"किमत्र दुर्गे काश्चन पुरातनाः कथाः सन्ति?" इति कोन्राडः स्वसारं पप्रच्छ। कोन्राडः समृद्धः हाम्बुर्गवणिगासीत्, किन्तु सः एकः काव्यप्रियः सदस्यः आसीत् यः अत्यन्तं व्यावहारिककुटुम्बस्य सदस्यः आसीत्।
बैरोनेस् ग्रुएबेल् स्वस्य स्थूलकन्धरौ स्कन्धौ च कम्पयामास।
"एतासु पुरातनेषु स्थानेषु सर्वदा कथाः लग्नाः भवन्ति। ताः निर्मातुं न कठिनाः भवन्ति, ताः च न किमपि मूल्यं याचन्ते। अस्मिन् प्रकरणे एषा कथा अस्ति यत् यदा कश्चन दुर्गे म्रियते तदा ग्रामस्य सर्वे श्वानाः वनस्य च मृगाः सर्वरात्रं रुदन्ति। तत् श्रोतुं सुखदं न स्यात्, न वा?"
"तत् विचित्रं रमणीयं च स्यात्," इति हाम्बुर्गवणिगः अवदत्।
"यथापि, तत् सत्यं नास्ति," इति बैरोनेस् सन्तुष्टतया अवदत्; "यतः अस्माभिः एतत् स्थानं क्रीतं ततः अस्माभिः प्रमाणं प्राप्तं यत् तादृशं किमपि न भवति। यदा वसन्तकाले ज्येष्ठा श्वशुरा ममार तदा वयं सर्वे श्रुतवन्तः, किन्तु कोऽपि रुदनं नासीत्। एषा कथा केवलं स्थानस्य गौरवं वर्धयति न च किमपि मूल्यं याचते।"
"कथा न तथा यथा त्वया कथिता," इति आमाली, श्वेतवृद्धा शिक्षिका, अवदत्। सर्वे तां आश्चर्येण पश्यन्तः। सा सदा मौनं धृत्वा नीरसा म्लाना च भवति स्म, भोजनसमये स्वस्थाने, न किमपि वदति स्म यावत् कश्चन तां न प्रष्टवान्, तथा च तया सह संभाषणं कर्तुं केचन एव क्लेशं स्वीकुर्वन्ति स्म। अद्य तु तस्याः अकस्मात् वाचालता आगता; सा शीघ्रं चिन्ताकुलं च वदन्ती, सम्मुखं पश्यन्ती, कस्यापि विशेषतः न सम्बोधयन्ती प्रतीयते स्म।
"न यदा कश्चन दुर्गे म्रियते तदा रुदनं श्रूयते। यदा चेर्नोग्राट्ज्-कुटुम्बस्य कोऽपि सदस्यः अत्र ममार तदा वृकाः दूरदूरात् आगत्य वनस्य प्रान्ते मृत्युसमयात् पूर्वं रुरुदुः। अस्मिन् वनभागे केवलं कियन्तः एव वृकाः आसन्, किन्तु तस्मिन् काले रक्षकाः वदन्ति यत् शतशः वृकाः भवेयुः, छायासु सर्पन्तः, समवायेन रुदन्तः, दुर्गस्य ग्रामस्य च सर्वे श्वानाः सर्वे च कृषकाः भयक्रोधाभ्यां वृकसमवायं प्रति भषन्तः रुदन्तः च, तथा च म्रियमाणस्य आत्मा शरीरं त्यक्त्वा गच्छति स्म तदा उद्याने वृक्षः पतति स्म। एतत् भवति स्म यदा चेर्नोग्राट्ज्-कुटुम्बस्य कोऽपि सदस्यः स्वकीये दुर्गे ममार। किन्तु अन्यस्य कस्यचित् अत्र म्रियमाणस्य, निश्चयेन न कोऽपि वृकः रोदिति न च वृक्षः पतति। ओह, न।"
