॥ ॐ श्री गणपतये नमः ॥

लुईस्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

"वियेन्नानगरे ईस्टरपर्वणि कालक्षेपः सुखदः स्यात्," इति स्त्रुड्वार्डेनः अवदत्, "तत्र मम पुरातनानां मित्राणां दर्शनं कुर्याम्ईस्टरपर्वणि तत्र भवितुं सर्वाधिकं सुखदं स्थानं मया ज्ञातम्—"

"ब्राइटन्नगरे ईस्टरपर्वणि कालक्षेपं कर्तुं निश्चितवन्तः इति अहं मन्ये," इति लीना स्त्रुड्वार्डेना विरुद्धं साश्चर्यं अवदत्

"त्वं तु मनसि निश्चितवती यत् वयं ब्राइटन्नगरे ईस्टरपर्वणि कालक्षेपं कुर्मः," इति तस्याः पतिः अवदत्; "गतवर्षे ईस्टरपर्वणि तत्रैव अकुर्मः, व्हिट्सन्टाइड्-पर्वणि , ततः पूर्ववर्षे वर्थिङ्ग्नगरे, ततः पूर्वं ब्राइटन्नगरे अधुना वास्तविकं दृश्यपरिवर्तनं कर्तुं समयः प्राप्तः इति मन्ये।"

"वियेन्नानगरं गन्तुं बहुधनं व्ययः भविष्यति," इति लीना अवदत्

"त्वं प्रायः अर्थसंरक्षणे चिन्तां करोषि," इति स्त्रुड्वार्डेनः अवदत्, "तथा वियेन्नानगरयात्रा ब्राइटन्नगरे यानि निरर्थकानि मध्याह्नभोजनसभानि आयोजयामः तेषां व्ययात् अधिकं भविष्यतितेषां सर्वेषां तत्रत्यानां जनानां संगात् मुक्तिं प्राप्य एव अवकाशः भविष्यति।"

स्त्रुड्वार्डेनः भावपूर्णं अवदत्; लीना स्त्रुड्वार्डेना तु तस्मिन् विषये भावपूर्णं मौनं धृतवतीब्राइटन्नगरे अन्येषु दक्षिणतटीयस्थानेषु यानि जनानि सा संगृह्णाति ते स्वयम् नीरसाः निरर्थकाः भवेयुः, परं ते श्रीमतीं स्त्रुड्वार्डेनां प्रशंसितुं कलां जानन्तिसा तेषां संगं सत्कारं त्यक्त्वा विदेशीयराजधान्यां अप्रशंसकानां अपरिचितानां मध्ये स्वयं प्रवेष्टुं इच्छति

"त्वं वियेन्नानगरं गन्तुं निश्चितवान् चेत् एकाकी एव गच्छ," इति सा अवदत्; "अहं लुईसं विना गन्तुं शक्नोमि, चत्वरं विदेशीयहोटले सर्वदा भयङ्करं कष्टं भवति, प्रत्यागमने संगरोधनियमानां विषये सर्वं कष्टं भवतिलुईसः एकसप्ताहं अपि मया विना मरिष्यतित्वं जानासि यत् तत् मम कृते किं भविष्यति।"

लीना अधोमुखी भूत्वा तस्याः उरुः उपरि शाटिकायां सुखेन निष्क्रियं शयानं लघुं भूमिपोमेरानीकुक्कुरस्य नासिकां चुम्बितवती

"पश्य," इति स्त्रुड्वार्डेनः अवदत्, "एषः नित्यं लुईसविषयः अत्यन्तं हास्यास्पदः कष्टः भवतितस्य कुक्कुरस्य इच्छा सुखं वा सम्बद्धं किञ्चित् निषेधं विना किञ्चित् कर्तुं योजनां वा कर्तुं शक्यतेयदि त्वं आफ्रिकीयदेवतायाः सेवकः भवेः तर्हि अधिकं विस्तृतं नियमसंहितां स्थापयितुं शक्नोषिअहं विश्वसिमि यत् त्वं सर्वकारं निवेदयेः यत् सामान्यनिर्वाचनं स्थगितं कर्तुं यदि तत् लुईसस्य सुखे किञ्चित् बाधां करिष्यति इति।"

अस्याः प्रलापस्य उत्तरं दातुं श्रीमती स्त्रुड्वार्डेना पुनः अधोमुखी भूत्वा निष्क्रियां भूमिनासिकां चुम्बितवतीएषः क्रिया सुन्दरं नम्रं स्वभावं धारयन्त्याः स्त्रियाः आसीत्, या तु सर्वं जगत् दाहं प्रेषयेत् परं स्वस्य सत्ये अङ्गुलिमात्रं अपि त्यजेत्

