अगस्तस् मेलोकेन्ट् इति उपन्यासकारः भविष्यद्वान् आसीत्; अर्थात्, सीमिताः किन्तु वर्धमानाः जनाः तस्य पुस्तकानि पठन्ति स्म, एवं सुयुक्तं कारणम् आसीत् यत् यदि सः वर्षे वर्षे उपन्यासान् रचयेत् तर्हि क्रमेण वर्धमानः पाठकवृन्दः मेलोकेन्ट्-अभ्यासं प्राप्नुयात्, तस्य कृतयः पुस्तकालयेभ्यः पुस्तकविक्रेतृभ्यः च याचेत। तस्य प्रकाशकस्य प्रेरणया सः अगस्तस् इति बप्तिस्मात् नाम त्यक्त्वा मार्क् इति नाम स्वीकृतवान्।
"स्त्रियः बलवत् मौनं च सूचयन्तं नाम इच्छन्ति, यः प्रश्नानाम् उत्तरं दातुं समर्थः किन्तु अनिच्छुकः। अगस्तस् इति नाम केवलं निष्क्रियं वैभवं सूचयति, किन्तु मार्क् मेलोकेन्ट् इति नाम, अनुप्रासात्मकं भवति, बलवतः सुन्दरस्य साधोः च कस्यचित् दृष्टिं आविर्भावयति, यः जॉर्जेस् कार्पेन्टियर्-रेवरेण्ड्-कस्यचित् च मिश्रणम् इव भवति।"
दिसम्बर-मासस्य एकस्मिन् प्रातः अगस्तस् स्वस्य लेखनकक्षे उपविष्टः आसीत्, तस्य अष्टमस्य उपन्यासस्य तृतीये अध्याये कार्यं कुर्वन्। सः विस्तरेण वर्णितवान्, ये कल्पयितुं न शक्नुवन्ति तेषां हिताय, जुलै-मासे रेक्टरी-उद्यानं कथं दृश्यते इति; सः अधुना अधिकेन विस्तरेण वर्णयति स्म युवत्या भावनाः, दीर्घपरम्परायाः रेक्टराणाम् आर्च्डीकनानां च पुत्र्याः, यदा सा प्रथमवारं जानाति यत् डाकियः आकर्षकः अस्ति।
"तेषां दृष्टयः संयुक्ताः, क्षणमात्रं यावत्, यदा सः तस्यै द्वे परिपत्रे ईस्ट् एसेक्स् न्यूज् इति स्थूलं आवरणबद्धं च ददाति। तेषां दृष्टयः संयुक्ताः, क्षणस्य अत्यल्पांशं यावत्, किन्तु पुनः कदापि तादृशं न भविष्यति। यत् किमपि मूल्यं भवेत् सा अनुभवति स्म यत् सा वक्तुं अवश्यं कर्तव्या, असह्यं अवास्तविकं च मौनं भङ्क्तव्यं यत् तयोः मध्ये पतितम् आसीत्। 'तव मातुः वातरोगः कथं अस्ति?' इति सा अवदत्।"
लेखकस्य परिश्रमः सेविकायाः आकस्मिकप्रवेशेन अवरुद्धः।
"भवन्तं द्रष्टुं एकः महोदयः आगतवान्," इति सेविका अवदत्, कैयाफास् ड्वेल्फ् इति नाम लिखितं कार्डं दत्त्वा; "महत्त्वपूर्णम् इति वदति।"
मेलोकेन्टः सन्दिग्धः अभवत् च अङ्गीकृतवान्; आगन्तुः कार्यस्य महत्त्वं सम्भवतः मिथ्या आसीत्, किन्तु सः पूर्वं कैयाफास् इति नामधारिणं कंचन न अपश्यत्। एतत् नूतनानुभवः भविष्यति।
श्रीमान् ड्वेल्फः अनिश्चितवयस्कः पुरुषः आसीत्; तस्य उच्चं संकीर्णं च ललाटं, शीतलं धूसरं च नेत्रं, दृढं च व्यवहारं अविचलितं लक्ष्यं सूचयति स्म। तस्य बाहौ महत् पुस्तकम् आसीत्, एवं प्रतीतम् आसीत् यत् सः प्रकोष्ठे तादृशानां पुस्तकानां समूहं त्यक्तवान् आसीत्। सः आसनं प्रदत्तं न भवति स्म तदा उपविष्टः, पुस्तकं मेजे स्थापितवान्, च "उद्घाटनपत्र" इव मेलोकेन्टं सम्बोधयितुं प्रारब्धवान्।
