"नवीनः प्रथा यः उम्मीदवारस्य बालानां चुनावप्रतियोगितायां प्रवेशः सुन्दरः अस्ति," इति उक्तवती श्रीमती पन्स्ट्रेप्पन्; "एतत् दलयुद्धस्य तीव्रतां किञ्चित् न्यूनीकरोति, तथा च बालानां पश्चात् वर्षेषु स्मरणीयानुभवं करोति। तथापि, यदि त्वं मम सल्लाहं श्रोष्यसि, मतिल्दे, त्वं ह्यासिन्थं चुनावदिने लफ्ब्रिज् नगरं नेतुं न गमिष्यसि।"
"ह्यासिन्थं नेतुं न?" इति उक्तवती तस्य माता; "किन्तु किमर्थं न? जुट्टर्ली स्वस्य त्रयः बालान् आनयति, ते च नगरे नूबियन् गर्दभयुगलं चालयितुं प्रयत्नन्ते, यत् तेषां पिता उपनिवेशसचिवः नियुक्तः इति प्रकटयितुम्। वयं बलवत् नौसेनायाः मांगं विशेषरूपेण अस्माकं प्रचारे प्रदर्शयामः, तथा च ह्यासिन्थः नाविकवेषे सज्जितः भविष्यति इति विशेषरूपेण उचितं भविष्यति। सः स्वर्गीयः दृश्येत।"
"प्रश्नः एषः न यत् सः कथं दृश्येत, अपितु सः कथं व्यवहरिष्यति। सः आनन्ददायकः बालः अस्ति, निश्चयेन, किन्तु तस्मिन् असंयतं युद्धप्रियतायाः प्रवाहः अस्ति यः कदाचित् भयङ्कररूपेण प्रकटः भवति। त्वं गाफिन् बालकानां घटनां विस्मृतवती असि; अहं न विस्मृतवती।"
"अहं तदा भारते आसम्, तथा च यत् घटितं तस्य केवलं अस्पष्टं स्मरणं अस्ति; सः अतीव दुर्विनीतः आसीत्, इति अहं जानामि।"
"सः स्वस्य छागशकटे आसीत्, तथा च गाफिन् बालकान् स्वस्य प्रम्बुलेटर्-मध्ये मिलितवान्, तथा च सः छागं पूर्णवेगेन तेषां दिशि चालितवान् तथा च प्रम्बुलेटर्-मध्ये घूर्णयित्वा प्रेषितवान्। लघुः जैकी गाफिन् ध्वंसस्य अधः पीडितः आसीत्, तथा च धात्री छागेन व्यग्रा आसीत्, ह्यासिन्थः च जैकी-स्य पादान् स्वस्य पट्टिकया आहत्य लघुः क्रोधः इव व्यवहरति स्म।"
"अहं तं न रक्षामि," इति उक्तवती मतिल्दा, "किन्तु ते निश्चयेन तं किमपि क्रुद्धं कर्तुं कृतवन्तः।"
"किमपि जानतः न, किन्तु कश्चित् दुर्भाग्येन तं कथितवान् यत् ते अर्ध-फ्रांसीसाः आसन्—तेषां माता डुबोक् आसीत्, इति त्वं जानासि—तथा च सः प्रातः इतिहासपाठं कृतवान् आसीत्, तथा च कालैस्-स्य अन्तिमं हानिं श्रुतवान् आसीत्, तथा च तस्मिन् क्रुद्धः आसीत्। सः उक्तवान् यत् सः लघुः मण्डूकान् नगराणि अस्माकं हरणं कर्तुं शिक्षयिष्यति, किन्तु तदा वयं न जानीमः यत् सः गाफिन्-बालकान् उद्दिश्य उक्तवान्। अहं तं पश्चात् कथितवती