॥ ॐ श्री गणपतये नमः ॥

मप्पिनजीवनम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

"एते मप्पिनप्रासादाः प्राणिसङ्ग्रहालयस्य पुरातनवन्यपशुकोष्ठशैल्याः महान् उन्नतिः सन्ति," इति श्रीमती जेम्स गर्टल्बेरी एकं चित्रितपत्रं निधाय अवदत्; "ते जनानां भ्रमं जनयन्ति यत् प्राणिनः स्वाभाविकपरिवेशे दृश्यन्तेअहं चिन्तयामि यत् कियान् भ्रमः प्राणिभ्यः प्राप्यते?"

"तत् प्राणिनः निर्भरं भवेत्," इति तस्याः भागिनेयी अवदत्; "यथा वनकुक्कुटः, निश्चयेन चिन्तयेत् यत् तस्य वैधवनपरिवेशः सत्यतया अनुकृतः अस्ति यदि तस्मै पर्याप्ताः पत्न्यः, विविधानि बीजानि पिपीलिकाण्डानि , धूलिधूसराय भूमेः विशालः प्रान्तः, सुविधाजनकं वृक्षं , प्रतिद्वन्द्विनः दत्ताः स्युः येन विषयाः रोचकाः भवेयुःनिश्चयेन वनमार्जाराः शिकारिपक्षिणः अन्याः आकस्मिकमृत्योः साधनाः स्वातन्त्र्यस्य भ्रमं वर्धयितुं आवश्यकाः स्युः, परन्तु पक्षिणः स्वकल्पनाशक्त्या तान् निर्मातुं समर्थाः सन्तिपश्यतु यथा गृहकुक्कुटः आक्रन्दति यदि काकः वा कपोतः तस्य धावनमार्गं तिर्यक् गच्छति यदा तस्य शावकाः सन्ति।"

"तर्हि त्वं मन्यसे यत् ते वस्तुतः किञ्चित् भ्रमं प्राप्नुवन्ति, यदि तेभ्यः पर्याप्तं स्थानं दीयते—"

"केषुचित् केवलम् किमपि मां विश्वासयितुं शक्नोति यत् कंक्रीटनिर्मितः एकः एकरः वा वृकस्य वा व्याघ्रमार्जारस्य वा रात्रिभ्रमणस्य विस्तारं प्रतिपादयितुं शक्नोति यः तस्य वन्यावस्थायां भवेत्चिन्तयतु ध्वनिसुगन्धस्मृतिनां शब्दकोशं यः वास्तविकवन्यपशोः सम्मुखे प्रकटते यदा सः प्रतिसायं स्वगुहातः निर्गच्छति, एतया ज्ञानेन सह यत् किञ्चित् कालान्तरे सः दूरस्थं शिकारस्थलं प्रति धाविष्यति यत्र सर्वाः आनन्दक्रोधाः शिकारस्य तस्य प्रतीक्षां कुर्वन्ति; चिन्तयतु मस्तिष्कस्य संकुलानि संवेदनानि यदा प्रत्येकं सरसराट्, प्रत्येकं आक्रन्दः, प्रत्येकं वक्रितं शाखा, प्रत्येकं नासिकायाः ऊर्ध्वगतिः किमपि अर्थं धारयति, जीवनमृत्युभोजनसम्बद्धं किमपिकल्पयतु स्वकीयस्य पानस्थलस्य प्रति चोर्यतः गमनस्य सन्तोषं, स्वकीयस्य वृक्षस्य चयनं यस्मिन् स्वनखानि खुरचितानि करोति, स्वकीयस्य शुष्कतृणशय्यायाः अन्वेषणं यस्यां लुठतिततः, तस्य सर्वस्य स्थाने, कंक्रीटनिर्मितः प्रमार्गः, यः समानः परिमाणः भविष्यति यदि त्वं तस्योपरि धावसि वा रङ्गसि, पुरातनैः अपरिवर्तनीयैः सुगन्धैः आवृतः, अर्थहीनैः शब्दैः शोरैः परिवृतःसंकीर्णकोष्ठस्य प्रतिस्थाने नूतनाः परिवेष्टनाः उत्तमाः सन्ति, परन्तु अहं मन्ये यत् ते स्वातन्त्र्यजीवनस्य निर्बलाः अनुकृतयः सन्ति।"