"भवान् साहित्यिकः, अनेकेषां प्रसिद्धानां पुस्तकानां लेखकः—"
"अहं वर्तमानक्षणे पुस्तके व्यस्तः अस्मि—अत्यन्तं व्यस्तः," इति मेलोकेन्टः स्पष्टं अवदत्।
"निश्चयेन," इति आगन्तुः अवदत्; "भवतः कृते समयः महत्त्वपूर्णः वस्तुः। मिनटाः अपि तेषां मूल्यं धारयन्ति।"
"धारयन्ति," इति मेलोकेन्टः स्वस्य घटिकां दृष्ट्वा अङ्गीकृतवान्।
"तत्," इति कैयाफासः अवदत्, "एतत् कारणं यत् एतत् पुस्तकं यत् अहं भवतः ध्यानं आकर्षयितुं प्रयत्ने यत् भवान् विना न शक्नोति। राइट् हियर् इति लेखकस्य कृते अनिवार्यम्; एतत् सामान्यं विश्वकोशः न, अन्यथा अहं भवते प्रदर्शयितुं न प्रयत्नेयम्। एतत् संक्षिप्तज्ञानस्य अपरिमितः खनिः—"
"मम कोपरस्थाने," इति लेखकः अवदत्, "मम सन्दर्भपुस्तकानां पङ्क्तिः अस्ति यत् मम आवश्यकतानुसारं सर्वं ज्ञानं प्रदाति।"
"अत्र," इति विक्रेता-भावी दृढं अवदत्, "एकस्मिन् संक्षिप्ते पुस्तके सर्वं अस्ति। यत् किमपि विषयः भवेत् यत् भवान् अन्वेष्टुम् इच्छति, वा तथ्यं सत्यापयितुम् इच्छति, राइट् हियर् इति भवते सर्वं यत् भवान् ज्ञातुम् इच्छति तत् संक्षिप्ततमे प्रकाशनात्मके रूपे प्रदाति। ऐतिहासिकसन्दर्भः, उदाहरणार्थम्; जॉन् हस्-स्य जीवनम्, वदामः। अत्र वयं स्मः: 'हस्, जॉन्, प्रसिद्धः धार्मिकसुधारकः। जन्म १३६९, कॉन्स्टान्स्-नगरे १४१५ दग्धः। सम्राट् सिजिस्मण्डः सर्वैः निन्दितः।'"
"यदि सः अद्य दग्धः भवेत् तर्हि सर्वे स्त्रीमताधिकारिणीः संशयितव्याः भवेयुः," इति मेलोकेन्टः अवदत्।
"कुक्कुटपालनम्, अधुना," इति कैयाफासः पुनः आरब्धवान्, "एतत् विषयः उपन्यासे उद्भवेत् यः इङ्ग्लिश्-देशजीवनं सम्बध्यते। अत्र वयं सर्वं प्राप्नुमः: 'लेघोर्न् इति अण्डोत्पादकः। मिनोर्का-कुक्कुट्याः मातृप्रवृत्त्यभावः। कुक्कुटशावकेषु गेप्स्, तस्य कारणं चिकित्सा च। प्रारम्भिकविक्रयार्थं बतकशावकाः, कथं पुष्टाः भवन्ति।' अत्र, पश्यतु, सर्वं अस्ति, किमपि न्यूनं नास्ति।"
"मिनोर्का-कुक्कुट्याः मातृप्रवृत्त्यभावः विना, तत् भवान् प्रदातुं न शक्नोति।"
"क्रीडासम्बन्धिनः अभिलेखाः, एतत् अपि महत्त्वपूर्णम्; अधुना कति जनाः, क्रीडापुरुषाः अपि, सन्ति ये सहजं वक्तुं शक्नुवन्ति यत् कस्यचित् वर्षस्य डर्बी-प्रतियोगितां कः अश्वः जितवान्? अधुना एतत् एवं लघु विषयः—"
"प्रिय महोदय," इति मेलोकेन्टः अवरुद्धवान्, "मम क्लबे न्यूनातिन्यूनं चत्वारः जनाः सन्ति ये न केवलं मम कृते वक्तुं शक्नुवन्ति यत् कस्यचित् वर्षस्य कः अश्वः जितवान्, किन्तु कः अश्वः जेतव्यः आसीत् किमर्थं च न जितवान् इति। यदि भवतः पुस्तकं एतादृशस्य ज्ञानस्य रक्षणस्य विधिं प्रदातुं शक्नुयात् तर्हि यत् भवान् अद्यावधि दावीकृतवान् ततः अधिकं करिष्यति।"