यत् द्वयोः राष्ट्रयोः मध्ये सर्वाः दुर्भावनाः बहुकालात् नष्टाः सन्ति, तथा च यत् गाफिन्-बालकाः केवलं अर्ध-फ्रांसीसाः आसन्, तथा च सः उक्तवान् यत् सः केवलं जैकी-स्य फ्रांसीसी भागं आहत्य आसीत्; शेषः प्रम्बुलेटर्-स्य अधः गतः आसीत्। यदि कालैस्-स्य हानिः तस्मिन् एतादृशं क्रोधं जनितवती, अहं चिन्तयामि यत् चुनावस्य सम्भाविता हानिः किं करिष्यति।"
"एतत् सर्वं यदा सः अष्टवर्षीयः आसीत् तदा घटितम्; सः अधुना वृद्धः अस्ति तथा च श्रेष्ठं जानाति।"
"ह्यासिन्थ-स्य स्वभावस्य बालाः वृद्धाः भवन्तः श्रेष्ठं न जानन्ति; ते केवलं अधिकं जानन्ति।"
"निरर्थकम्। सः चुनावस्य आनन्दं अनुभविष्यति, तथा च किमपि स्थितौ सः मतदानस्य घोषणायाः समये श्रान्तः भविष्यति, तथा च अहं तस्य निमित्तं निर्मितवती नवीनः नाविकवेषः अस्माकं चुनाववर्णस्य नीलवर्णस्य समानः अस्ति, तथा च तस्य नयनयोः नीलवर्णस्य समानः भविष्यति। सः पूर्णतः मनोहरः वर्णस्य स्वरः भविष्यति।"
"कस्यचित् सौन्दर्यबोधः नैतिकबोधं अतिक्रम्य गच्छति इति वस्तु अस्ति," इति उक्तवती श्रीमती पन्स्ट्रेप्पन्। "अहं विश्वसिमि यत् त्वं दक्षिणसमुद्रस्य बुद्बुदं तथा अल्बिजेन्स्-स्य उत्पीडनं क्षमितवती असि यदि ते प्रभावीवर्णयोजनायां कृताः आसन्। तथापि, यदि लफ्ब्रिज्-स्य अधः किमपि दुर्भाग्यपूर्णं घटेत, मा वद यत् तत् कुटुम्बस्य एकस्य सदस्येन पूर्वानुमानितं न आसीत्।"
चुनावः उत्साहपूर्वकं किन्तु शिष्टतापूर्वकं प्रतियोगिता आसीत्। नवनियुक्तः उपनिवेशसचिवः व्यक्तिगतरूपेण लोकप्रियः आसीत्, यस्मिन् सः आश्रितः आसीत् तत् सरकारं निश्चयेन अलोकप्रियं आसीत्, तथा च किञ्चित् आशा आसीत् यत् पूर्वचुनावे प्राप्तः चतुःशताधिकः बहुमतः पूर्णतः नष्टः भविष्यति। उभयपक्षाः आशावन्तः आसन्, किन्तु न कोऽपि निश्चितः भवितुं शक्नोति स्म। बालाः महान् सफलतां प्राप्तवन्तः; लघुः जुट्टर्ली-बालकाः स्वस्य स्थूलगर्दभान् मुख्यमार्गेषु गम्भीरतया उपरि अधः च चालितवन्तः, स्वस्य पितुः दावान् प्रदर्शयन्तः यत् सः तेषां पिता इति विस्तृतसामान्याधारेण, तथा च ह्यासिन्थः, तस्य व्यवहारः कस्यापि देवबालकस्य आदर्शः भवितुं शक्नोति स्म यः अनजाने चुनावप्रतियोगितायाः दृश्ये आगतः आसीत्। स्वेच्छया, तथा च अर्धदर्जनप्रचालकानां प्रसन्ननेत्राणां