"तत् चिन्तयितुं निराशाजनकम् अस्ति," इति श्रीमती गर्टल्बेरी अवदत्; "ते अतीव विशालाः स्वाभाविकाः दृश्यन्ते, परन्तु अहं मन्ये यत् अस्माकं दृष्ट्या स्वाभाविकं बहु किमपि वन्यपशोः दृष्ट्या निरर्थकं भवेत्।"

"अत्र अस्माकं उत्कृष्टाः स्ववञ्चनाशक्तयः प्रविशन्ति," इति भागिनेयी अवदत्; "अस्माभिः अस्माकं असत्याः मूर्खाः लघुजीवनानि अस्माकं विशिष्टे मप्पिनप्रासादे जीयन्ते, अस्माभिः स्वयम् एव विश्वास्यते यत् वस्तुतः अस्माभिः अबाधिताः पुरुषाः स्त्रियः युक्तियुक्ते क्षेत्रे युक्तियुक्तं जीवनं नयन्तः स्मः।"

"परन्तु हे देव," इति पितृव्या आश्चर्यं प्रकटयन्ती आक्रोशरक्षायाः अवस्थां प्राप्य अवदत्, "अस्माभिः युक्तियुक्तं जीवनं नयामः! त्वं किं कथयसि बन्धनैः? अस्माभिः केवलं सभ्यसमाजस्य सामान्याः शिष्टाः प्रथाः बाधन्ते।"

"अस्माभिः बाध्यामहे," इति भागिनेयी शान्तं निर्दयं अवदत्, "आयसुविधानिर्बन्धैः, अवसरनिर्बन्धैः , तथा सर्वोपरि पुरुषार्थाभावेनकेषुचित् जनेषु निर्बन्धितः आयः किमपि मन्यते, वस्तुतः सः जीवनात् वास्तविकतां प्राप्तुं साधनं भवति; अहं निश्चितं मन्ये यत् पुरुषाः स्त्रियः सन्ति ये पेरिसनगरस्य पृष्ठगलीनां लघुवीथिषु क्रीडन्तः, स्वदैनिकपोषणाय चतुरः गाजरान् सूक्ष्मं गोमांसं क्रीणन्तः, ये पूर्णतया वास्तविकं घटनापूर्णं जीवनं नयन्तिपुरुषार्थाभावः एव सः विषयः यः वस्तुतः कस्यचित् विकलाङ्गं करोति, तथा तत्र त्वं अहं जेम्सपितृव्यः अतीव निराशाजनकं बद्धाः स्मःअस्माभिः केवलं मप्पिनप्रासादे स्थापिताः प्राणिनः स्मः, अस्माकं विपक्षे एतावत् भेदेन यत् प्राणिनः द्रष्टुं स्थापिताः सन्ति, परन्तु अस्मान् द्रष्टुं कोऽपि इच्छतिवस्तुतः द्रष्टुं किमपि नास्तिअस्माभिः शीतकाले शीताः ग्रीष्मकाले हेफीवरः भवति, यदि कश्चित् भ्रमरः अस्माकं कस्यचित् दंशति, तर्हि सः भ्रमरस्य पुरुषार्थः, अस्माकम्; अस्माभिः केवलं शोथस्य निवृत्तिं प्रतीक्षामहेयदा अस्माभिः स्थानीयप्रसिद्धिं प्राप्नुमः जनानां दृष्टिं आकर्षयामः, तत् परोक्षप्रक्रियया भवति; यदि चम्पकवृक्षस्य उत्तमं पुष्पणवर्षं भवति तर्हि समीपस्थाः जनाः उक्तवन्तः: 'त्वं गर्टल्बेरीकुलस्य चम्पकवृक्षं दृष्टवान् किम्? तत् पुष्पैः पूर्णम् अस्ति,' अस्माभिः जनेभ्यः कथयामः यत् सप्तपञ्चाशत् पुष्पाणि सन्ति यथा पूर्ववर्षे एकोनचत्वारिंशत् पुष्पाणि आसन्।"

