॥ ॐ श्री गणपतये नमः ॥

लुईसकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

"चाय अत्यन्त शीतला भविष्यति, त्वं कृपया अधिकायै घण्टां कुरु," इति उक्तवती दौवेजर् लेडी बीन्फोर्ड्

सुसान् लेडी बीन्फोर्ड् एका सक्रियप्राया वृद्धा महिला आसीत् या कल्पितरोगेण सह जीवनस्य बहुभागं व्यतीतवती; क्लोविस् सङ्ग्रेल् अवज्ञया अकथयत् या विक्टोरिया-महाराज्ञ्याः राज्याभिषेके शीतलतां गृहीतवती तां पुनः त्यक्तवतीतस्याः भगिनी, जेन् थ्रोप्लेस्टान्स्, या तस्याः किञ्चित् कनिष्ठा आसीत्, मिडलसेक्स्-प्रदेशस्य सर्वाधिक विस्मृतिशीलायाः महिलायाः रूपेण प्रसिद्धा आसीत्

"अहं खलु अद्यापराह्णे अत्यन्त बुद्धिमती आसम्," इति सा प्रसन्नतया अकथयत्, यावत् सा चायायै घण्टां करोति। "अहं सर्वान् जनान् सम्भावितवती यान् सम्भावयितुम् इच्छामि; अहं सर्वाणि क्रयाणि कृतवती यानि कर्तुम् आरब्धवतीअहं तव कृते हेरोड्-इत्यस्मिन् स्थाने तन्तुवायस्य अनुरूपं प्रयतितुम् अपि स्मृतवती, परं अहं नमूनां सह नानीतवती, अतः तत् निष्फलम् अभवत्अहं वस्तुतः मन्ये यत् एतत् एव एकं महत्त्वपूर्णं वस्तु आसीत् यत् अहं सम्पूर्णापराह्णे विस्मृतवतीमम कृते अत्यन्त आश्चर्यजनकम्, वा?"

"त्वं लुईस्-इत्यस्याः किं कृतवती?" इति तस्याः भगिनी अपृच्छत्। "त्वं तां सह नीतवती वा? त्वं गन्तुम् इच्छसि इति अकथयः।"

"हे देव," इति जेन् अकथयत्, "अहं लुईस्-इत्यस्याः किं कृतवती? अहं तां कुत्रचित् त्यक्तवती।"

"किन्तु कुत्र?"

"एतत् एवअहं तां कुत्र त्यक्तवती? अहं स्मरामि वा यत् कैरिवुड्-गृहे जनाः आसन् वा अहं केवलं कार्डानि त्यक्तवतीयदि ते गृहे आसन् तर्हि अहं लुईस्-इत्यां तत्र ब्रिज्-क्रीडायै त्यक्तवतीअहं लार्ड् कैरिवुड्-इत्यस्य समीपे दूरभाषं करिष्यामि तत् ज्ञास्यामि।"

"त्वं लार्ड् कैरिवुड् वा?" इति सा दूरभाषेण अपृच्छत्; "अहं जेन् थ्रोप्लेस्टान्स् अस्मिअहं ज्ञातुम् इच्छामि, त्वं लुईस्-इत्यां दृष्टवान् वा?"

"'लुईस्,'" इति उत्तरम् आगतम्, "अहं तां त्रिवारं दृष्टवान्प्रथमं, अहं स्वीकरोमि, अहं तया प्रभावितः आसम्, परं संगीतं किञ्चित् काले अनन्तरं मनसि प्रविशतितथापि, अहं मन्ये यत् अहं तां पुनः द्रष्टुम् इच्छामित्वं मम कृते स्वस्य बाक्से स्थानं दातुम् इच्छसि वा?"