अधः, सः जुट्टर्ली-बालकान् उपगत्य तेभ्यः बटरस्कॉच्-स्य पैकेटं प्रदत्तवान्; "वयं शत्रवः न भवामः यत् वयं विपरीतवर्णान् धारयामः," इति सः मनोहरसौहार्देन उक्तवान्, तथा च गर्दभशकटस्य अधिवासिनः तस्य प्रदानं शिष्टगम्भीरतया स्वीकृतवन्तः। उभयपक्षस्य प्रौढसदस्याः घटनायां प्रसन्नाः आसन्—श्रीमती पन्स्ट्रेप्पन्-व्यतिरिक्तं, या कम्पितवती।
"क्लाइटेम्नेस्ट्रा-स्य चुम्बनं तस्य रात्रौ मधुरतरं न आसीत् यदा सा मां हतवती," इति सा उद्धृतवती, किन्तु स्वयं एव उद्धृतवती।
मतदानस्य अन्तिमः घण्टः उभयपक्षयोः निरन्तरश्रमस्य कालः आसीत्; सामान्यतः अनुमानितं यत् उम्मीदवारयोः मध्ये द्वादशात् अधिकाः मताः न विभक्ताः आसन्, तथा च प्रत्येकं प्रयत्नः कृतं यत् दृढं दोलायमानान् मतदातॄन् आनयितुम्। सर्वे मतदानस्य समाप्तेः घण्टां श्रुत्वा विश्रान्तिः तथा च राहतिः अनुभूतवन्तः। श्रान्तकर्मिणः उद्गारान् उक्तवन्तः, तथा च बोतलात् कॉर्काः उड्डयितवन्तः।
"भवतु, यदि वयं न जितवन्तः; वयं स्वस्य उत्तमं प्रयत्नं कृतवन्तः।" "एषः स्वच्छः सरळः युद्धः आसीत्, न कश्चित् द्वेषः।" "बालाः अतीव मनोहरः अंशः आसन्, न वा?"
बालाः? अकस्मात् सर्वेभ्यः स्मृतं यत् ते अन्तिमघण्टायाः कालात् बालानां किमपि न दृष्टवन्तः। त्रयः लघुः जुट्टर्ली-बालकाः तेषां गर्दभशकटः च कुत्र गताः, तथा च ह्यासिन्थः कुत्र गतः। शीघ्रं, चिन्तितं दूतावलिः उभयपक्षस्य मुख्यालयानां तथा विविधसमितिकक्षाणां मध्ये गतागतं कृतवती, किन्तु सर्वत्र बालानां स्थानं विषये पूर्णं अज्ञानं आसीत्। सर्वे मतदानस्य अन्तिमक्षणेषु तेषां विषये चिन्तितुं अतीव व्यस्ताः आसन्। ततः यूनियनिस्ट् महिलासमितिकक्षेषु टेलीफोनकॉलः आगतः, तथा च ह्यासिन्थ-स्य वाणी श्रुता यत् मतदानस्य घोषणा कदा भविष्यति इति पृच्छति स्म।
"त्वं कुत्र असि, तथा जुट्टर्ली-बालकाः कुत्र सन्ति?" इति तस्य माता पृष्टवती।
"अहं अधुना पेस्ट्री-पाकस्य उच्च-चायं समाप्तवान् अस्मि," इति उत्तरं आगतम्, "तथा च ते मां टेलीफोनं कर्तुं अददुः। अहं एकं पोच्ड् अण्डं, एकं सॉसेज् रोल्, तथा च चत्वारि मेरिंग्यूज् खादितवान् अस्मि।"
"त्वं अस्वस्थः भविष्यसि। लघुः जुट्टर्ली-बालकाः त्वया सह सन्ति वा?"
"निश्चयेन न। ते सूकरगृहे सन्ति।"
"सूकरगृहे? किमर्थम्? किं सूकरगृहम्?"