" तु त्वं प्राणिषु अल्पमात्रं अपि स्निह्यसि," इति स्त्रुड्वार्डेनः क्रोधेन अवदत्; "केरीफील्ड्-स्थाने स्थित्वा गृहकुक्कुरान् बहिः नेतुं त्वं कदापि कदममात्रं अपि चालयसि, यद्यपि ते धावनाय म्रियन्ते, तथा त्वं जीवने द्विवारं अपि अश्वशालायां गतवती नासि इति मन्येत्वं हससि यत् पक्षिणां वधे यः कोलाहलः भवति इति त्वं कथयसि, तथा मार्गे दुःखितं अतिश्रमितं प्राणिनं रक्षितुं अहं यदि हस्तक्षेपं करोमि तर्हि त्वं मम प्रति क्रुद्धा भवसितथापि त्वं सर्वेषां योजनाः तस्य मूर्खस्य लघोः रोमशस्य स्वार्थस्य सुखाय अधीनाः भवितुं आग्रहं करोषि।"

"त्वं मम लघोः लुईसस्य प्रति पक्षपातं करोषि," इति लीना मृदुखेदेन अवदत्

"अहं तस्य प्रति पक्षपातं विना अन्यत् किञ्चित् भवितुं शक्तवान्," इति स्त्रुड्वार्डेनः अवदत्; "अहं जानामि यत् कुक्कुरः कः सुखदः सहचरः भवितुं शक्नोति, परं अहं लुईसं स्प्रष्टुं शक्तवान्त्वं कथयसि यत् सः त्वां तव दासीं विना अन्यं कंचित् दशति, तथा त्वं तं पुरातनायाः लेडी पीटरब्याः समीपात् अपहृतवती यदा सा तं प्रेम्णा स्प्रष्टुं इच्छति स्म, यतः सः तस्याः दन्तैः दशेत् इति भयात्अहं तस्य दृष्ट्वा केवलं तस्य अस्वस्थायाः लघुनासिकायाः अग्रभागं पश्यामि, यत् तस्य पेटिकायाः तव मफ्-इत्यस्य अन्तः प्रकटते, तथा त्वं तं गलिकायां उपरि अधः चालयसि तदा तस्य श्वासयुक्तं लघुभौंकनं शृणोमित्वं अपेक्षसे यत् अहं तादृशस्य कुक्कुरस्य प्रति अत्यधिकं स्नेहं प्राप्नोमिकोऽपि कुक्कूघटिकायाः कुक्कूवत् तस्य प्रति स्नेहं वर्धयितुं शक्नोति।"

"सः मां प्रेम्णा पश्यति," इति लीना आसनात् उत्थाय शाटिकायां वेष्टितं लुईसं स्वबाहुभ्यां धृतवती। "सः केवलं मां प्रेम्णा पश्यति, तथा तेन कारणेन अहं तं प्रति एतावत् प्रेम्णा पश्यामित्वं यत् किञ्चित् तस्य विरुद्धं वदसि तत् मम प्रति उदासीनम्अहं तस्मात् विभक्ता भवितुं इच्छामियदि त्वं वियेन्नानगरं गन्तुं आग्रहं करोषि तर्हि त्वं एकाकी एव गच्छ, मम विषयेअहं मन्ये यत् त्वं लुईसं मां सह ब्राइटन्नगरं गच्छेः तर्हि अधिकं बुद्धिमत् भवेत्, परं त्वं स्वेच्छया कर्तुं शक्नोषि।"

"त्वं तं कुक्कुरं त्यक्तुं अवश्यं प्रयत्नं कर्तव्यः," इति स्त्रुड्वार्डेनस्य भगिनी लीनायाः कक्षात् निर्गतायाः अनन्तरं अवदत्; "तस्य कृते किञ्चित् आकस्मिकं दयालुं अन्तं कर्तव्यम्लीना तं केवलं स्वस्य इच्छां प्राप्तुं साधनत्वेन उपयुङ्क्ते यदा सा अन्यथा तव इच्छायाः सामान्यसुखाय वा विनयेन नमितुं बाध्यतेअहं विश्वसिमि यत् सा तस्य प्राणिनः प्रति किञ्चित् अपि चिन्तां करोतियदा तस्याः मित्राणि ब्राइटन्नगरे अन्यत्र तस्याः समीपे भ्रमन्ति तदा कुक्कुरः बाधकः भवति चेत् सः दास्या सह सम्पूर्णदिनं एकाकी भवति, परं यदि त्वं लीनां कुत्रचित् गन्तुं इच्छसि यत्र सा तत्क्षणं गन्तुं इच्छति तदा सा तस्याः कुक्कुरात् विभक्ता भवितुं शक्यते इति बहानां करोतित्वं कदापि अदृष्ट्वा कक्षं प्रविष्ट्वा लीनां तस्याः प्रियपशुं प्रति वदन्तीं श्रुतवान् किम्? अहं श्रुतवतीअहं विश्वसिमि यत् सा केवलं तस्य प्रति कोलाहलं करोति यदा कश्चित् तां द्रष्टुं उपस्थितः भवति।"

