॥ ॐ श्री गणपतये नमः ॥

क्रिस्पिना उम्बरलेयाः अदृश्यताकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

हङ्गेरियनसमतलस्य हरिते विस्तारे बाल्कान्दिशि धावन्त्याः रेलयानस्य प्रथमश्रेणीयाने द्वौ ब्रिटिशौ मित्रवत् किञ्चित् किञ्चित् संभाषणं कुरुतः आस्ताम्तौ प्रथमं शीतले धूसरे प्रभाते सीमारेखायां सम्मिलितौ आस्ताम्, यत्र अधिष्ठितः गरुडः अतिरिक्तं शिरः धारयति तेउटोनभूमयः होहेन्जोलर्नतः हब्स्बर्गरक्षणाय गच्छन्तियत्र अन्वेषणकारिणः अधिकारिणः सूचीः निद्राक्षुधितानां यात्रिणां सामग्रीषु सभ्यं कदाचित् औपचारिकं, किन्तु सर्वदा क्लेशकरं प्रकारेण अन्वेष्टुं प्रयतन्तेवियेन्नायां तयोः यात्रायाः एकदिनस्य विरामानन्तरं तौ पुनः रेलयानस्य पार्श्वे सम्मिलितौ आस्ताम् परस्परं समानयाने स्वाभाविकरूपेण स्थापयितुं प्रशंसां कृतवन्तौतयोः ज्येष्ठः राजनयिकस्य आकृतिं व्यवहारं धारयति स्म; वस्तुतः सः सुराव्यवसायस्य सुसम्बद्धः पालितभ्राता आसीत्अपरः निश्चयेन पत्रकारः आसीत् तु कश्चित् वाचालः आसीत्, अन्यः वाचालः इति प्रति कृतज्ञः आसीत्तस्मात् कारणात् कदाचित् तौ संभाषणं कुरुतः स्म

संभाषणस्य एकः विषयः स्वाभाविकरूपेण अन्येभ्यः सर्वेभ्यः अग्रे प्रस्तुतःवियेन्नायां पूर्वदिने तौ लूव्रस्य भित्तिभ्यः विश्वविख्यातस्य चित्रस्य रहस्यमयी अदृश्यता विषये अवगतवन्तौ आस्ताम्

"तादृशस्य नाटकीयस्य अदृश्यतायाः अनुकरणानां फसलं निश्चयेन उत्पद्यते," इति पत्रकारः अवदत्

"तस्य बहवः पूर्वानुमानाः सन्ति, तत् विषये," इति सुराभ्राता अवदत्

"ओह्, निश्चयेन पूर्वं लूव्रतः चोर्याणि अभवन्।"

"अहं चित्राणां अपेक्षया मानवानां अपहरणस्य विषये चिन्तयामि स्मविशेषतः अहं मम पितृव्यायाः क्रिस्पिना उम्बरलेयाः प्रकरणस्य विषये चिन्तयामि स्म।"

"अहं तस्याः प्रकरणस्य किञ्चित् श्रुत्वा स्मारयामि," इति पत्रकारः अवदत्, "किन्तु तदा अहं इङ्ग्लैण्डतः दूरे आसम्अहं कदापि ज्ञातवान् यत् किं घटितम् इति मन्यते स्म।"