तस्याः वाचि प्रतिरोधस्य, प्रायः अवज्ञायाः च स्वरः आसीत् यदा सा अन्तिमानि वाक्यानि अवदत्। सुखसमृद्धा, अतिशयसुसज्जिता बैरोनेस् क्रोधेन तां म्लानवृद्धां स्त्रियं पश्यति स्म या स्वस्य सामान्यात् निर्व्याजात् च लोपस्थानात् निर्गत्य एतादृशं अनादरं कथयति स्म।
"त्वं चेर्नोग्राट्ज्-कथासु बहु जानासि, फ्रॉय्लिन् श्मिट्," इति सा तीक्ष्णतया अवदत्; "न जानामि यत् कुटुम्बचरित्राणि तव प्रवीणतायाः विषयेषु सन्ति।"
तस्याः व्यङ्ग्यस्य उत्तरं तस्या वाचालतायाः अपेक्षया अपि अधिकं अप्रत्याशितं आश्चर्यजनकं च आसीत्।
"अहं स्वयम् एका चेर्नोग्राट्ज् अस्मि," इति वृद्धा स्त्री अवदत्, "तस्मात् अहं कुटुम्बचरित्रं जानामि।"
"त्वं चेर्नोग्राट्ज्? त्वम्!" इति अविश्वासेन सर्वे एकस्वरेण अवदन्।
"यदा वयं अत्यन्तं दरिद्राः अभवाम," इति सा व्याख्यातवती, "अहं च बहिः गत्वा शिक्षणं दातुं अवश्यकता अभवत्, तदा अहम् अन्यं नाम स्वीकृतवती; अहं मन्ये यत् तत् अधिकं उचितं स्यात्। किन्तु मम पितामहः बाल्यकाले एतस्मिन् दुर्गे बहुकालं व्यतीतवान्, मम पिता च मम कथयति स्म यत् तस्य विषये बह्व्यः कथाः आसन्, तथा च अहं सर्वाः कुटुम्बकथाः जानामि स्म। यदा कस्यचित् स्मृतयः एव शेषाः भवन्ति, तदा सः ताः विशेषसावधानेन रक्षति मार्जयति च। अहं न मन्ये स्म यत् यदा अहं त्वया सह सेवां स्वीकृतवती तदा एकदा त्वया सह मम कुटुम्बस्य पुरातनं गृहं गच्छेयम्। अहं इच्छेयम् यत् तत् अन्यत्र कुत्रापि स्यात्।"
तस्याः वाक्यसमाप्तौ मौनम् अभवत्, ततः बैरोनेस् संभाषणं कुटुम्बचरित्रात् अधिकं सुखदं विषयं प्रति परिवर्तितवती। किन्तु पश्चात्, यदा वृद्धा शिक्षिका शान्ततया स्वकर्तव्यं प्रति सर्पितवती, तदा उपहासस्य अविश्वासस्य च कोलाहलः उत्थितः।
"एषा धृष्टता आसीत्," इति बैरोनः उग्रतया अवदत्, तस्य उन्नते नेत्रे आश्चर्यपूर्णं भावं धृतवन्तौ; "कल्पयतु यत् स्त्री अस्माकं मेजे एतादृशं वदति स्म। सा अस्मान् नगण्यान् इति प्रायः अवदत्, अहं च तस्याः वाक्यस्य एकं अपि शब्दं न विश्वसिमि। सा केवलं श्मिट् एव अस्ति न च किमपि अधिकम्। सा कैश्चित् कृषकैः सह पुरातनचेर्नोग्राट्ज्-कुटुम्बस्य विषये संभाषितवती, तेषां चरित्रं कथाः च उत्खनितवती।"
"सा स्वयं कस्यचित् महत्त्वस्य इति प्रदर्शयितुम् इच्छति," इति बैरोनेस् अवदत्; "सा जानाति यत् सा शीघ्रं कार्यात् निवृत्ता भविष्यति तथा च अस्माकं सहानुभूतिं प्राप्तुम् इच्छति। तस्याः पितामहः, निश्चयेन!"
