॥ ॐ श्री गणपतये नमः ॥

कानोस्सकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

डेमोस्थेनीज् प्लाटरबाफ्, प्रख्यातः अशान्तिजनकः, गुरुतरापराधस्य निमित्तं न्यायालये स्थितवान्, राजनीतिकजगतः नेत्राणि जूरीं प्रति आकृष्टानि आसन्अपराधः, स्पष्टं वक्तव्यं, सरकाराय गुरुतरः आसीत्, तु बन्दिनःसः अल्बर्ट-लं महान् लिबरल् फेडरेशन् टैंगो टी-स्य पूर्वसन्ध्यायां उड्डीययामास, यस्मिन् अवसरे चान्सेलर्फ् दि एक्स्चेकर् स्वस्य नूतनं सिद्धान्तं प्रतिपादयितुं प्रत्याशितः आसीत्: "किं तित्तिरिणः संक्रामकरोगान् प्रसारयन्ति?" प्लाटरबाफ् स्वस्य समयं सुष्ठु चितवान्; टैंगो टी-स्य आयोजनं शीघ्रं स्थगितं कृतम्, परं अन्यानि राजनीतिकनियतानि आसन् यानि कस्मिंश्चित् परिस्थितौ अपि स्थगितुं शक्यानि आसन्न्यायालयस्य दिनानन्तरं नेमेसिस्-ऑन्-हैण्ड्-स्य उपनिर्वाचनं भवितुम् आसीत्, यदि प्लाटरबाफ् मतदानदिने कारागारे निरुद्धः भवेत् तर्हि सरकारस्य प्रत्याशी निश्चितरूपेण पराजितः भविष्यति इति विभागे स्पष्टं घोषितम् आसीत्दुर्भाग्यवशात्, प्लाटरबाफ्-स्य अपराधे संशयः आसीत्सः केवलं दोषस्वीकारं कृतवान्, परं स्वस्य कार्यं अन्यत्र अपि पुनः कर्तुं इच्छां व्यक्तवान् यदा परिस्थितयः अनुकूलाः भविष्यन्ति; न्यायालये सः मानचेस्टर्-स्य फ्री ट्रेड् ल्-स्य लघुप्रतिरूपं परीक्षमाणः आसीत्जूरी-मण्डलं निश्चितरूपेण अवगन्तुं शक्नोति यत् बन्दी अल्बर्ट-लं सज्ञानतया उड्डीययामास; प्रश्नः आसीत्: किं ते किमपि लघुकारणं प्राप्तुं शक्नुवन्ति यत् निर्दोषनिर्णयं कर्तुं अनुमतिं दद्यात्? निश्चयेन, यः कश्चित् दण्डः विधिना दातव्यः भवेत्, तस्य पश्चात् तत्क्षणात् क्षमादानं भविष्यति, परं सरकारस्य दृष्टिकोणात् अत्यन्तं इष्टम् आसीत् यत् एतादृशस्य क्षमादानस्य आवश्यकता उत्पद्येतउपनिर्वाचनस्य पूर्वसन्ध्यायां क्षमादानं, यदि तत् निरुद्धं भवेत् अथवा विलम्बितं भवेत् तर्हि भारीमतदानहानेः भयेन, निश्चयेन आत्मसमर्पणं भवेत्, परं तत् तादृशं प्रतीयेतविरोधिनः अवश्यं अदानशीलानि प्रेरकाणि आरोपयितुं सज्जाः आसन्अतः भीषणः चिन्ता पूर्णे न्यायालये, व्हाइटहल्-स्य, डाउनिंग् स्ट्रीट्-स्य, अन्येषु प्रभावितकेन्द्रेषु समूहेषु आसीत्

जूरी-मण्डलं स्वस्य निर्णयं विचार्य प्रत्यागतम्; कम्पनम्, उत्तेजितं मर्मरं, मृतकसदृशं मौनम् अभवत्अध्यक्षः स्वस्य सन्देशं प्रदत्तवान्:

"जूरी-मण्डलं बन्दिनं अल्बर्ट-लं उड्डीययितुं दोषी इति निर्णयं करोतिजूरी-मण्डलं एकं अनुशंसां योजयति यत् नेमेसिस्-ऑन्-हैण्ड्-स्य संसदीयविभागे उपनिर्वाचनं प्रलम्बितम् अस्ति इति।"

"तत् निश्चयेन," सरकारस्य अभियोक्ता उत्थाय उक्तवान्, "निर्दोषनिर्णयस्य समानं भवेत्?"