"यदि त्वं तत् गोपनीयत्वेन मन्यसे तर्हि त्वं यत् वास्तविकं घटितं तत् श्रोतुं शक्नोषि," इति सुराव्यापारी अवदत्। "प्रथमतः अहं वक्तुं शक्नोमि यत् उम्बरलेयायाः अदृश्यता परिवारेण पूर्णरूपेण शोकरूपेण मन्यते स्ममम पितृव्यः एड्वर्ड उम्बरलेयः कदापि दुर्बलहृदयः व्यक्तिः आसीत्, वस्तुतः राजनीतिके जगति सः बलवान् व्यक्तिः इति मन्यते स्म, किन्तु सः निश्चयेन क्रिस्पिनया अधीनः आसीत्; वस्तुतः अहं कस्यापि मानवस्य साक्षात्कारं कृतवान् यः दीर्घकालिकसम्पर्केण तस्याः अधीनतायां जम्बितः आसीत्केचन जनाः आज्ञापनाय जन्म लभन्ते; क्रिस्पिना उम्बरलेया विधानं, संहितां, प्रशासनं, नियन्त्रणं, अनुमतिं, निषेधं, कार्यान्वयनं, सामान्यतः निर्णयं कर्तुं जन्म लब्धवती आसीत्यदि सा तस्याः नियत्या सह जाता तर्हि सा बाल्यावस्थायां एव तां स्वीकृतवती आसीत्पाकशालाप्रदेशात् आरभ्य गृहे प्रत्येकः तस्याः निरंकुशप्रभावे अन्तर्भवति स्म तथा हिमयुगे मोलस्कसदृशाः नम्रतया तत्रैव तिष्ठति स्मअहं केवलं कदाचित् भ्रमणस्य स्थितौ भागिनेयः आसम्, अतः सा मां केवलं महामारीवत् प्रभावितवती, या यावत् तिष्ठति तावत् अप्रियं भवति, किन्तु निरन्तरं प्रभावं करोति; किन्तु तस्याः स्वस्य पुत्राः पुत्र्यः तस्याः भयेन मृतप्रायाः आसन्; तेषां अध्ययनं, मैत्र्यः, आहारः, मनोरञ्जनं, धार्मिकानुष्ठानं, केशविन्यासशैली सर्वं तस्याः महिमान्वितायाः इच्छानुसारं नियमितं निर्दिष्टं आसीत्एतत् त्वां सहाय्यं करिष्यति यत् तस्याः परिवारे उत्पन्नं स्तब्धताजनकं संवेदनं बोधयितुंयथा सन्तपौलस्य महाविहारः वा पिकाडिल्लीहोटेलः रात्रौ अदृश्यः अभवत्, तस्य स्थानं चिन्हयितुं केवलं रिक्तं स्थानं शेषम् अभवत्यावत् ज्ञातं तावत् तस्याः किमपि कष्टं आसीत्; वस्तुतः तस्याः पुरतः जीवनं विशेषतः सार्थकं कर्तुं बहु किमपि आसीत्कनिष्ठः बालकः विद्यालयात् असन्तुष्टिकरं प्रतिवेदनं आनीतवान् आसीत्, तस्याः निर्णयाय तस्याः अदृश्यतायाः दिनस्य अपराह्णे सा उपविष्टा आसीत्यदि सः शीघ्रं अदृश्यः अभवत् तर्हि अहं प्रेरणां प्रदातुं शक्नोमि स्मततः सा ग्रामीणधर्माध्यक्षेन सह वृत्तपत्रसंवादे मध्ये आसीत्, यत्र सा पूर्वं एव तं पाषण्डित्वेन, असंगततया, अयोग्यवाक्छलेन दोषी इति सिद्धं कृतवती आसीत्, तथा कोऽपि सामान्यः विचारः तां विवादं विरमयितुं प्रेरयितुं शक्तवान् आसीत्निश्चयेन विषयः पुलिसस्य हस्ते न्यस्तः आसीत्, किन्तु यावत् शक्यं तावत् वृत्तपत्रेभ्यः दूरे रक्षितः आसीत्, तथा तस्याः सामाजिकवृत्तात् निवृत्तेः सामान्यतः स्वीकृतः व्याख्या आसीत् यत् सा नर्सिंगहोमे गतवती आसीत्।"

"गृहवृत्ते तस्याः तात्कालिकः प्रभावः कः आसीत्?" इति पत्रकारः अपृच्छत्

"सर्वाः कन्याः स्वयं साइकिलाः क्रीतवत्यः; स्त्रीणां साइकिलचालनस्य उन्मादः अद्यापि विद्यमानः आसीत्, तथा क्रिस्पिना तस्याः गृहस्य सदस्यानां मध्ये तस्याः कस्यापि भागग्रहणं दृढतया निषेधितवती आसीत्कनिष्ठः बालकः स्वस्य अग्रिमे काले इतावत् स्वतन्त्रः अभवत् यत् तस्य तत् विशिष्टं प्रतिष्ठानं यावत् सम्बद्ध्यते तावत् तस्य अन्तिमः कालः अभवत्ज्येष्ठाः बालकाः एकां मतां प्रस्तुतवन्तः यत् तेषां माता कुत्रचित् विदेशे भ्रमन्ती अस्ति, तथा तां अत्यन्तं अन्वेष्टुं प्रयतन्ते स्म, प्रामुख्येन मोन्त्मार्त्रे प्रकारस्य एकस्मिन् आश्रयस्थाने, यत्र तां प्राप्तुं अत्यन्तं असम्भाव्यं आसीत्।"

"एतावत् समयं यावत् किं तव पितृव्यः किमपि सूत्रं प्राप्तुं शक्तवान्?"