"क्रॉले रोड्-स्य समीपे। अहं तान् पृष्ठमार्गे चालयमानान् मिलितवान्, तथा च तेभ्यः उक्तवान् यत् ते मया सह चायं करिष्यन्ति, तथा च तेषां गर्दभान् एकस्य आङ्गणस्य अन्तः स्थापितवान्। ततः अहं तान् एकस्य वृद्धायाः सूकर्याः दर्शनाय नीतवान् यस्याः दश लघुः सूकराः आसन्। अहं सूकरीं बाह्यसूकरगृहे रोटिकाभिः प्रवेशितवान्, यावत् जुट्टर्ली-बालकाः लघुसूकराणां दर्शनाय प्रविष्टाः, ततः अहं द्वारं बद्ध्वा तान् तत्र त्यक्तवान्।"
"त्वं दुष्टः बालकः, किं त्वं उक्तुं इच्छसि यत् त्वं तान् दीनान् बालकान् सूकरगृहे एकाकिनः त्यक्तवान् असि?"
"ते एकाकिनः न सन्ति, तेभ्यः दश लघुः सूकराः सन्ति; ते अतीव भीषणरूपेण भीषिताः सन्ति। ते बद्धाः भवितुं अतीव क्रुद्धाः आसन्, किन्तु वृद्धा सूकरी या स्वस्य लघुसूकराणां बाह्ये बद्धा आसीत् तस्याः अर्धतः अपि न क्रुद्धाः आसन्। यदि सा तेषां स्थितौ प्रविशति तर्हि सा तान् मांसपिण्डं कर्तुं दशिष्यति। अहं तान् एकस्य लघुः सोपानस्य माध्यमेन उपरिगवाक्षात् निष्कासयितुं शक्नोमि, तथा च एतत् एव अहं करिष्यामि यदि वयं जयामः। यदि तेषां शापितः पिता प्रविशति, अहं केवलं सूकर्याः द्वारं उद्घाटयिष्यामि, तथा च तां तेषां विषये यत् इच्छति तत् कर्तुं दास्यामि। एतत् किमर्थं अहं जानितुं इच्छामि यत् मतदानस्य घोषणा कदा भविष्यति।"
अत्र कथावाचकः निवृत्तः। तस्य दूरभाषस्य अपरस्मिन् अन्ते एकः उन्मत्तः सम्मर्दः एकं च उत्कण्ठितं दूतप्रेषणं च अभवत्। उभयतः कर्मकराः सर्वेऽपि स्वस्वक्लबकक्षान् सार्वजनिकगृहपानशालाश्च प्रति निर्वाचनफलस्य घोषणां प्रतीक्षितुं गताः, परं स्थानीयसूचना यावत् प्राप्तुं शक्यते येन हायसिन्थस्य कार्यस्थलं निर्धारयितुं शक्यते। श्रीमान् जॉन बॉलः क्रॉलीरोडसमीपे एकं स्थिरं प्राङ्गणं अकरोत्, एकस्य लघुमार्गस्य उपरि, तस्य च वराही दशशावकान् प्रसूता इति प्रसिद्धम्। तत्र उभौ प्रत्याशी, हायसिन्थस्य माता, तस्य पितृव्या (श्रीमती पैन्स्ट्रेप्पन्), द्वे त्रयः च शीघ्रं आहूताः मित्राणि च अगच्छन्। द्वौ नूबियनगर्दभौ, तृणगुच्छान् सन्तुष्टं चर्वन्तौ, तेषां दृष्टिं प्राप्तवन्तौ यदा ते प्राङ्गणं प्रविष्टवन्तः। एकस्य क्रुद्धस्य प्राणिनः कर्कशः गर्जनः त्रयोदशशावकानां कर्कशतरः स्वरः च, तेषां त्रयः मानवाः, तान् स्थालं प्रति नीतवन्तः, यस्य बाह्यप्राङ्गणे एका विशाला यॉर्कशायरवराही एकस्य बन्दद्वारस्य समक्षं निरन्तरं क्रुद्धा गतागतं करोति स्म। एकस्य उन्मुक्तगवाक्षस्य विस्तृतप्रान्ते आसीनः हायसिन्थः, तस्य नीलं नाविकवस्त्रं किञ्चित् जीर्णं, तस्य दिव्यस्मितं च राक्षसीयनिश्चयस्य दृष्ट्या परिवर्तितम्।