"अहं स्वीकरोमि," इति स्त्रुड्वार्डेनः अवदत्, "यत् अहं अधुना एकाधिकवारं लुईसस्य अस्तित्वं समापयितुं किञ्चित् घातकं घटनां कर्तुं चिन्तितवान्परं एतादृशस्य प्राणिनः कृते घातकं घटनां व्यवस्थापयितुं अत्यन्तं कठिनम्, यः अधिकांशं समयं मफ्-इत्यस्मिन् खिल्लकगृहे सुप्तः भवतिअहं मन्ये यत् विषं किञ्चित् उपयोगं करिष्यति; सः स्पष्टतया अत्यधिकं भोजितः भवति, यतः अहं दृष्टवान् यत् लीना तं समये समये मिष्टान्नानि प्रदाति, परं सः तानि कदापि खादति इति प्रतीयते।"

"लीना बुधवासरे प्रातः गिर्जायां गमिष्यति," इति एल्सी स्त्रुड्वार्डेना चिन्तापूर्वकं अवदत्; "सा लुईसं तत्र नेतुं शक्नोति, तथा सा डेलिङ्ग्स्-इत्यस्य गृहे मध्याह्नभोजनाय गमिष्यतितेन तव कृते बहवः घण्टाः प्राप्स्यन्ते येषु त्वं तव उद्देश्यं पूरयितुं शक्नोषिदासी अधिकांशं समयं चालकेन सह प्रेमव्यापारं करिष्यति, तथा अहं किञ्चित् बहानां कर्तुं तां मार्गात् निष्कासयितुं शक्नोमि।"

"ततः क्षेत्रं निर्मलं भविष्यति," इति स्त्रुड्वार्डेनः अवदत्, "परं दुर्भाग्यवशात् मम मस्तिष्कं अपि घातकायाः योजनायाः विषये शून्यम् एवएषः लघुः प्राणी अत्यन्तं निष्क्रियः भवति; अहं शक्नोमि यत् सः स्नानगृहे प्रविश्य मग्नः अभवत् इति वा सः कसाईकुक्कुरेण सह असमानं युद्धं कृत्वा चर्वितः अभवत् इति वा कथयितुंकथं घातकः मृत्युः नित्यं पेटिकानिवासिनः प्रति आगच्छेत्? यदि वयं सुफ्रेजेट्-आक्रमणं कल्पयित्वा कथयामः यत् ते लीनायाः शयनकक्षं प्रविश्य तं प्रति ईष्टकां प्रक्षिप्तवन्तः तर्हि अत्यन्तं सन्देहास्पदं भविष्यतिवयं बहूनि अन्यानि हानानि अपि कर्तव्याः, यत् बहु कष्टं भविष्यति, तथा सेवकाः विचारयिष्यन्ति यत् ते आक्रमकानां किञ्चित् अपि दृष्टवन्तः।"

"मम किञ्चित् विचारः अस्ति," इति एल्सी अवदत्; "एकां पेटिकां गृहाण यस्याः आवरणं वायुरोधकं भवति, तस्यां लघुं छिद्रं करोतु यत् इण्डियारब्बरनलिकायाः प्रवेशाय उपयुक्तं भवतिलुईसं खिल्लकगृहं तस्यां पेटिकायां प्रक्षिप्य तां बद्ध्वा नलिकायाः अन्यं अन्तं गैसब्रैकेट्-इत्यस्य उपरि स्थापयतत्र तव कृते उत्तमं घातकं कक्षं भविष्यतिततः खिल्लकगृहं वातायनस्य उद्घाटिते स्थापय, यतः गैसस्य गन्धः निर्गच्छेत्, तथा लीना अपराह्ने गृहं प्रत्यागच्छति तदा सा केवलं शान्तं मृतं लुईसं द्रक्ष्यति।"