"अहं तथा मन्ये," न्यायाधीशः शीतलं उक्तवान्; "अहं बन्दिनं एकसप्ताहस्य कारावासदण्डं दातुं बाध्यः अस्मि।"

"ईश्वरः मतदाने दयां कुर्यात्," एकः कनिष्ठः वकीलः अनादरपूर्वं उक्तवान्

अयं कलङ्कितः दण्डः आसीत्, परं न्यायाधीशः मन्त्रिपक्षस्य समर्थकः आसीत्

निर्णयः दण्डः सार्वजनिकेभ्यः सायंकाले पञ्चवादनविंशतिमिनटेषु ज्ञापितः; सार्धपञ्चवादने प्रधानमन्त्रिणः निवासस्य बहिः घनः जनसमूहः "ट्रेलनी"-स्य स्वरेण उच्चैः गायन् आसीत्:

"यदि अस्माकं नायकः कारागारे एकदिनं अपि सडेत्,

पञ्चदशशतं मतदातारः अन्यथा मतं दास्यन्ति।"

"पञ्चदशशतम्," प्रधानमन्त्री कम्पितः उक्तवान्; "तत् चिन्तयितुं अत्यन्तं भीषणम्अस्माकं पूर्वं बहुमतं केवलं सहस्रसप्त आसीत्।"

"मतदानं श्वः प्रातः अष्टवादने आरभ्यते," मुख्यसंयोजकः उक्तवान्; "अस्माभिः सप्तवादने तं मोचयितव्यः।"

"सार्धसप्तवादनात् अधिकं," प्रधानमन्त्री संशोधितवान्; "अस्माभिः आकस्मिकतायाः आभासं परिहर्तव्यम्।"

"सार्धसप्तवादनात् अधिकं," मुख्यसंयोजकः उक्तवान्; "अहं तत्रस्थं प्रतिनिधिं वचनं दत्तवान् यत् सः मतदानस्य आरम्भात् पूर्वं 'प्लाटरबाफ् मुक्तः' इति घोषणापत्रं प्रदर्शयितुं शक्ष्यतिसः उक्तवान् यत् अस्माकं एकमात्रं अवसरः आसीत् यत् 'रैड्प्रप् प्रविष्टः' इति तारं प्राप्नुयाम।"

सप्तवादनसार्धे श्वः प्रातः प्रधानमन्त्री मुख्यसंयोजकः नाश्तं कुर्वन्तौ आस्ताम्, गृहसचिवस्य प्रत्यागमनं प्रतीक्षमाणौ, यः स्वयं प्लाटरबाफ्-स्य मोचनं पर्यवेक्षितुं गतवान् आसीत्समयस्य अत्यल्पतायाः अपि बहिः लघुः जनसमूहः एकत्रितः आसीत्, "पञ्चदशशतं मतदातारः" इति भीषणं धमकिपूर्णं ट्रेलनी-गीतं निरन्तरं एकस्वरेण गायमानः आसीत्

"ते शीघ्रं प्रशंसां करिष्यन्ति यदा समाचारं श्रुत्वा," प्रधानमन्त्री आशावादपूर्वं उक्तवान्; "श्रूयताम्! ते कस्यचित् निन्दां कुर्वन्तः सन्ति! सः मकेन्ना भवेत्।"

गृहसचिवः क्षणानन्तरं कक्षं प्रविष्टवान्, विपत्तिः तस्य मुखे लिखिता आसीत्

"सः गन्तुं इच्छति!" सः उक्तवान्

"गन्तुं इच्छति? कारागारात् निर्गन्तुं इच्छति?"

"सः गन्तुं इच्छति यावत् तस्य पीतलवाद्यमण्डलं भवतिसः उक्तवान् यत् सः कदापि कारागारात् पीतलवाद्यमण्डलेन विना निर्गतवान्, अतः सः अधुना अपि तेन विना निर्गन्तुं इच्छति।"

"परं निश्चयेन एतादृशं कार्यं तस्य समर्थकैः प्रशंसकैः प्रदत्तं भवति?" प्रधानमन्त्री उक्तवान्; "अस्माभिः मुक्तबन्दिने पीतलवाद्यमण्डलं प्रदातुं शक्यतेआर्थिकानुमानेषु कथं तत् समर्थयितुं शक्नुमः?"

"तस्य समर्थकाः उक्तवन्तः यत् अस्माभिः संगीतं प्रदातव्यम्," गृहसचिवः उक्तवान्; "ते उक्तवन्तः यत् अस्माभिः तं कारागारे निरुद्धवन्तः, अतः अस्माकं कर्तव्यं यत् सः सभ्यरूपेण निर्गच्छेत्यद्यपि, सः गन्तुं इच्छति यावत् तस्य वाद्यमण्डलं भवति।"

दूरभाषः तीव्रं शब्दं कृतवान्; सः नेमेसिस्-तः दूरभाषः आसीत्

"मतदानं पञ्चमिनटेषु आरभ्यतेकिं प्लाटरबाफ् मुक्तः अस्ति? हे भगवन्, किमर्थं—"

मुख्यसंयोजकः दूरभाषं विच्छेदितवान्

"अयं समयः गौरवं रक्षितुं अस्ति," सः स्पष्टं उक्तवान्; "तत्क्षणात् संगीतकाराः प्रदातव्याःप्लाटरबाफ्-स्य वाद्यमण्डलं भवितव्यम्।"