"भूगोलः," इति कैयाफासः अविचलितः अवदत्; "एतत् विषयः यत् व्यस्तः पुरुषः, उच्चदाबे लिखन्, सहजं स्खलितुं शक्नोति। केवलं परश्वः एकः प्रसिद्धः लेखकः वोल्गा-नदीं कृष्णसागरस्य स्थाने कैस्पियन्-सागरे प्रवहन्तीं कृतवान्; अधुना, एतत् पुस्तकेन—"
"भवतः पृष्ठे पॉलिशिते गुलाबकाष्ठनिर्मिते स्थाने विश्वसनीयः अद्यतनः च एटलस् विद्यते," इति मेलोकेन्टः अवदत्; "अधुना अहं भवन्तं गन्तुं निवेदयितुं अवश्यं कर्तव्यः।"
"एटलस्," इति कैयाफासः अवदत्, "नद्याः मार्गस्य मात्रं मानचित्रं प्रदाति, प्रमुखानां नगराणां च सूचयति येषां मध्ये सा गच्छति। अधुना राइट् हियर् इति भवते दृश्यानि, यातायातः, नौकाशुल्कानि, प्रचलिताः मत्स्यप्रजातयः, नाविकानां स्लैङ्ग्-शब्दाः, प्रमुखनदीवाहिनीनां च प्रवाससमयाः प्रदाति। एतत् भवते प्रदाति—"
मेलोकेन्टः उपविष्टः दृढस्वभावं दृढनिश्चयं निर्दयं च विक्रेतारं दृष्टवान्, यः स्वयं स्थापिते आसने दृढतया उपविष्टः आसीत्, अवाञ्छितानां वस्तूनां गुणान् अविचलितं प्रशंसन्। लेखकस्य हृदये कामनापूर्णं अनुकरणस्य भावः अभवत्; किमर्थं सः स्वीकृतं शीतलं कठोरं च नाम अनुसर्तुं न शक्नोति? किमर्थं सः अत्र दुर्बलतया उपविश्य एतत् श्रान्तं अप्रत्यायकं च प्रलापं श्रोतुं अवश्यं कर्तव्यः, किमर्थं सः क्षणमात्रं यावत् मार्क् मेलोकेन्ट् भवितुं न शक्नोति, एतं पुरुषं समानस्तरेण सम्मुखीकर्तुं च?
तस्य हृदये आकस्मिकं प्रेरणा उदिता।
"भवान् मम अन्तिमं पुस्तकं द केजलेस् लिनेट् इति पठितवान् किम्?" इति सः अपृच्छत्।
"अहं उपन्यासान् न पठामि," इति कैयाफासः संक्षिप्तं अवदत्।
"अहो, किन्तु भवता एतत् पठितव्यम्, सर्वैः पठितव्यम्," इति मेलोकेन्टः उच्चैः अवदत्, पुस्तकं पङ्क्तेः आनीय; "षड् शिलिङ्गेषु प्रकाशितम्, भवान् चतुःशिलिङ्ग-अर्धशिलिङ्गेषु प्राप्नुयात्। पञ्चमे अध्याये एकः अंशः अस्ति यत् भवतः रोचेत इति मया निश्चितं ज्ञातम्, यत्र एम्मा बर्च्-वने एकाकिनी उपविष्टा आसीत् हेरोल्ड् हन्टिङ्ग्टन्-स्य प्रतीक्षां कुर्वती—सः पुरुषः यं तस्याः परिवारः तस्याः विवाहं कर्तुम् इच्छति। सा अपि तं विवाहं कर्तुम् इच्छति, किन्तु तत् पञ्चदशे अध्याये एव जानाति। श्रृणोतु: 'दृष्टेः यावत् विस्तृताः मौव्-पर्पल्-तरङ्गाः एरिकायाः, अत्र तत्र प्रकाशमानाः पीताः गोर्स्-ब्रूम्-च, युवबर्च्-वृक्षाणां सूक्ष्माः धूसराः रजताः हरिताः च किनाराः। नीलाः भूराः च पतङ्गाः एरिकायाः पर्णानि उपरि उड्डयन्ते, सूर्यप्रकाशे मग्नाः, उपरि च लावकाः यथा लावकाः गायन्ति तथा गायन्ति। एषः दिवसः आसीत् यदा सर्वा प्रकृतिः—"