" नाटकं 'लुईस्'—मम भागिनेयी, लुईस् थ्रोप्लेस्टान्स्अहं मन्ये यत् अहं तां तव गृहे त्यक्तवती।"

"त्वं अस्माकं समीपे कार्डानि त्यक्तवती, अहं जानामि, परं अहं मन्ये यत् त्वं भागिनेयीं त्यक्तवतीयदि त्वं त्यक्तवती तर्हि सेवकः निश्चयेन तत् उक्तवान् स्यात्किम् एतत् प्रथा भविष्यति यत् जनाः कार्डानि सह भागिनेयीः अपि त्यजन्ति? अहं आशां करोमि यत् ; बर्कले-स्क्वेर्-इत्यस्मिन् केचन गृहाः प्रायः तादृशस्य वस्तुनः कृते स्थानं प्राप्नुवन्ति।"

"सा कैरिवुड्-गृहे नास्ति," इति जेन् स्वस्य चायां प्रति आगत्य अकथयत्; "अधुना अहं चिन्तयामि, सम्भवतः अहं तां सेल्फ्रिज्-इत्यस्य तन्तुवायस्य प्रदेशे त्यक्तवतीअहं तां तत्र क्षणं प्रतीक्षितुम् आदिष्टवती यावत् अहं उत्तमे प्रकाशे तन्तुवायान् द्रष्टुं गच्छामि, परं अहं तस्याः विषये विस्मृतवती यदा अहं ज्ञातवती यत् तव नमूना सह नानीतवतीतस्मिन् स्थितौ सा तत्र एव उपविष्टा अस्तिसा चलेत् यदि तस्यै आदेशः दत्तः स्यात्; लुईस्-इत्यस्याः कोऽपि प्रयत्नः नास्ति।"

"त्वं अकथयः यत् त्वं हेरोड्-इत्यस्मिन् तन्तुवायस्य अनुरूपं प्रयतितवती," इति दौवेजर् अन्तराययत्

"किम् अहम्? सम्भवतः हेरोड्-इत्यस्मिन्अहं वस्तुतः स्मरामितत् एकं तेषां स्थानानाम् आसीत् यत्र सर्वे जनाः अत्यन्त स्नेहशीलाः सहानुभूतिपूर्णाः समर्पिताः सन्ति यत् जनाः तादृशेषु सुखदेषु परिवेशेषु सूत्रस्य रीलम् अपि ग्रहीतुम् इच्छन्ति।"

"अहं मन्ये यत् त्वं लुईस्-इत्यां ग्रहीतुम् इच्छसिअहं इच्छामि यत् सा तत्र अनेकेषां अज्ञातानां मध्ये भवेत्यदि कश्चित् अनैतिकः जनः तस्याः सह संवादं कर्तुम् इच्छेत्।"

"असम्भवम्लुईस्-इत्यस्याः कोऽपि संवादः नास्तिअहं एकमपि विषयं प्राप्तवती यस्मिन् सा किमपि वक्तुम् इच्छेत् यत् 'त्वं तथा मन्यसे वा? अहं मन्ये यत् त्वं सम्यक् वदसि।' अहं वस्तुतः मन्ये यत् रिबो-मन्त्रिमण्डलस्य पतनस्य विषये तस्याः मौनम् अत्यन्त हास्यास्पदम् आसीत्, यतोहि तस्याः प्रियमाता पेरिस्-नगरं बहुवारं गच्छति स्मएतत् ब्रेड् बटर् अत्यन्त सूक्ष्मं छिन्नम् अस्ति; तत् तव मुखं प्राप्तुं प्रागेव चूर्णीभवतिजनः अत्यन्त हास्यास्पदः अनुभवति, मध्याकाशे स्वस्य भोजनं ग्रसन्, यथा मत्स्यः मक्षिकां प्रति उत्प्लुत्य।"

"अहं किञ्चित् आश्चर्यं अनुभवामि," इति दौवेजर् अकथयत्, "यत् त्वं तत्र उपविश्य प्रचुरं चायां पिबसि यदा त्वं प्रियां भागिनेयीं हतवती।"

"त्वं वदसि यथा अहं तां श्मशानभूमौ हतवती, तु तां क्षणिकरूपेण विस्मृतवतीअहं निश्चयेन शीघ्रं स्मरिष्यामि यत् अहं तां कुत्र त्यक्तवती।"

"त्वं किमपि देवालयं गतवती वा? यदि त्वं तां वेस्ट्मिन्स्टर् एबे वा सेंट् पीटर्स्, इटन् स्क्वेर्-इत्यस्मिन् त्यक्तवती, यत्र सा किमपि सन्तोषजनकं कारणं विना तत्र भ्रमन्ती अस्ति, तर्हि सा कैट् एण्ड् माउस् एक्ट्-अन्तर्गतं गृहीता भविष्यति तत् रेजिनाल्ड् मकेन्ना-इत्यस्य समीपं प्रेषिता भविष्यति।"