"वस्तुतः सः किञ्चित् सूचनां प्राप्तवान् आसीत्, यद्यपि अहं तदा तस्य विषये ज्ञातवान् आसम्सः एकदिनं सन्देशं प्राप्तवान् यत् तस्य भार्या अपहृता देशात् चोरिता गतवती आसीत्; सा नार्वेस्य तटस्य समीपे एकस्मिन् द्वीपे गुप्ता स्थापिता आसीत् इति मन्यते स्म, सुखकरपरिस्थितिषु सुसंरक्षिता आसीत्तथा सूचनया सह धनस्य मांगः आगतः; २००० पौण्डानां एकमुश्तं धनं प्रतिवर्षं दातव्यं आसीत्एतत् कर्तुं चेत् सा तत्क्षणं तस्याः परिवाराय प्रत्यर्पिता भविष्यति।"

पत्रकारः क्षणं मौनं अवलम्ब्य ततः मन्दं मन्दं हसितुं आरभत

"एषः निश्चयेन मोचनधनस्य विपरीतः प्रकारः आसीत्," इति सः अवदत्

"यदि त्वं मम पितृव्यां ज्ञातवान् आसीः," इति सुराव्यापारी अवदत्, "त्वं आश्चर्यं करिष्यः यत् ते मूल्यं अधिकं निर्धारितवन्तः।"

"अहं प्रलोभनं बोधयामिकिं तव पितृव्यः तस्याः प्रति नम्रः अभवत्?"

"शोभनम्, पश्य, सः स्वयम् इव अन्येषाम् अपि चिन्तनम् अकरोत्स्वातन्त्र्यस्य आनन्दम् अनुभूय पुनः क्रिस्पिनायाः दास्ये गन्तुं कुटुम्बस्य कृते दुःखदायकं भवेत्, विस्तृताः चिन्ताः अपि ग्राह्याः आसन्तस्य दुःखानन्तरं सः अचेतनतया लोककार्येषु अधिकं साहसिकं प्रारम्भिकं मार्गम् अगृह्णात्, तस्य लोकप्रियता प्रभावः अनुरूपतया वर्धितःराजनीतिके जगति केवलं बलवान् पुरुषः इति उक्त्वा सः बलवान् पुरुषः इति उच्यते स्मएतत् सर्वं सः जानाति स्म यदि सः पुनः श्रीमत्याः अम्बरलेयाः पतिः इति सामाजिकस्थानं प्राप्नुयात् तर्हि इदं सर्वं संकटे पतितं भवेत्सः धनिकः आसीत्, २००० पौण्डानि वार्षिकरूपेण, यद्यपि अत्यल्पं नासीत्, तथापि क्रिस्पिनायाः पालनार्थं दातुं अत्यधिकं मूल्यं प्रतीयते स्मनिश्चयेन, सः एतस्य व्यवस्थायाः विषये अन्तःकरणस्य गम्भीराः पीडाः अनुभवति स्मअनन्तरं, यदा सः मां विश्वासे गृह्णाति स्म, तदा सः मां कथयति स्म यत् मोक्षधनं, अथवा मौनधनं इति यत् अहं वदेयम्, दातुं सः अंशतः तेन भयेन प्रेरितः आसीत् यत् यदि सः तत् दद्यात् तर्हि अपहर्तारः तेषां क्रोधं निराशां तस्य बन्धकस्य उपरि निर्गच्छेयुःश्रेयः इति सः अवदत् यत् तां लोफोडेन्द्वीपेषु एकस्मिन् अत्यधिकमूल्यवत् भृत्यरूपेण सुसंरक्षितां चिन्तयेत् यथा सा दुःखेन क्षतविक्षतावस्थायां गृहं प्रति संघर्षं कुर्यात्यदा कदापि सः वार्षिकं किश्तं अग्निविमायाः भृतिं इव समये ददाति स्म, तदा तत्क्षणम् एव धनस्य प्राप्तिः तस्य स्वास्थ्यस्य संक्षिप्तं विवरणं आगच्छति स्म यत् क्रिस्पिना स्वस्था आसीत् प्रसन्नचित्ता एकः वृत्तान्तः अपि उक्तवान् यत् सा चर्चप्रबन्धने प्रस्तावितसुधाराणां योजनायां व्यस्ता आसीत् यत् स्थानीयपाद्रिवर्गे प्रस्तुतं कर्तव्यम् आसीत्अन्यः वृत्तान्तः वातरोगस्य आक्रमणं मुख्यभूमौ 'चिकित्सायाः' यात्रां उक्तवान्, तस्मिन् अवसरे अतिरिक्तं अशीतिपौण्डानि याचितानि दत्तानि निश्चयेन, अपहर्तॄणां कृते तेषां बन्धकस्य स्वास्थ्यं रक्षितुं हितकरम् आसीत्, परं तेषां व्यवस्थायाः गोपनीयता यां ते आच्छादयितुं समर्थाः आसन् सा वास्तवम् आश्चर्यजनकं संगठनं सूचयति स्मयदि मम मातुलः अत्यधिकं मूल्यं ददाति स्म, तर्हि सः न्यूनातिन्यूनं तेन चिन्तनेन आत्मानं सान्त्वयति स्म यत् सः विशेषज्ञानां शुल्कं ददाति स्म।"

