॥ ॐ श्री गणपतये नमः ॥

एकं रोटिका-घृतं युवतीकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

"स्टार्लिङ्ग चटर् ओकहिल् उभौ द्यूतक्रीडायां पृष्ठतः पतितौ," इति बर्टी वान् टान् अकथयत्, प्रातराशस्य मेजं प्रति प्रातःकालीनं पत्रं प्रक्षिप्य

"तत् नर्सरी टी प्रायः प्रियं करोति," इति ओडो फिन्स्बेरी अवदत्

"नर्सरी टी पाइप्क्ले वर्तमाने द्यूतक्रीडायां शीर्षस्थौ स्तः," इति बर्टी अवदत्, "किन्तु सः फ्रांसीसः अश्वः, ले फाइव् 'क्लक्, यथा किमपि प्रियः प्रतीयतेततः व्हाइट्बेट्, पोलिशः अश्वः यस्य नाम कस्यचित् गिर्जायां क्षवथुं निग्रहं कर्तुं प्रयतमानस्य इव, तौ उभौ बहुसमर्थनं प्राप्तवन्तौ इव प्रतीयेते।"

"एषः वर्षेभ्यः सर्वाधिकं मुक्तः डर्बी अस्ति," इति ओडो अवदत्

"रूपेण विजेतारं चिन्तुं निष्फलं एव," इति बर्टी अवदत्; "अवश्यं भाग्यं प्रेरणां विश्वसितव्यम्।"

"प्रश्नः एषः यत् स्वस्य प्रेरणायां विश्वसितव्यं, उत अन्यस्यस्पोर्टिङ्ग स्वाङ्क् काउण्ट् पैलेटिन् विजेतारं, ले फाइव् 'क्लक् स्थानं ददाति।"

"काउण्ट् पैलेटिन्एषः अस्माकं संशयानां सूच्यां अन्यं योजयतिसुप्रभातं, सर् लुल्वर्थ्; किं त्वं डर्ब्यां किमपि प्रियं प्राप्तवान्?"

"अहं सामान्यतः तृणविषयेषु बहु रुचिं प्रदर्शयामि," इति सर् लुल्वर्थ् अवदत्, यः इदानीं प्रकटितः, "किन्तु अहं सदैव गिनीयस् डर्ब्यां द्यूतं कर्तुं इच्छामिइदानीं, अहं स्वीकरोमि, यत् किमपि चिन्तुं कठिनं अस्ति यत् अन्येभ्यः स्पष्टतया श्रेष्ठं प्रतीयतेत्वं स्नो बन्टिङ्ग् इति किं मन्यसे?"

"स्नो बन्टिङ्ग्?" इति ओडो अवदत्, करुणया, "अन्यः एषःनूनं, स्नो बन्टिङ्गस्य कोऽपि लौकिकः अवसरः नास्ति?"

"मम गृहपालिकायाः भ्रातृपुत्रः, यः चर्च् लैड्स् ब्रिगेडस्य आरूढभागे शूइङ्ग्-स्मिथ् अस्ति, अश्वविषये प्रमाणभूतः , तं प्रथमत्रये भवितुं प्रतीक्षते।"

"गृहपालिकानां भ्रातृपुत्राः सदैव आशावादिनः भवन्ति," इति बर्टी अवदत्; "एषः तासां पेशागतनिराशावादस्य प्रतिक्रियारूपः अस्ति।"

"अस्माकं संभाव्यविजेतृसंशोधने अधिकं प्रगच्छामः," इति मिसेस् डि क्लो अवदत्; "यावत् अधिकं त्वं विशेषज्ञान् शृणोषि तावत् अधिकं निराशाजनकं भवति।"

"अस्मान् दोषं दातुं सुकरं अस्ति," इति बर्टी स्वस्य अतिथिपत्नीं प्रति अवदत्; "त्वं प्रेरणायाः किमपि प्रदर्शितवती।"

"मम प्रेरणा तु त्वां ओडो डर्बी-सप्ताहे आह्वानं कर्तुं आसीत्," इति मिसेस् डि क्लो प्रत्युत्तरं दत्तवती; "अहं मन्ये यत् त्वं ओडो मिलित्वा वर्तमानप्रश्ने किमपि प्रकाशं दातुं शक्नुथः।"

अधिकाः परस्परदोषारोपणाः लोला पेवेन्सेयस्य आगमनेन छिन्नाः, या कृपापूर्णक्षमापनवातावरणेन कक्षं प्रविश्य