"राज्याभिषेकवर्षे षष्टिः पुष्पाणि आसन्," इति पितृव्या अवदत्, "त्वत्पितृव्यः अष्टवर्षेभ्यः लेखं रक्षति।"

"कदाचित् त्वां प्रभावयति," इति भागिनेयी निर्दयतया अवदत्, "यदि अस्माभिः अत्रतः गच्छेम वा अस्तित्वात् विलुप्ताः भवेम तर्हि अस्माकं स्थानीयप्रसिद्धिः स्वयमेव यः कश्चित् गृहं उद्यानं गृह्णाति तस्मै प्राप्स्यति? जनाः अन्योन्यं वदेयुः, 'त्वं स्मिथ-जेन्किन्सकुलस्य चम्पकवृक्षं दृष्टवान् किम्? तत् पुष्पैः पूर्णम् अस्ति,' अन्यथा 'स्मिथ-जेन्किन्सः मां कथयति यत् तेषां चम्पकवृक्षे एकमपि पुष्पं भविष्यति; पूर्ववायुः सर्वाणि कलिकानि कृष्णानि कृतवान्।' अधुना यदि, अस्मासु गतेषु, जनाः अस्माकं नामानि चम्पकवृक्षेन सह सम्बद्धं कुर्युः, यः कश्चित् तत् क्षणिकं धारयति, यदि ते वदेयुः, 'अहो, सः वृक्षः यस्मिन् गर्टल्बेरीकुलं स्वपाचिकां लम्बितवन्तः यतः सा शतावरीसहितं अनुचितं ससम् उपस्थापितवती,' तर्हि तत् वस्तुतः अस्माकं पुरुषार्थस्य कार्यं भवेत्, पूर्ववायुचम्पकसामर्थ्यानां विषये किमपि वदितुं शक्यते।"

"अस्माभिः कदापि तादृशं कार्यं कुर्याम," इति पितृव्या अवदत्

भागिनेयी अनिच्छां प्रकटयन्ती निःश्वासं मुमोच

"अहं तत् कल्पयितुं शक्नोमि," इति सा स्वीकृतवती। "निश्चयेन," इति सा अवदत्, "सङ्क्षोभकारिणां हिंसाकार्याणां विना वास्तविकं जीवनं नेतुं बहवः उपायाः सन्तिदैनिकजीवने कृताः भयङ्कराः लघुः कार्याः ये कृत्रिमं महत्त्वं धारयन्ति ते अस्माकं जीवने मप्पिनमुद्रां ददतितत् मनोरञ्जकं भवेत्, यदि तत् इतिवृत्तात्मकं दुःखदं भवेत्, यत् जेम्सपितृव्यः प्रातः इतः ततः धावन् घोषयति, 'अहं नगरं गत्वा तत्रस्थाः जनाः मेक्सिकोविषये किं वदन्ति इति ज्ञातुं इच्छामितत्र स्थितिः गम्भीरा भवति।' ततः सः नगरं प्रति धावति, तमाखुविक्रेतारं सह गम्भीरस्वरेण वार्तालापं करोति, तदनन्तरं तमाखोः एकं औंसम् अपि क्रीणाति; सः कदाचित् विश्वस्य अन्यान् चिन्तकान् अपि मिलति तैः सह गम्भीरस्वरेण वार्तालापं करोति, ततः सः इतः प्रत्यागत्य अधिकं महत्त्वेन घोषयति, 'अहं नगरस्थान् कतिपयान् जनान् मेक्सिकोस्थितिविषये वार्तालापं कृतवान्ते मम मतं समर्थयन्ति यत् तत्र स्थितिः पूर्वं दुर्गतिं प्राप्स्यति ततः उन्नतिं प्राप्स्यति।' निश्चयेन नगरे कोऽपि तस्य मेक्सिकोविषये मतं किमपि मन्यते वा तस्य किमपि मतं अस्ति वा इति जानातितमाखुविक्रेता तस्य तमाखोः औंसक्रयेण अपि चञ्चलः भवति; सः जानाति यत् सः प्रतिसप्ताहं समानप्रमाणं समानप्रकारस्य तमाखोः क्रीणातिजेम्सपितृव्यः उद्याने पृष्ठे शयित्वा नीलकवृक्षं प्रति शलभानां आचारविषये कथयितुम् अपि शक्नोति।"