"त्वत्सदृशीनां स्त्रीणां विषये उपन्यासाः लिखिताः," इति स्त्रुड्वार्डेनः अवदत्; "त्वं पूर्णतया अपराधिनं मनः धारयसिआगच्छ, पेटिकां अन्वेषयावः।"

द्विदिनानन्तरं प्रातः कृतघ्नौ पेटिकायाः समीपे स्थित्वा इण्डियारब्बरनलिकायाः दैर्घ्येण गैसब्रैकेट्-इत्यस्य सह सम्बद्धायाः दृढायाः चतुरस्रायाः पेटिकायाः दिशि दृष्टिं निक्षिप्य आसीताम्

" किञ्चित् शब्दः," इति एल्सी अवदत्; "सः कदापि चलितवान्; अवश्यं तत् अतीव निर्वेदनं भवेत्तथापि अहं इदानीं किञ्चित् भीषणं अनुभवामि यत् तत् कृतम्।"

"भयानकं भागः आगन्तव्यः," इति स्ट्रड्वार्डनः अवदत्, गैसम् अपवर्तयन्। "वयं ढक्कं मन्दं मन्दं उत्थापयिष्यामः, गैसम् अंशशः मुक्तं करिष्यामःद्वारं इतस्ततः प्रेरयित्वा कक्षे वायुप्रवाहं प्रेषयत।"

कतिपय मिनिटानन्तरं, यदा धूमः निर्गतः, सः नम्रः भूत्वा लघुं केनिलं तस्य भयानकं भारं उत्थापितवान्एल्सी भयस्य उद्घोषणां कृतवतीलुईसः स्वस्य निवासस्य द्वारे उपविष्टः, शिरः उन्नतं कृत्वा कर्णौ प्रसार्य, शीतलतया निर्भयतया निष्क्रियः यथा ते तं स्वस्य मृत्युकक्षे स्थापितवन्तःस्ट्रड्वार्डनः केनिलं झटिति त्यक्त्वा, चमत्कारकुक्कुरं प्रति दीर्घं क्षणं निरीक्षितवान्; ततः सः किञ्चित् हास्यं कृतवान्

निश्चयेन एतत् उग्रदर्शनस्य खिलौनापोमेरानियनस्य अद्भुतं अनुकरणं आसीत्, यत् यन्त्रं यत् श्वासयुक्तं भौंकनं प्रददाति यदा त्वं तत् दबाति, तत् लेना, लेनायाः दासी गृहे प्रतिष्ठापितवन्तौया स्त्री प्राणिनः प्रीणाति, किन्तु निःस्वार्थतायाः प्रभामण्डले स्वस्य मार्गं प्राप्तुं प्रीणाति, श्रीमती स्ट्रड्वार्डनः अतीव सुष्ठु व्यवस्थापितवती

"लुईसः मृतः," इति संक्षिप्तं सूचना या लेनां स्वस्य मध्याह्नभोजनसमारोहात् प्रत्यागमने अभिवादितवती

"लुईसः मृतः!" इति सा उक्तवती

"आम्, सः कसाईबालकं प्रति उड्डयित्वा तं दंशितवान्, मां अपि दंशितवान् यदा अहं तं निवारयितुं प्रयतितवान्, अतः अहं तं नाशितवान्त्वं मां सावधानं कृतवती यत् सः दंशति, किन्तु त्वं मां अवदः यत् सः पूर्णतः भयानकःअहं बालकाय किञ्चित् भारी प्रतिकरं दातव्यः, अतः त्वं तानि बकलानि विना गन्तव्यं यानि त्वं ईस्टराय इच्छसि; अपि अहं वियेन्नां गन्तव्यः ॉ. श्रोएडरं परामर्शितुं यः कुक्कुरदंशस्य विशेषज्ञः, त्वं अपि आगन्तव्यःअहं लुईसस्य यत् अवशिष्टं तत् रोलाण्ड वार्डं प्रेषितवान् यत् स्थूलीकरणाय भवेत्; तत् मम ईस्टरदानं तव भविष्यति बकलानां स्थानेहे लेना, रोदितुं यदि त्वं तत् अतीव अनुभवसि; किमपि श्रेयः भवेत् यत् त्वं तत्र स्थित्वा निरीक्षसे यथा त्वं मन्यसे यत् अहं मम बुद्धिं हृतवान्।"

लेना स्ट्रड्वार्डनः रुरोद, किन्तु तस्य हास्यस्य प्रयासः निश्चयेन असफलः आसीत्


Project Gutenberg. 1919CC0/PD. No rights reserved