"इतिविलम्बाय अतीव खेदः," इति सा अवदत्, प्रातराशस्य पात्राणां शीघ्रं निरीक्षणं कुर्वती

"किं तव सुषुप्तिः सुखदा आसीत्?" इति तस्याः अतिथिपत्नी औपचारिकचिन्तया पृष्टवती

"अतीव, धन्यवादः," इति लोला अवदत्; "अहं अतीव विचित्रं स्वप्नं दृष्टवती।"

एकः कम्पः, सामान्यनिर्वेदस्य सूचकः, मेजं परितः गतःअन्येषां स्वप्नाः यथा अन्येषां उद्यानानां, कुक्कुटानां, बालकानां वर्णनानि, तथा सर्वत्र रुचिकराः भवन्ति

"अहं डर्ब्याः विजेतारं स्वप्ने दृष्टवती," इति लोला अवदत्

एकः शीघ्रः आकर्षणस्य प्रतिक्रिया प्रवृत्ता

"किं त्वं अस्मभ्यं स्वप्नं वर्णयसि," इति सर्वे एकस्वरे अवदन्

"अस्य वास्तविकं विचित्रं तु एतत् यत् अहं द्विरात्रं क्रमेण स्वप्नं दृष्टवती," इति लोला अवदत्, सासिजेस् केजरी मध्ये अन्ततः निर्णयं कुर्वती; "तस्मात् अहं एतत् उल्लेख्यं मन्येयदा अहं द्वित्रिरात्रं क्रमेण स्वप्नं पश्यामि, तदा सदैव किमपि अर्थः भवति; अहं तस्मिन् विषये विशेषशक्तिं धारयामियथा, अहं एकवारं त्रिरात्रं स्वप्नं दृष्टवती यत् एकः पक्षी सिंहः आकाशे उड्डयनं कुर्वन् एकस्य पक्षस्य पतनं जातं, सः भूमौ पतितः; ततः वेनिस्-नगरे कम्पानिले पतितःपक्षी सिंहः वेनिस्-नगरस्य प्रतीकः अस्ति, यत् त्वं जानासि," इति सा इतालियन् हेराल्ड्री-विषये अनभिज्ञानां प्रकाशनाय अवदत्। "ततः," इति सा अवदत्, "सर्विया-देशस्य राज्ञोः राज्ञ्याः हत्यायाः पूर्वं अहं एकं स्पष्टं स्वप्नं दृष्टवती यत् द्वौ मुकुटधारिणौ प्रतिमौ महानद्याः तीरे एकं कसाईगृहं प्रविशन्तौ, यं अहं डैन्यूब् इति मन्ये; तथा अर्वाचीनकाले—"

"किं त्वं डर्ब्याः विषये स्वप्नं वर्णयसि," इति ओडो अधीरतया अवरोधं कृतवान्

"अहं धावनस्य समाप्तिं स्पष्टतया दृष्टवती; एकः अश्वः सुकरतया विजयं प्राप्तवान्, प्रायः कैन्टर्-गत्या, सर्वे 'रोटिका-घृतं विजयते! शुभं रोटिका-घृतम्।' इति अकथयन्अहं नाम स्पष्टतया श्रुतवती, अहं समानं स्वप्नं द्विरात्रं क्रमेण दृष्टवती।"

"रोटिका-घृतम्," इति मिसेस् डि क्लो अवदत्, "अद्य, कः अश्वः एतत् सूचयति? किम्नूनं; नर्सरी टी!"

सा रहस्यस्य सफलविच्छेदकस्य विजयभावेन स्मितं कृत्वा परितः अवलोकितवती

"ले फाइव् 'क्लक् इति किम्?" इति सर् लुल्वर्थ् अवरोधं कृतवान्

"एतत् उभयोः समानरूपेण उपयुक्तं भवेत्," इति ओडो अवदत्; "किं त्वं की-वर्णस्य विवरणं स्मरसि? तत् अस्मान् साहाय्यं कर्तुं शक्नोति।"

"अहं निम्बू-आस्तरणस्य वा टोपीस्य वा एकं दर्शनं स्मरामि, किन्तु निश्चितं नास्मि," इति लोला, यथोचितं चिन्तनानन्तरं अवदत्

"धावने निम्बू-जाकेट् वा टोपी वा नास्ति," इति बर्टी, प्रारम्भकाणां कीनां सूचीं प्रति आकृष्य अवदत्; "किं त्वं अश्वस्य रूपस्य विषये किमपि स्मरसि? यदि सः स्थूलः प्राणी आसीत्, तर्हि एतत् रोटिका-घृतं नर्सरी टी इति सूचयेत्; यदि सः कृशः आसीत्, तर्हि नूनं ले फाइव् 'क्लक् इति सूचयेत्।"