"तत् अत्यन्त असुविधाजनकं भविष्यति," इति जेन् अकथयत्, एकं अनिश्चितं ब्रेड् बटर् अर्धमार्गे प्राप्य; "अस्माकं मकेन्ना-इत्यस्य सह प्रायः परिचयः नास्ति, तत् अत्यन्त क्लेशकरं भविष्यति यत् अहं कस्यचित् असहानुभूतिपूर्णस्य खासगी सचिवस्य समीपे दूरभाषं करोमि, लुईस्-इत्यस्याः वर्णनं कृत्वा तां भोजनस्य समयान्तरे प्रत्यावर्तयितुं प्रार्थयामिभाग्यवशः, अहं किमपि देवालयं गतवती, यद्यपि अहं सेल्वेशन् आर्मी-प्रदर्शनेन सह मिश्रिता अभवम्तेषां समीपे भवितुं अत्यन्त रोचकम् आसीत्, ते अत्यन्त भिन्नाः सन्ति यत् ते आसन् यदा अहं प्रथमं तान् 'अशीततमे वर्षे' स्मरामिते तदा अव्यवस्थिताः विशृङ्खलाः आसन्, विश्वस्य प्रति एकप्रकारस्य हास्यपूर्णक्रोधेन, इदानीं ते सुसज्जिताः प्रफुल्लाः सन्ति, यथा धार्मिकविश्वासयुक्तं गेरानियम्बेड्लौरा केटल्वे इत्यस्या डोवर् स्ट्रीट् ट्यूब्-इत्यस्य लिफ्ट्-इत्यस्मिन् अन्यदिने तेषां विषये वदन्ती आसीत्, यत् ते बहु कल्याणकार्यं कुर्वन्ति, तत् महान् हानिः भविष्यति यदि ते कदापि अभविष्यन्। 'यदि ते कदापि अभविष्यन्,' इति अहम् अकथयम्, 'ग्रान्विल् बार्कर् निश्चयेन किमपि आविष्कृतवान् स्यात् यत् तेषां समानं दृश्यते।' यदि त्वं तादृशानि वाक्यानि, अत्यन्त उच्चैः, ट्यूब् लिफ्ट्-इत्यस्मिन् वदसि, तर्हि तानि सर्वदा उक्तिविशेषाः इव श्रूयन्ते।"

"अहं मन्ये यत् त्वं लुईस्-इत्यस्याः विषये किमपि कर्तुम् इच्छसि," इति दौवेजर् अकथयत्

"अहं चिन्तयामि यत् सा मया सह आसीत् वा यदा अहं एडा स्पेल्वेक्सिट्-इत्यस्य समीपे गतवतीअहं तत्र स्वयं प्रसन्ना अभवम्एडा, सामान्यरूपेण, तां घृणितां कोरियाटोफ्स्की-महिलां मम गले प्रवेशयितुं प्रयत्नं करोति स्म, यत् अहं तां घृणां करोमि इति पूर्णतया जानन्ती, तत् एकस्मिन् असावधाने क्षणे सा अकथयत्: 'सा स्वस्य वर्तमानगृहं त्यक्त्वा लोअर् सेमोर् स्ट्रीट्-इत्यस्मिन् गच्छति।' 'अहं मन्ये यत् सा गमिष्यति, यदि सा तत्र दीर्घकालं तिष्ठति,' इति अहम् अकथयम्एडा तत् प्रायः त्रयाणां मिनिटानां यावत् दृष्टवती, तत् सा अत्यन्त असभ्या अभवत्, अहं निश्चिता अस्मि यत् अहं लुईस्-इत्यां तत्र त्यक्तवती।"

"यदि त्वं स्मर्तुं शक्नोषि यत् त्वं तां कुत्र त्यक्तवती, तर्हि तत् एताभ्यः नकारात्मकाभ्यः आश्वासनाभ्यः अधिकं सार्थकं भविष्यति," इति लेडी बीन्फोर्ड् अकथयत्; "अद्यावधि, अस्माभिः ज्ञातं यत् सा कैरिवुड्-गृहे, एडा स्पेल्वेक्सिट्-इत्यस्य समीपे, वा वेस्ट्मिन्स्टर् एबे-इत्यस्मिन् नास्ति।"

