॥ ॐ श्री गणपतये नमः ॥

गतकालस्य कोष्ठकम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

"युद्धं क्रूरं विनाशकं भवति," इति प्रवासी अवदत्, स्वस्य वृत्तपत्रं भूमौ निक्षिप्य चिन्तापूर्वकं व्योम्नि निरीक्षमाणः

"आम्, आम्, नूनम्," इति वणिक् अवदत्, सुरक्षितं सामान्यवाक्यं प्रति सहजं प्रतिक्रियां ददानः; "जीवनस्य अङ्गानां हानिं चिन्तयति चेत्, उज्झितानि गृहाणि, भग्नानि—"

"अहं तादृशं किमपि चिन्तयामि," इति प्रवासी अवदत्; "अहं आधुनिकयुद्धस्य तां प्रवृत्तिं चिन्तयामि या चित्रविचित्रतायाः उत्तेजनस्य मूलतत्त्वानि नाशयति अपसारयति , यत् तस्य प्रमुखं निमित्तं मनोहरं भवतिएतत् अग्निवत् भवति यः किञ्चित्कालं प्रकाशं प्रकाशयति ततः सर्वं कृष्णतरं निर्जनतरं करोतिदक्षिणपूर्वयूरोपे प्रत्येकं महत्त्वपूर्णं युद्धं समाप्ते सति, अस्थिरप्रदेशस्य क्षेत्रं संकुचितं भवति, सीमारेखाः दृढीभवन्ति, सभ्यतायाः एकरूपता प्रविशतिचिन्तयतु यत् किं भविष्यति अस्मिन् युद्धे समाप्ते सति यदि तुर्कः वस्तुतः यूरोपात् निष्कासितः भवेत्।"

"श्रेष्ठशासनस्य कार्याय एतत् लाभप्रदं भविष्यति, इति मन्ये," इति वणिक् अवदत्

"किन्तु त्वं हानिं गणितवान् असि किम्?" इति अन्यः अवदत्। "बाल्कान् दीर्घकालं यावत् साहसिकानां अन्तिमं शेषं सुखस्य आखेटभूमिं भवन्ति, उत्साहानां क्रीडाङ्गनं भवति ये व्यायामाभावात् शीघ्रं शुष्काः भवन्तिपुरातने काले अस्माकं द्वारेषु निम्नदेशेषु युद्धानि सदैव आसन्, इति यथा; मलेरियापीडितानि वनानि दूरं गन्तुं आवश्यकं आसीत् यदि जनः जीवनं चर्मपादुकासहितं हन्तुं मारितुं अनुमतिं इच्छति स्मये जीवनं द्रष्टुम् इच्छन्ति स्म ते मृत्युं द्रष्टुं सुयोग्यं अवसरं प्राप्नुवन्ति स्म।"

"हनने रक्तपाते तथा वक्तुं न्याय्यं नास्ति," इति वणिक् निन्दापूर्वकं अवदत्; "सर्वे मनुष्याः भ्रातरः इति स्मर्तव्यम्।"