"एतत् युक्तियुक्तं प्रतीयते," इति मिसेस् डि क्लो अवदत्; "चिन्तय, लोला प्रिये, तव स्वप्ने अश्वः कृशः आसीत् उत स्थूलः।"

"अहं स्मरामि यत् सः एकः वा अन्यः आसीत्," इति लोला अवदत्; "धावनस्य उत्तेजनायां एतादृशं विवरणं लक्ष्यते।"

"किन्तु एषः प्रतीकात्मकः प्राणी आसीत्," इति सर् लुल्वर्थ् अवदत्; "यदि सः स्थूलं वा कृशं रोटिका-घृतं सूचयेत्, तर्हि सः शायर्-कार्ट्-अश्वस्य इव स्थूलः वा हेराल्डिक्-चित्रस्य इव कृशः आसीत्।"

"अहं मन्ये यत् त्वं अलक्ष्यं स्वप्नद्रष्टा असि," इति बर्टी रोषेण अवदत्

"नूनं, स्वप्नस्य क्षणे अहं वास्तविकं धावनं पश्यामि, एकस्य पूर्वसूचकं," इति लोला अवदत्; "अन्यथा अहं सर्वाणि साहाय्यकानि विवरणानि विशेषतया लक्षितवती।"

"डर्बी श्वः एव धावति," इति मिसेस् डि क्लो अवदत्; "किं त्वं श्वः रात्रौ समानं स्वप्नं पश्यितुं शक्नोषि? यदि एवम्; तर्हि त्वं प्राणिनः रूपस्य महत्त्वपूर्णं विवरणं ध्याने स्थापयितुं शक्नोषि।"

"अहं भीतास्मि यत् अहं श्वः रात्रौ निद्रां प्राप्स्यामि," इति लोला करुणया अवदत्; "प्रत्येकं पञ्चमरात्रौ अहं अनिद्रायाः पीडिता भवामि, एषः श्वः रात्रिः अस्ति।"

"एषः अतीव कष्टदायकः अस्ति," इति बर्टी अवदत्; "नूनं, वयं उभौ अश्वौ पृष्ठतः कर्तुं शक्नुमः, किन्तु विजेतारि सर्वं धनं स्थापयितुं अधिकं सन्तोषजनकं भवेत्किं त्वं निद्रायाः औषधं वा किमपि स्वीकर्तुं शक्नोषि?"

"शय्यायाः अधः उष्णजले सिक्तानि ओकपत्राणि केचन प्रशंसन्ति," इति मिसेस् डि क्लो अवदत्

"एकं ग्लास् बेनेडिक्टिन्, एकबिन्दु -दि-कोलोन् सह—" इति सर् लुल्वर्थ् अवदत्

"अहं सर्वाणि ज्ञातानि उपचाराणि प्रयुक्तवती," इति लोला, गौरवेण अवदत्; "अहं वर्षेभ्यः अनिद्रायाः पीडिता अस्मि।"

"किन्तु अद्य अस्माभिः अनिद्रायाः पीडिताः भवामः," इति ओडो रुष्टः अवदत्; "अहं एतस्यां धावनायां महान्तं लाभं प्राप्तुं विशेषतया इच्छामि।"

"अहं स्वस्य आमोदाय अनिद्रां प्राप्नोमि," इति लोला तीक्ष्णतया अवदत्

"श्रेष्ठं आशास्महे," इति मिसेस् डि क्लो शान्ततया अवदत्; "श्वः रात्रिः पञ्चमरात्रि-नियमस्य अपवादः भवितुं शक्नोति।"

किन्तु प्रातराशस्य समये पुनः आगते लोला दृष्टिविषये शून्यं रात्रिं निवेदितवती

"अहं नूनं दशमिनटं निद्रां प्राप्तवती, नूनं , स्वप्नं।"

"त्वां प्रति प्रथमतः, अस्मान् प्रति अतीव खेदः," इति तस्याः अतिथिपत्नी अवदत्; "किं त्वं प्रातराशानन्तरं लघुं निद्रां प्राप्तुं शक्नोषि? तत् त्वां प्रति श्रेष्ठं भवेत्त्वं किमपि स्वप्नं पश्यितुं शक्नोषिअस्माकं द्यूतानि स्थापयितुं अद्यापि समयः अस्ति।"