"तत् अन्वेषणं किञ्चित् संकुचितं करोति," इति जेन् आशापूर्वकम् अकथयत्; "अहं मन्ये यत् सा मया सह आसीत् यदा अहं मोर्ने-इत्यस्य समीपे गतवतीअहं जानामि यत् अहं मोर्ने-इत्यस्य समीपे गतवती, यतोहि अहं स्मरामि यत् अहं तत्र तं रम्यं माल्कम् किम्-इत्यस्य समीपे मिलितवतीत्वं जानासि यत् अहं कं वदामिएतत् एव महान् लाभः यत् जनाः असामान्यानि प्रथमनामानि धारयन्ति, त्वं तेषां अन्यनाम किम् इति स्मर्तुं प्रयत्नं करोषिनिश्चयेन अहं एकद्वयं अन्यान् माल्कमान् जानामि, परं तेषु कोऽपि रम्यः इति वर्णयितुं शक्यतेसः मम कृते स्लोअन् स्क्वेर्-इत्यस्मिन् ह्याप्पी संडे इवनिंग्स्-इत्यस्य द्वे टिकटे दत्तवान्अहं सम्भवतः तानि मोर्ने-इत्यस्य समीपे त्यक्तवती, परं तत् अत्यन्त स्नेहपूर्णम् आसीत् यत् सः तानि मम कृते दत्तवान्।"

"किम् त्वं मन्यसे यत् त्वं लुईस्-इत्यां तत्र त्यक्तवती?"

"अहं दूरभाषं करोमि तत् पृच्छामिहे रोबर्ट्, त्वं चायापात्राणि निर्मार्जयितुं प्रागेव अहं इच्छामि यत् त्वं रीजेन्ट् स्ट्रीट्-इत्यस्मिन् मोर्ने-इत्यस्य समीपे दूरभाषं करोषि तत् पृच्छसि यत् अहं अद्यापराह्णे तेषां दुकाने द्वे नाटकटिकटे एकां भागिनेयीं त्यक्तवती वा।"

"भागिनेयीम्, मैडम्?" इति सेवकः अपृच्छत्

"आम्, मिस् लुईस् मया सह गृहं आगतवती, अहं निश्चिता अस्मि यत् अहं तां कुत्र त्यक्तवती।"

"मिस् लुईस् सम्पूर्णापराह्णं उपरितले आसीत्, मैडम्, द्वितीयायाः रसोइकायाः कृते पठन्ती, यस्याः न्यूराल्जिया अस्तिअहं मिस् लुईस्-इत्यस्य समीपे पञ्चसु पूर्वं चायां नीतवान्, मैडम्।"

"नूनम्, कथं मम मूर्खतास्मरामि अधुना, अहं तां निर्दिदेशं यत् सा फेरी क्वीन् इति पुस्तकं दुःखितायाः एम्मायाः पठेत्, तां निद्रां प्रति प्रेषयितुम्यदा मम नाडीशूलः भवति, तदा अहं सर्वदा कंचित् आह्वयामि यः फेरी क्वीन् इति पुस्तकं मम पठेत्, तत् सामान्यतः मां निद्रां प्रति प्रेषयतिलुईसा सफला प्रतीयते, किन्तु वक्तुं शक्यते यत् सा प्रयत्नं कृतवतीअहं प्रतीक्षे यत् प्रथमस्य घण्टायाः अनन्तरं पाकशालायाः सेविका स्वस्य नाडीशूलेन सह एकाकिनी भवितुम् इच्छेत्, किन्तु नूनं लुईसा त्यजेत् यावत् कश्चित् तां निर्दिशेत्यद्यपि, भवान् मोर्नेस्याः सम्पर्कं कर्तुं शक्नोति, रोबर्ट, पृच्छतु यत् अहं तत्र द्वे नाटकस्य टिकटे त्यक्तवान् अस्मिसुसन्, तव रेशमस्य अपवादेन, एतानि एव केवलानि वस्तूनि यानि अहं अद्य अपराह्णे विस्मृतवान् अस्मिमम कृते अत्यद्भुतम्।"


Project Gutenberg. 1919CC0/PD. No rights reserved