"एतत् अपि स्मर्तव्यं यत् तेषां बहुसंख्या कनिष्ठभ्रातरः भवन्ति; दिवालियापनं गन्तुं स्थाने, यत् अधुना कनिष्ठभ्रातॄणां सामान्यप्रवृत्तिः भवति, ते स्वकुटुम्बानां शोकं कर्तुं न्याय्यं अवसरं ददतिप्रत्येकं गोलकः स्वस्थानं प्राप्नोति, इति एकः अत्यन्तं आशावादी लोकोक्तिः, त्वं अधुना एतत् स्वीकर्तुं अवश्यं यत् बहवः युवकाः ये पुरातनकालस्य सुखदुःखमिश्रितयुद्धेषु शोभिताः भवेयुः सम्भवतः पूर्णतया आनन्दिताः भवेयुः, तेषां स्थानानि प्राप्तुं अधिकाधिकं कठिनं भवतिकिन्तु एतत् मम शिकायतायाः मुख्यं भारः नास्तिबाल्कान्देशाः अस्माकं कृते अत्यन्तं रोचकाः भवन्ति एतेषु द्रुतगतिकालेषु यत् ते अस्मभ्यं यूरोपीयेतिहासस्य एकस्य लुप्तप्रायकालस्य अन्तिमं दर्शनं प्रयच्छन्तियदा अहं बालकः आसम्, बाल्कानेषु युद्धं बाह्यजगतः प्रथमं घटना आसीत् यत् मम ध्यानं आकर्षितवत्; अहं स्मरामि यत् एकः सूर्यदग्धः सैनिकः युद्धमानचित्रे लघुपताकाः स्थापयति स्म, तुर्कसैन्यानां कृते रक्तपताकाः रूसीयानां कृते पीतपताकाः एतत् मायावीप्रदेशः आसीत्, तस्य पर्वतमार्गाः हिमाच्छादिताः नद्यः भीषणाः रणभूमयः, तस्य प्रवहन्तः हिमाः, भ्रमन्तः वृकाः; एकः विशालः जलप्रदेशः आसीत् यस्य सिनिस्टरं किन्तु आकर्षकं नाम कृष्णसागरःमया भूगोलपाठे पूर्वं पश्चात् वा यत् किमपि अधीतं तत् तस्य विचित्रनामकस्य अन्तःस्थसागरस्य समानं प्रभावं अकरोत्, अहं मन्ये यत् तस्य माया मम कल्पनातः कदापि अलुप्ताएकं युद्धं आसीत् यत् प्लेव्ना इति नाम्ना प्रसिद्धम्, यत् दीर्घकालं यावत् विविधैः भाग्यैः चलति स्म यत् जीवनस्य महान् भागः इति प्रतीयते स्म; अहं स्मरामि यत् कोपस्य शोकस्य दिवसः यदा लघुरक्तपताका प्लेव्नातः निष्कासिता कर्तव्या आसीत्अन्ये परिपक्वाः न्यायाधीशाः इव, अहं अपि असत्यं अश्वं समर्थयमानः आसम्, यद्वा पराजितं अश्वम्अधुना अस्माभिः पुनः बाल्कान्प्रदेशस्य मानचित्रेषु लघुपताकाः स्थाप्यन्ते, उत्साहाः पुनः स्वक्रीडाङ्गने मुक्ताः भवन्ति।"

"युद्धं स्थानीयं भविष्यति," इति वणिक् अस्पष्टं अवदत्; "अन्ततः सर्वे एवं आशंसन्ति।"

"एतस्मै उत्तमतरं स्थानं प्रार्थयेत," इति प्रवासी अवदत्; "तेषु देशेषु एकः आकर्षणं भवति यत् यूरोपे अन्यत्र प्राप्यते, अनिश्चिततायाः भूस्खलनस्य आकर्षणं, लघूनां नाटकीयघटनानां आकर्षणं यत् सामान्यात् वांछनीयं मध्ये सर्वं भेदं करोति।"

"तत्र जीवनं अत्यन्तं सुलभं भवति," इति वणिक् अवदत्

"किञ्चित् परिमाणेन, आम्," इति प्रवासी अवदत्। "अहं स्मरामि यत् सोफियायां एकः पुरुषः आसीत् यः मम बुल्गेरियन् भाषां शिक्षयति स्म अत्यन्तं अप्रभावीप्रकारेण, बहुविधैः अत्यन्तं क्लेशकरैः गपशपैः मिश्रितैःअहं तस्य व्यक्तिगतं इतिहासं जानामि स्म, किन्तु एतत् केवलं यत् अहं श्रुतवान्; सः मम कृते बहुवारं कथितवान्अहं बुल्गारियातः गतवान् अनन्तरं सः मम कृते सोफियावार्तापत्राणि कदाचित् प्रेषयति स्मअहं अनुभवामि यत् सः अत्यन्तं क्लेशकरः भविष्यति यदि अहं पुनः तत्र गच्छामिततः अहं श्रुतवान् यत् कतिपयाः पुरुषाः एकदा कुतः आगताः इति स्वर्गः जानातु, यथा बाल्कानेषु घटनाः भवन्ति, तं खुले मार्गे हतवन्तः, यथा आगताः तथा शान्तं गतवन्तःत्वं अवगमिष्यसि, किन्तु मम कृते एतस्य घटनायाः विषये किञ्चित् रोचकं आसीत्; तस्य नीरसतायाः दीर्घवाचालतायाः अनन्तरं तस्य कृते एतत् एकः दीप्तिमान् एस्प्रि डेस्केलियर् इव आसीत् यत् सः एतादृशं अत्यन्तं निर्दयतया योजितं निष्पादितं हिंसायाः अन्तं प्राप्नोति।"