"राइट् हियर् इति भवते प्रकृतिशास्त्रस्य सर्वेषां शाखानां पूर्णं ज्ञानं प्रदाति," इति पुस्तकविक्रेता अवदत्, श्रान्तः स्वरः प्रथमवारं श्रूयमाणः; "वनविज्ञानम्, कीटजीवनम्, पक्षिणां प्रवासः, उपेक्षितभूमीनां पुनरुद्धारः। यथा अहं वदन् आसम्, यः पुरुषः जीवनस्य विविधानाम् आयुषां सह व्यवहरति—"
"अहं चिन्तयामि यत् भवान् मम पूर्वतनं पुस्तकं द रिलक्टन्स् ऑफ् लेडी कलम्प्टन् इति इच्छेत्," इति मेलोकेन्टः पुनः पुस्तकपङ्क्तिं अन्विषन् अवदत्; "केचन जनाः मम श्रेष्ठं उपन्यासं मन्यन्ते। अहो, अत्र अस्ति। अहं पश्यामि यत् आवरणे एकद्वयं दागाः सन्ति, अतः त्रयः शिलिङ्गाः नवपेन्स् अधिकं न याचे। भवन्तं कृते पठामि यत् कथं आरभते:
"'बीट्रिस् लेडी कुलम्प्टन् दीर्घं, मन्दप्रकाशं चित्रशालां प्रविष्टा, तस्याः नेत्रे आशया ज्वलन्ते यां सा निराधारां मन्यते, तस्याः ओष्ठौ भयेन कम्पेते यत् सा न गोपयितुं शक्नोति। तस्याः हस्ते लघुः व्यजनं, मृदुः लेससतिनकाष्ठनिर्मितः क्रीडनकः आसीत्। सा कक्षं प्रविष्टा किञ्चित् भग्नम्; सा व्यजनं द्वादशखण्डेषु विचूर्णितवती।'
"तत्र, तस्य आरम्भस्य विषये किं मन्यसे? तत् त्वां तत्क्षणं सूचयति यत् किञ्चित् घटनाक्रमः अस्ति।"
"अहं उपन्यासान् न पठामि," इति कैयाफः क्रोधेन उक्तवान्।
"किन्तु चिन्तय यत् ते कियत् साधनं सन्ति," इति लेखकः उक्तवान्, "दीर्घशीतकालीनसायंकालेषु, अथवा यदा त्वं स्तब्धगुल्फेन पीडितः असि—यत् कस्यचित् अपि घटितुं शक्यते; अथवा यदि त्वं गृहसमारोहे स्थितः असि निरन्तरवर्षायाः दुःसहायाः अधमायाः गृहस्वामिन्याः च अत्यन्तनिरसानां सहयात्रिणां सह, त्वं केवलं बहानां कुर्याः यत् तव पत्राणि लिखितुं अस्ति, तव कक्षं गच्छ, धूम्रपानं कुरु, त्रयोदशपैसामात्रेण त्वं बीट्रिस् लेडी कुलम्प्टन् तस्याः समूहस्य च समाजे निमज्जितुं शक्नोषि। कश्चित् अपि मम उपन्यासद्वयं विना यात्रां न कर्तव्यः इति सहायकत्वेन। मम मित्रः एव अहोरात्रं उक्तवान् यत् सः क्विनिनं विना उष्णप्रदेशं गन्तुं इव मार्क् मेलोव्केन्टस्य उपन्यासद्वयं विना भ्रमणं गन्तुं चिन्तयति। भवतः रुचिः संवेदनायां अधिका भवेत्। अहं चिन्तयामि यदि मम पासे पाय्थनस्य चुम्बनम् इति पुस्तकस्य प्रतिः अस्ति।"
कैयाफः तस्य रोमाञ्चकरकथायाः अंशैः प्रलोभितुं न प्रतीक्षितवान्। वानरवाक्येषु कालक्षेपं कर्तुं नास्ति इति मर्मरितवाक्येन सः तस्य अवज्ञातं ग्रन्थं संगृह्य निर्गतः। सः मेलोव्केन्टस्य प्रसन्नं "सुप्रभातम्" इति न श्राव्यं प्रत्युत्तरं दत्तवान्, किन्तु उत्तरं सः चिन्तितवान् यत् शीतलधूसरनेत्रेषु आदरपूर्णद्वेषस्य दृष्टिः चञ्चलिता।