"यदि त्वं इच्छसि तर्हि अहं प्रयतिष्ये," इति लोला अवदत्; "एतत् लघुबालकस्य इव दोषेण शय्यायां प्रेषितस्य प्रतीयते।"

"यदि त्वं मन्यसे यत् तत् त्वां शीघ्रं निद्रां प्राप्तुं करिष्यति तर्हि अहं एन्साइक्लोपीडिया ब्रिटानिका पठितुं आगमिष्यामि," इति बर्टी सहायतया अवदत्

वृष्टिः अत्यधिकं नियमितरूपेण पतन्ती आसीत् यतः बहिर्गमनक्रीडायाः अनुमतिः अभवत्, तथा समूहः अग्रे द्वे घण्टे अत्यधिकं कष्टम् अनुभवत् यतः गृहे सर्वत्र निरपेक्षं शान्तिः आवश्यकी आसीत् यतः लोलायाः निद्रायाः प्राप्त्यै सर्वाः संभावनाः दीयेरन्बिलियर्डगोलकानां टंकारः अपि विघ्नस्य संभाव्यः कारकः इति मन्यते स्म, तथा कनारीपक्षिणः उद्यानपालस्य गृहं प्रति नीताः, तथा प्रकोष्ठस्य कुक्कुटघटिका अनेकेषां कम्बलानां तले आच्छादिता। "कृपया टंकनं वा घण्टानादं वा मा कुर्वन्तु" इति सूचना बर्टीस्य सूचनानुसारं प्रधानद्वारे स्थापिता, तथा अतिथयः सेवकाः मृत्योः वा रोगस्य वा भयानकसत्तायाः गृहे प्रवेशः इव दुःखपूर्णं कण्ठस्वरेण वदन्ति स्मएताः सावधानताः निष्फलाः अभवन्: लोला जागरणपूर्णरात्रिं अनन्तरं निद्रारहितं प्रातः योजयत्, तथा समूहस्य पणाः नर्सरीटी फ्रेंचकोल्ट इति उभयत्र समानरूपेण विभाजिताः अभवन्

"अस्माकं पणानां विभाजनं कर्तव्यम् इति अत्यन्तं कष्टकरम्" इति श्रीमती डे क्लक्स् अवदत्, यदा तस्याः अतिथयः दिनस्य अन्ते प्रकोष्ठे एकत्रिताः अभवन्, धावनस्य परिणामस्य प्रतीक्षां कुर्वन्तः

"अहं भवत्याः कृते अत्युत्तमं कृतवती" इति लोला अवदत्, यतः सा स्वस्य कृतज्ञतायाः योग्यं भागं प्राप्नोति इति अनुभवति स्म; "अहं भवत्यै स्वप्ने दृष्टं कथितवती, एकः कपिलः अश्वः, यः ब्रेड एण्ड बटर इति नाम्ना सर्वेषां अग्रे सहजतया जयति।"

"किम्?" इति बर्टीः आक्रन्दत्, स्वस्य आसनात् उत्थाय, "एकः कपिलः अश्वः! दुःखिता नारी, त्वं कदापि तस्य कपिलः अश्वः इति एकं अपि शब्दं उक्तवती।"

"अहं उक्तवती वा?" इति लोला सन्दिग्धस्वरेण अवदत्; "अहं मन्ये यत् अहं भवते कथितवती यत् सः कपिलः अश्वः आसीत्सः निश्चितरूपेण उभयोः स्वप्नयोः कपिलः आसीत्किन्तु अहं पश्यामि यत् वर्णस्य किम् प्रयोजनम् अस्तिनर्सरीटी ले फाइव ओक्ल इति उभौ अश्वौ कपिलौ स्तः।"

"कृपालुः स्वर्गः! कपिलं ब्रेड एण्ड बटर निम्बूरसस्य वर्णैः सह किम् अपि सूचयति वा?" इति बर्टीः क्रुद्धः अभवत्

तस्य वाक्यानां अर्थः श्रोतॄणां मनसि क्रमेण प्रकाशितः यदा समूहात् मन्दं संचयात्मकं करुणध्वनिः निर्गतः

तस्य दिनस्य द्वितीयवारं लोला स्वस्य कक्षस्य एकान्तं प्रति गतवती; यदा व्हाइटबेटः चतुर्दशैकस्य सुखदायकमूल्ये विजेता घोषितः तदा तस्यां प्रति निर्दिष्टानां सर्वेषां निन्दावीक्षणानां सामना कर्तुं सा शक्तवती


Project Gutenberg. 1919CC0/PD. No rights reserved