वणिकः शिरः अचालयत्; घटनायाः रोचकता तस्य बुद्धेः पहुँचातः दूरे आसीत्

"अहं कस्यापि विषये एतादृशं श्रुत्वा आश्चर्यचकितः भवेयम्," इति सः अवदत्

"वर्तमानं युद्धं," इति तस्य सहचरः अवदत्, द्वयोः निराशाजनकविचारयोः विषये चर्चां विना, "बहूनां वस्तूनां अन्तस्य आरम्भः भवितुं शक्नोति यत् अद्यावधि सभ्यतायाः अविरतप्रवेशात् अवशिष्टम् आसीत्यदि बाल्कान्देशाः अन्ततः प्रतिस्पर्धिनां ख्रीष्टीयराज्यानां मध्ये विभक्ताः भविष्यन्ति तुर्कस्य यादृच्छिकशासनं मार्मोरासागरात् परं निष्कासितं भविष्यति, तर्हि पुरातनः क्रमः, यदि त्वं इच्छसि तर्हि अक्रमः, तस्य मृत्युप्रहारं प्राप्स्यतितस्य आत्मा किञ्चित्कालं यावत् पुरातनेषु मायाविप्रदेशेषु शेषः भविष्यति यत्र सः प्रभुत्वं करोति स्म; यूनानग्रामवासिनः निश्चितं चञ्चलाः उग्राः दुःखिताः भविष्यन्ति यत्र बुल्गाराः शासनं कुर्वन्ति, बुल्गाराः निश्चितं चञ्चलाः उग्राः दुःखिताः भविष्यन्ति यूनानीप्रशासने, एक्सार्केट् पैट्रिआर्केट् विरोधिपक्षाः यत्र अवसरः प्राप्यते तत्र परस्परं अत्यन्तं अप्रियाः भविष्यन्ति; जीवनस्य अनेकजीवनानां आदताः एकदा त्यज्यन्तेअल्बानियावासिनः निश्चितं अस्माकं सह एव भविष्यन्ति, यूरोपे इस्लामस्य प्रतिगामीतरङ्गेण त्यक्तः एकः उद्विग्नः मुस्लिमजलाशयःकिन्तु पुरातनं वातावरणं परिवर्तितं भविष्यति, मोहः गतवान् भविष्यति; औपचारिकतायाः नौकरशाहीसुव्यवस्थायाः धूलिः कालसिद्धसीमाचिह्नेषु मन्दं मन्दं निपतिष्यति; नोवी बजारस्य सञ्जाक्, म्युर्स्टेग् समझौता, कोमिताज् दलानि, एड्रियानोपलस्य विलायत्, तानि सर्वाणि परिचितानि विदेशीनामानि वस्तूनि स्थानानि , यानि अस्माभिः बाल्कान्प्रश्नस्य अङ्गानि इति दीर्घकालं यावत् ज्ञातानि आसन्, गतकालस्य कोष्ठके पूर्णतया लुप्तानि भविष्यन्ति, यथा हान्सा लीग् गुइसेस् युद्धानि

"ते इतिहासेन अस्मभ्यं प्रदत्तं वंशागतं आसन्, निश्चितं स्पष्टं , यत् अस्माभिः कदापि ज्ञातानां पूर्वकालीनानां तुलनायां नष्टं क्षीणं , किन्तु तथापि अस्माकं महाद्वीपस्य एकस्य लघुकोणस्य कृते रोमाञ्चकरं जीवनप्रदं किमपि आसीत्, यत् अस्माकं कल्पनायां तान् दिवसान् आह्वयितुं साहाय्यं करोति यदा तुर्कः वियेन्नाद्वारेषु गर्जति स्म अस्माभिः अस्माकं पुत्रेभ्यः किं प्रदातव्यं भविष्यति? चिन्तयतु यत् तेषां बाल्कान्वार्ताः अन्यदशपञ्चदशवर्षेषु काः भविष्यन्तिउस्कुब् नगरे समाजवादीमहासभा, मोनास्टिर् नगरे निर्वाचनदंगा, सलोनिका नगरे महान् गोदीहडतालः, वार्ना नगरे Y.M.C.A.स्य भ्रमणम्वार्नातस्य मायावीसागरस्य तीरे! ते कस्यापि उपनगरं चायं कर्तुं गमिष्यन्ति, तस्य विषये पत्रं लिखिष्यन्ति यत् पूर्वस्य बेक्सहिल् इति

"युद्धं पापपूर्णं विनाशकं भवति।"

"तथापि, त्वं अवश्यं स्वीकुर्यात्—" इति वणिक् आरभतकिन्तु प्रवासी किमपि स्वीकर्तुं मनःस्थितौ आसीत्सः अधीरः भूत्वा उत्थाय तत्र गतवान् यत्र टेपमशीनः एड्रियानोपलवार्ताभिः व्यस्तः आसीत्


Project Gutenberg. 1919CC0/PD. No rights reserved