"इतोऽपि किं पुलिसः तस्याः हृतायाः अन्वेषणस्य सर्वाः प्रयत्नाः त्यक्तवती आसीत्?" इति पत्रकारः अपृच्छत्

" सर्वथा; ते मम मातुलं कदाचित् कदाचित् आगच्छन्ति स्म यत् सूचनाः निवेदयेयुः याः ते चिन्तयन्ति स्म यत् तस्याः भाग्यस्य स्थानस्य विषये किञ्चित् स्पष्टीकरणं दद्युः, परं मम मतं यत् तेषां सन्देहः आसीत् यत् सः तेषां उपलब्धेः अपेक्षया अधिकं सूचनां धारयति स्मअनन्तरं, अष्टवर्षाणाम् अपेक्षया अधिकस्य अदर्शनानन्तरं क्रिस्पिना नाटकीयरूपेण आकस्मिकतया तं गृहं प्रत्यागच्छत् यत् सा एतावता रहस्यमयरूपेण त्यक्तवती आसीत्।"

"सा तस्याः अपहर्तॄणां हस्तात् स्खलितवती आसीत्?"

"सा कदापि अपहृता नासीत्तस्याः भ्रमणं स्मृतिलोपस्य आकस्मिकं पूर्णं कारणेन अभवत्सा सामान्यतः उच्चतरप्रकारस्य चार्वोमन् इव वस्त्रं धारयति स्म, तथा अत्यन्तं आश्चर्यं नासीत् यत् सा चिन्तयति स्म यत् सा एवं भवेत्; तथा अत्यल्पं यत् जनाः तस्याः वचनं स्वीकुर्युः तस्याः कृते कार्यं प्रापयेयुः सा बर्मिंघमं यावत् भ्रमितवती आसीत्, तत्र स्थिरं कार्यं प्राप्तवती आसीत्, तस्याः ऊर्जा उत्साहः जनानां कक्षाणां व्यवस्थायां तस्याः हठी स्वामित्वपूर्णः लक्षणान् प्रतिसन्तुलयति स्मपाद्रिणा 'मम शोभना नारी' इति आश्रयपूर्वकं सम्बोधिता इति आघातः यः तस्याः स्मृतिं पुनः स्थापयितुं नेतवान्, यः तया सह विवादं करोति स्म यत् पारिश्चर्चिकागृहे स्थापकः कुत्र स्थापनीयः इति। 'अहं मन्ये यत् त्वं विस्मरसि यत् त्वं कं सम्बोधयसि,' इति सा दलितरूपेण अवदत्, यत् अत्यधिकं कठोरम् आसीत्, यतोहि सा एवं तत्क्षणम् एव स्मृतवती आसीत्।"

"परं," इति पत्रकारः उक्तवान्, "लोफोडेन्द्वीपस्य जनाः! ते कं गृहीतवन्तः आसन्?"

"एकं पूर्णतः काल्पनिकं बन्धकम्एतत् प्रथमतः कस्यचित् गृहस्थितेः विषये ज्ञातवतः, सम्भवतः निर्वासितस्य सेवकस्य, प्रयत्नः आसीत् यत् हृतायाः उद्भवनात् पूर्वं एडवर्ड् अम्बरलेयात् एकं मुख्यधनं प्राप्तुं; अनन्तरं वार्षिकाः किश्ताः मूलधनस्य अप्रत्याशिताः वृद्धिः आसीत्

"क्रिस्पिना अवगच्छत् यत् अष्टवर्षाणां अन्तरालेन तस्याः प्रभुत्वं तस्याः वयस्काः सन्ततयः उपरि सार्थकरूपेण दुर्बलं जातम् आसीत्तस्याः पतिः तु तस्याः आगमनानन्तरं राजनीतिके जगति किमपि महत्त्वपूर्णं सम्पादितवान्; अष्टवर्षेषु विस्तृतेषु षोडशसहस्रपौण्डानाम् अनिर्दिष्टव्ययस्य सन्तोषजनकं विवरणं दातुं प्रयत्नस्य तनावः तस्य मानसिकशक्तिं पर्याप्तरूपेण व्यापृतां करोति स्मअत्र बेल्ग्रेडः अन्यं सीमाशुल्कगृहम्।"


Project Gutenberg. 1919CC0/PD. No rights reserved