बैरोनेस् सामान्यसंख्या पितामहान् धारयति स्म, किन्तु सा कदापि तेषां विषये गर्वं न करोति स्म।
"अहं मन्ये यत् तस्याः पितामहः दुर्गे पान्थ्रीबालकः वा किमपि तादृशम् आसीत्," इति बैरोनः हसन् अवदत्; "कथायाः सा भागः सत्यं भवितुम् अर्हति।"
हाम्बुर्गवणिगः किमपि न अवदत्; सः तस्याः नेत्रयोः अश्रूणि दृष्टवान् यदा सा स्वस्मृतयः रक्षितुं वदति स्म—अथवा, काव्यप्रियः सन्, सः मन्यते स्म यत् सः दृष्टवान्।
"अहं तस्यै निवृत्तेः सूचनां दास्यामि यदा नववर्षोत्सवाः समाप्ताः भविष्यन्ति," इति बैरोनेस् अवदत्; "तावत् पर्यन्तं अहं तस्याः विना व्यवस्थां कर्तुं असमर्था भविष्यामि।"
किन्तु सा तस्याः विना एव व्यवस्थां कर्तुं अवश्यकता अभवत्, यतः शीतकाले क्रिस्मस्-अनन्तरं वृद्धा शिक्षिका रुग्णा अभवत् स्वकक्षे च तस्थौ।
"एतत् अत्यन्तं कष्टदायकम् अस्ति," इति बैरोनेस् अवदत्, यदा तस्याः अतिथयः मरिष्यमाणवर्षस्य अन्तिमदिनेषु अन्यतमे अग्निसमीपे उपविष्टाः आसन्; "सर्वकालं यावत् सा अस्माभिः सह आसीत्, अहं न स्मरामि यत् सा कदापि गम्भीररूपेण रुग्णा अभवत्, अत्यन्तं रुग्णा यत् गन्तुं स्वकार्यं च कर्तुं असमर्था। इदानीं तु, यदा मम गृहं पूर्णम् अस्ति, सा च बहुधा उपयोगिनी भवितुम् अर्हति, सा गत्वा पतिता। कश्चन तस्याः दुःखं करोति, निश्चयेन, सा एतादृशी शुष्का संकुचिता च दृश्यते, किन्तु एतत् अत्यन्तं कष्टदायकम् एव अस्ति।"
"अत्यन्तं कष्टदायकम्," इति बैंकरस्य पत्नी सहानुभूतिपूर्वकम् अवदत्; "अहं मन्ये यत् एषः तीव्रः शीतकालः अस्ति, यः वृद्धान् भञ्जति। एतत् वर्षम् असामान्यतः शीतलम् अस्ति।"
"हिमः एषः तीक्ष्णतमः यः डिसेम्बरमासे बहुवर्षेभ्यः दृष्टः," इति बैरोनः अवदत्।
"तथा च, सा निश्चयेन अत्यन्तं वृद्धा अस्ति," इति बैरोनेस् अवदत्; "अहं इच्छेयम् यत् अहं तस्यै कियन्तः सप्ताहान् पूर्वम् एव निवृत्तेः सूचनां दत्तवती, तर्हि सा एतत् घटितं भवति स्म इति पूर्वम् एव गतवती स्यात्। हे वाप्पि, तव किं समस्या अस्ति?"
लघुः ऊर्णामयः लापडॉगः अकस्मात् स्वस्य आसनात् उत्प्लुत्य सोफायाः अधः कम्पमानः सर्पितवान्। तस्मिन् एव काले दुर्गप्राङ्गणे श्वानानां क्रोधपूर्णं भषणं श्रुतम्, दूरदूरात् अन्ये श्वानाः यापयन्तः भषन्तः च श्रुताः।
"किं प्राणिनः व्याकुलाः करोति?" इति बैरोनः पप्रच्छ।
ततः मानवाः, सावधानतया श्रुत्वा, तं स्वरं श्रुतवन्तः यः श्वानान् भयक्रोधाभ्यां प्रदर्शनं प्रति प्रेरितवान्; दीर्घं विलापपूर्णं रुदनं श्रुतवन्तः, उत्थितं पतितं च, कदाचित् दूरदूरात् आगच्छन्तं, अन्यदा तु हिमं अतिक्रम्य दुर्गस्य भित्तिपादं प्रति आगच्छन्तं प्रतीयमानम्। सर्वं शीतकाले शुष्कं दुःखं, सर्वं वनस्य निर्दयः क्षुधाक्रोधः, अन्याः विरहिण्याः मनोहराः स्वराः येषां नाम निर्देष्टुं न शक्यते, तेषां सर्वेषां एकत्रीकरणं तस्मिन् विलापे प्रतीयते स्म।