"यदि कश्चित् युष्माकं एकं पदमपि समीपं गच्छति," सः अक्रोशत्, "तर्हि वराही अर्धक्षणे अन्तः भविष्यति।"
निराशितमोचनदलात् एकः भयप्रदः, तर्कपूर्णः, प्रार्थनापूर्णः निवेदनः प्रादुर्भूतः, परं सः हायसिन्थे न किमपि प्रभावं कृतवान् यथा स्थालान्तः प्रचलतः कर्कशवातावरणस्य।
"यदि जटर्ली निर्वाचनं प्राप्नोति तर्हि अहं वराहीं प्रवेशयिष्यामि। अहं तान् दुष्टान् निर्वाचनेषु अस्माकं विजयं प्राप्तुं शिक्षयिष्यामि।"
"सः तत् मन्यते," श्रीमती पैन्स्ट्रेप्पन् अवदत्; "अहं सर्वाधिकं भीतवती यदा तत् बटरस्कॉचप्रसंगं दृष्टवती।"
"सर्वं सम्यक् अस्ति, मम लघुमानव," जटर्ली अवदत्, येन छलं यत् कदाचित् एकः उपनिवेशसचिवः अपि कर्तुं शक्नोति, "तव पिता महता बहुमतेन निर्वाचितः अस्ति।"
"मिथ्यावादिन्!" हायसिन्थः प्रत्युत्तरं दत्तवान्, यत् वाक्पटुता न केवलं क्षम्यम्, अपि तु राजनीतिव्यवसाये प्रायः अनिवार्यम्; "मतानि अद्यापि गणितानि न सन्ति। युष्माकं फलं प्रति मां न छलयिष्यति। एकः बालकः येन सह अहं मित्रतां कृतवान् सः निर्वाचनफलस्य घोषणायां एकं बाणं प्रक्षेपिष्यति; द्वौ बाणौ यदि वयं जितवन्तः, एकः बाणः यदि न।"
स्थितिः गम्भीरा दृश्यते स्म। "वराहीं मूर्छयतु," हायसिन्थस्य पिता मन्दं अवदत्।
कश्चित् मोटरयानेन निकटतमं रसायनिकस्य पण्यं प्रति गतवान् ततः द्वौ विशालौ रोटिकाखण्डौ, मूर्छाकारकद्रव्येण उदारतया युक्तौ, आनीतवान्। रोटिकाखण्डौ कुशलतया लघुपरिच्छदेन स्थाले क्षिप्तौ, परं हायसिन्थः तं युक्तिं ज्ञातवान्। सः एकस्य लघुवराहस्य प्रचण्डं अनुकरणं कृतवान् यः नरकं प्रति गतवान्, क्रुद्धा माता च स्थालं परितः भ्रमति स्म; रोटिकाखण्डौ पङ्के मर्दितौ।
अद्य कस्यापि क्षणस्य निर्वाचनफलस्य घोषणा भवितुम् अर्हति। जटर्ली नगरसभागृहं प्रति पुनः गतवान्, यत्र मतानि गण्यन्ते स्म। तस्य प्रतिनिधिः तं आशायाः स्मितेन मिलितवान्।
"त्वं अद्य एकादशपदैः अग्रे असि, केवलं अशीतिः मतानि गणितुं शेषाणि; त्वं केवलं सीमां प्राप्तुं प्रयतसे।"