"अहं तव पितृव्यस्य विषये एतादृशानि वचनानि श्रोष्यामि," इति श्रीमती जेम्स गर्टल्बेरी क्रोधेन प्रतिवादं कृतवती

"मम स्वकीयं दुःखं तादृशमेव दारुणं चास्ति," इति भगिनीपुत्री निर्विकारं उक्तवती; "मम विषये प्रायः सर्वं प्रचलितं कृत्रिमं चास्तिअहं शोभनं नृत्यं करोमि, कोऽपि मां सत्येन शोभनां इति वक्तुं शक्नोति, किन्तु यदा अहं अस्माकं नीरसानां स्थानीयानां नृत्यानां एकं गच्छामि, तदा मया 'स्वर्गीयं समयं' अनुभवितव्यं, स्थानीयानां वीराणां उत्साहपूर्णं सम्मानं आकर्षितव्यं, सुखदस्मृतिभिः मूर्ध्ना गृहं प्रत्यागन्तव्यं इति प्रचलितं मन्यतेवस्तुतः, अहं केवलं किञ्चित् नीरसं नृत्यं कृतवती, कुत्सितं क्लारेट्-कपं पीतवती, अत्यधिकं परिश्रमपूर्णं लघुसंवादं श्रुतवतीचन्द्रिकायां हंसचौर्य-आक्रमणं हर्षितनेत्रस्य पुरोहितेन सह असीमितरूपेण उत्तेजकं भवेत्; कल्पयतु तान् सर्वान् श्वेतान् मिनोर्कान् हरन्तुं सुखं ये चिब्फोर्डाः सर्वदा गर्वं कुर्वन्तियदा वयं तान् निपातितवन्तः, तदा वयं तेषां लाभं दानाय दातुं शक्नुमः, अतः तत्र किञ्चित् अपि अनुचितं भविष्यतिकिन्तु तादृशं किमपि मम जीवनस्य मप्पिन्-सीमानां अन्तर्गतं नास्तिकदाचित् कोऽपि नीरसः शिष्टः अप्रसिद्धः मां 'स्वयं प्रियं करिष्यति' इति टेनिस्-उत्सवे, यथा कथ्यते, समीपस्थाः सर्वे नीरसाः प्राचीनाः कुत्सितवादिनः प्रारभन्ते पृच्छितुं यदा वयं नियोजिताः भविष्यामः, अन्ते वयं नियोजिताः भविष्यामः, जनाः अस्मभ्यं नवनीत-पात्राणि लेखन-पेटिकाः हंसान् पोषयन्तीनां युवतीनां चित्राणि दास्यन्तिहे मातुल, किं त्वं बहिः गच्छसि?"

"अहं नगरं प्रति गच्छामि," इति श्रीमान् जेम्स् गर्टल्बेरी महत्त्वपूर्णभावेन उक्तवान्: "अहं श्रोतुं इच्छामि यत् जनाः अल्बानियाविषये किं वदन्तितत्र व्यापाराः अत्यन्तं गम्भीरं रूपं गृह्णन्तिमम मते वयं दुःखानां अन्तं दृष्टवन्तः।"

अत्र सः सम्भवतः सम्यक् आसीत्, किन्तु अल्बानियायाः तात्कालिके भाविनि स्थितौ किमपि नासीत् यत् श्रीमती गर्टल्बेरी अश्रूणि प्रवर्तयेत्


Project Gutenberg. 1919CC0/PD. No rights reserved