"वृकाः!" इति बैरोनः अक्रन्दत्।
तेषां संगीतम् एकस्मिन् क्रोधपूर्णे प्रस्फोटे उत्थितम्, सर्वतः आगच्छन्तं प्रतीयमानम्।
"शतशः वृकाः," इति हाम्बुर्गवणिगः अवदत्, यः प्रबलकल्पनाशीलः पुरुषः आसीत्।
कस्याश्चित् प्रेरणया यां सा व्याख्यातुं न शक्नोति स्म, बैरोनेस् स्वस्य अतिथीन् त्यक्त्वा संकीर्णं नीरसं च कक्षं प्रति गतवती यत्र वृद्धा शिक्षिका मरिष्यमाणवर्षस्य घटिकाः प्रतीक्षमाणा शयिता आसीत्। शीतकाले तीक्ष्णशीतस्य अपेक्षया अपि, वातायनम् उन्मुक्तम् आसीत्। तस्याः ओष्ठेषु आश्चर्यपूर्णं उद्गारं धृत्वा, बैरोनेस् तत् निरुद्धुं अग्रे धावितवती।
"तत् उन्मुक्तं एव स्थापय," इति वृद्धा स्त्री दुर्बलस्वरेण अपि आज्ञापूर्णं स्वरं धृत्वा अवदत् यादृशं बैरोनेस् तस्याः मुखात् पूर्वं न श्रुतवती आसीत्।
"किन्तु त्वं शीतेन मरिष्यसि!" इति सा प्रतिवादं कृतवती।
"अहं कस्मिंश्चित् मृत्युं प्राप्नोमि," इति वाणी उक्तवती, "अहं तेषां संगीतं श्रोतुम् इच्छामि। ते दूरदूरात् आगत्य मम कुलस्य मृत्युसंगीतं गायन्ति। तेषाम् आगमनं सुन्दरम् अस्ति; अहं शेवन्तः वॉन् चेर्नोग्राट्ज् अस्मि यः अस्माकं प्राचीनदुर्गे मरिष्यति, ते च मम गायनाय आगताः। श्रूयताम्, कथं ते उच्चैः आह्वयन्ति!"
वृकाणां आर्तनादः शान्तशीतवायौ उत्थाय दीर्घविदारकविलापैः दुर्गप्राकारान् परितः प्रवहति स्म; वृद्धा स्त्री दीर्घकालप्रतीक्षितसुखभावेन मुखे शय्यायां शयितवती।
"गच्छ," इति सा बैरोनेस्साम् उक्तवती; "अहं इदानीं नैव एकाकिनी अस्मि। अहं महत् प्राचीनकुलस्य एका अस्मि . . . "
"अहं मन्ये सा म्रियते," इति बैरोनेस्सा स्वागतार्थिभिः सह संगता सती उक्तवती; "अहं मन्ये वयं वैद्यम् आह्वयितुं बाध्याः। सा च भीषणा आर्तनादः! बहुधनाय अपि नाहं तादृशं मृत्युसंगीतं स्वीकुर्याम्।"
"तत् संगीतं कस्यचित् धनस्य मूल्येन क्रीतुं न शक्यते," इति कोन्राड् उक्तवान्।
"श्रूयताम्! सः अन्यः शब्दः कः?" इति बैरोन् पृष्टवान्, यदा विदारणस्य पतनस्य च शब्दः श्रुतः।
सः उद्याने वृक्षस्य पतनम् आसीत्।
किञ्चित् कालं बाध्यमौनम् आसीत्, ततः बैङ्करस्य पत्नी उक्तवती।
"सः तीव्रशीतलः यः वृक्षान् विदारयति। सः शीतलः एव यः वृकान् एतावत् संख्यायां बहिः आनयति। बहवः वर्षाः यावत् अस्माकं तादृशः शीतकालः न आसीत्।"
बैरोनेस्सा उत्सुकतया सहमता आसीत् यत् शीतलः एतेषां कारणम् आसीत्। सः शीतलः उद्घाटितगवाक्षस्य अपि आसीत्, यः हृदयाघातं कारितवान् येन वैद्यस्य उपचाराः वृद्धफ्रॉय्लिन्-अर्थं अनावश्यकाः अभवन्। किन्तु समाचारपत्रेषु सूचना अतीव सुन्दरम् आसीत्—
"दिसम्बरमासस्य २९ दिनाङ्के, श्लोस् चेर्नोग्राट्ज्-स्थाने, आमाली वॉन् चेर्नोग्राट्ज्, बहुवर्षाणि यावत् बैरोन् बैरोनेस्सा ग्रुबेल्-महोदययोः मूल्यवान् मित्रम् आसीत्।"