान्चेस्टर-वर्गस्य स्वस्य नवीनस्य गृहस्य आलेख्यकक्षं प्रविष्टवान्। रोडा नीचे मेजे उपविष्टा आसीत्, सुकुमारस्य चीनीमृत्तिकायाः दीप्तिमतः रजतस्य च सेवायाः पृष्ठे। तस्याः वाचि मधुरः झणत्कारः आसीत् यदा सा तस्मै पात्रं प्रदत्तवती।
"त्वं तत् दुर्बलतरं इच्छसि, न वा? अहं तस्मिन् अधिकं उष्णं जलं निक्षेपयामि? न वा?"