"कुत्र संगीतकारान् प्राप्स्यसि?" गृहसचिवः श्रान्तः उक्तवान्; "अस्माभिः सैन्यवाद्यमण्डलं नियोजयितुं शक्यते, वस्तुतः, अहं मन्ये यत् सः तत् स्वीकरिष्यति यदि अस्माभिः प्रदास्यामः, अन्ये सन्तिसंगीतकाराणां हडतालः अस्ति, इति त्वं जानासि इति मन्ये।"

"किं त्वं हडतालपरवानं प्राप्तुं शक्नोषि?" संयोजकः पृष्टवान्

"अहं प्रयतिष्ये," गृहसचिवः उक्तवान्, दूरभाषं प्रति गतवान्

अष्टवादनं प्रहृतम्बहिः जनसमूहः वर्धमानस्वरेण गायन् आसीत्:

"अन्यथा मतं दास्यन्ति।"

एकं तारं आनीतम्सः नेमेसिस्-स्य मुख्यसमितिकक्षात् आसीत्। "प्रतिमिनटं विंशतिमतानि हरामः," इति तस्य संक्षिप्तः सन्देशः आसीत्

दशवादनं प्रहृतम्प्रधानमन्त्री, गृहसचिवः, मुख्यसंयोजकः, कतिचन उत्साहपूर्णाः सहायकमित्राः कारागारस्य अन्तःद्वारे एकत्रिताः आसन्, डेमोस्थेनीज् प्लाटरबाफ्-स्य सह संलपन्तः, यः संयुक्तहस्तः चतुष्कोणस्थितपादः तेषां मध्ये मौनं स्थितवान् आसीत्सुवर्णजिह्वाः विधायकाः येषां वाक्चातुर्यं मार्कोनी जाँचसमितिं प्रभावितं कृतवन्तः, अथवा तस्य बहुभागं, तेषां वक्तृत्वकला व्यर्था अभवत् अस्य दृढनिश्चयिनः मनुष्यस्य उपरिवाद्यमण्डलं विना सः गन्तुं इच्छति; तेषां वाद्यमण्डलं आसीत्

सपाददशवादनं, सार्धदशवादनंतारवाहकबालकानां निरन्तरः प्रवाहः कारागारस्य द्वारेण प्रविष्टवान्

"याम्ले-स्य कारखानायाः कर्मचारिणः मतं दत्तवन्तः इति त्वं अनुमातुं शक्नोषि," इति एकः निराशापूर्णः सन्देशः आसीत्, अन्ये सर्वे तादृशाः एव आसन्नेमेसिस् रीडिंग्-स्य मार्गं गच्छति आसीत्

"किं तव कस्यचित् सुलभप्रयोगस्य वाद्यसाधनानि सन्ति?" मुख्यसंयोजकः कारागाराध्यक्षं पृष्टवान्; "ढक्काः, झांझाः, तादृशानि?"

"कारागाररक्षकाणां स्वकीयं वाद्यमण्डलं अस्ति," अध्यक्षः उक्तवान्, "परं निश्चयेन अहं तेषां स्वयं—"

"अस्मभ्यं वाद्यसाधनानि प्रयच्छ," मुख्यसंयोजकः उक्तवान्

एकः उत्साहपूर्णः सहायकमित्रः र्नेट्-स्य निपुणः वादकः आसीत्, मन्त्रिणः झांझाः अधिकाधिकं स्वरैः संयोजयितुं शक्ताः आसन्, मुख्यसंयोजकः ढक्कायाः किञ्चित् ज्ञानं प्राप्तवान् आसीत्

"किं गीतं त्वं इच्छसि?" सः प्लाटरबाफ्- पृष्टवान्

"वर्तमानकालस्य लोकप्रियं गीतम्," आन्दोलनकर्ता क्षणं विचार्य उत्तरं दत्तवान्

सा ध्वनिः यां सर्वे शतशः श्रुतवन्तः, अतः तस्य साधारणं अनुकरणं कर्तुं किञ्चित् कठिनम् आसीत्। "अहं तत् कर्तुं इच्छामि" इति आशु-रचित-स्वरैः बद्धः स्वातन्त्र्याय अगच्छत्गीतस्य शब्दाः सन्दर्भिताः आसन्, यत् कारागार-सरकारं प्रति तु अल्बर्ट--नाशकं प्रति इति अवगतम् आसीत्

आसनं नष्टम् अभवत्, अन्ततः अल्पेन बहुमतेनस्थानीयाः व्यापार-संघवादिनः मन्त्रिणां व्यक्तिगततया हडताल-भङ्गकर्तृत्वेन क्रुद्धाः अभवन्, यावत् प्लैटर्बाफस्य मोचनम् अपि तान् प्रसादयितुं अशक्नोत्

आसनं नष्टम् अभवत्, परं मन्त्रिणः नैतिकं विजयं प्राप्तवन्तःते दर्शितवन्तः यत् ते जानन्ति कदा कथं नमितुम्


Project Gutenberg. 1919CC0/PD. No rights reserved