"अहं सीमां प्राप्तुं न अर्हामि," जटर्ली कर्कशं अवदत्। "त्वं अस्माकं पक्षस्य प्रत्येकं सन्दिग्धं मतं प्रति आक्षेपं कर्तुं अर्हसि यत् शक्यते यत् निरस्तं भवेत्। अहं बहुमतं प्राप्तुं न अर्हामि।"
ततः एकस्य पक्षस्य प्रतिनिधेः स्वस्य पक्षस्य मतानि प्रति आक्षेपं कर्तुं अदृष्टपूर्वं दृश्यं दृष्टम्, यत् विरोधिनः प्रदर्शयितुं संकोचं कृतवन्तः। एकद्वयं मतानि यानि सामान्यपरिस्थितौ निश्चितं स्वीकृतानि भवेयुः तानि निरस्तानि, परं एवं जटर्ली षड्भिः अग्रे अस्ति केवलं त्रिंशत् मतानि गणितुं शेषाणि।
स्थालसमीपस्थानां प्रेक्षकानां क्षणाः असह्याः आसन्। अन्तिमोपायत्वेन कश्चित् वराहीं हन्तुं एकं बाणं प्राप्तुं प्रेषितः, यद्यपि हायसिन्थः तादृशं आयुधं प्राङ्गणे आनीतं क्षणे एव किलकं आकर्षयेत्। परं निर्वाचनरात्रौ सर्वेऽपि पुरुषाः स्वगृहेभ्यः दूरे आसन्, दूतश्च दूरं गतवान् इति प्रतीयते। अद्य क्षणानां विषयः अस्ति निर्वाचनफलस्य घोषणायाः।
नगरसभागृहस्य दिशातः एकः अकस्मात् गर्जनः जयघोषः च श्रुतः। हायसिन्थस्य पिता एकं त्रिशूलं गृहीत्वा स्थालं प्रति धावितुं निराशायाः आशया सज्जः अभवत्।
सायंकाले एकः बाणः श्रुतः। हायसिन्थः स्वस्य आसनात् नम्रः भूत्वा किलके अङ्गुलिं स्थापितवान्। वराही द्वारे प्रति क्रुद्धा आगतवती।
"बाङ्," अन्यः बाणः आगतवान्।
हायसिन्थः पुनः सङ्कोचितः, अन्तःस्थालस्य गवाक्षेण एकं लघुसोपानं प्रेषितवान्।
"अद्य यूयं आरोहितुं शक्नुथ, यूयं अशुद्धाः लघवः दुष्टाः," सः उच्चैः अवदत्; "मम पिता प्रविष्टवान्, न युष्माकं। शीघ्रं आगच्छत, अहं वराहीं प्रतीक्षितुं न शक्नोमि। यूयं कस्यापि निर्वाचनस्य प्रति आगन्तुं न अर्हथ यत्र अहं कार्ये अस्मि।"
मोचनानन्तरं प्रतिक्रियायां विरोधिनः प्रत्याशिनः, तेषां स्त्रियः, प्रतिनिधयः, पक्षसहायकाः च उग्राः परस्परनिन्दाः कृतवन्तः। पुनर्गणना याचिता, परं उपनिवेशसचिवः बहुमतं प्राप्तवान् इति तथ्यं स्थापयितुं असफला। समग्रेण निर्वाचनं एकं कटुतायाः विरासतं पृष्ठतः त्यक्तवान्, हायसिन्थस्य व्यक्तिगतानुभवात् अन्यत्।
"अयं अन्तिमः समयः यदा अहं तं निर्वाचनं प्रति गन्तुं दास्यामि," तस्य माता अक्रोशत्।
"अत्र अहं मन्ये यत् त्वं अतिशयं करोषि," श्रीमती पैन्स्ट्रेप्पन् अवदत्; "यदि मेक्सिकोदेशे सामान्यनिर्वाचनं भवेत् तर्हि त्वं तत्र तं गन्तुं सुरक्षितं मन्यसे, परं अहं सन्दिहे यत् अस्माकं आङ्ग्लराजनीतिः एकस्य दिव्यबालकस्य कठोरसंघर्षाय उपयुक्ता अस्ति।"