॥ ॐ श्री गणपतये नमः ॥

मिसेस् पेन्थर्बीम् विनाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

ज्जी ब्रटलस्य स्वकीयः विचारः आसीत् यत् यः श्वेतगजः इति भवितुम् आरब्धः सः भारवाहकः प्राणी इति परिवर्त्यते येन सः स्वस्य आर्थिकस्य कष्टकरस्य मार्गस्य साहाय्यं कर्तुं शक्नुयात्। " लाइम्स्," यत् तस्य उत्तराधिकारेण प्राप्तम् आसीत् तस्य रक्षणाय अनुबन्धेन विना, तादृशः प्रतिष्ठितः, असुविधाजनकः प्रासादः आसीत् यं धनिकः एव जनः वसितुं शक्नुयात्, यं शतं धनिकेषु एकः अपि वृणुयात्सः वर्षाणि यावत् भूमिविक्रयबाजारे निर्बलः भवितुं शक्नोति, सन्देशपट्टैः परिवृतः, यैः सन्दिग्धजगतः दृष्ट्या सः अत्यन्तं वांछनीयः निवासः इति प्रकट्यते

ज्जीस्य योजना आसीत् यत् सः दीर्घकालिकस्य ग्रामप्रासादस्य समारोहस्य मुख्यालयः इति परिवर्त्यते, अक्टोबर् मासतः मार्च् मासस्य अन्तं यावत् सत्रे स्थितःसमारोहः युवकानां युवतीनां समूहः ये गम्भीरतया मृगयां शिकारं कर्तुं शक्नुवन्ति, परं गोल्फ्, ब्रिज्, नृत्यं, कदाचित् नाटकगमनं कर्तुं उत्सुकाःकश्चित् अपि भुक्तिदातृअतिथिः इति भविष्यति, परं प्रत्येकः भुक्तिदातृगृहस्वामी इति मन्यते; समितिः भोजनव्ययं पालयिष्यति, अनौपचारिका उपसमितिः योजनायाः मनोरञ्जनपक्षस्य साहाय्यं करिष्यति

यतः एतत् केवलं प्रयोगः आसीत्, तस्मिन् संलग्नाः जनाः यथा शक्यं सहानुभूतिपूर्णाः परस्परसाहाय्यकारिणः भवेयुः इति सामान्यः समझौतः अभवत्पूर्वं एव आशाप्रदः केन्द्रः, युवविवाहितदम्पतीभिः सह, संगृहीतः आसीत्, कार्यं सुप्रवर्तितम् इति प्रतीयते स्म

"सुप्रबन्धेन अल्पेन अप्रकटेन परिश्रमेण, अहं मन्ये यत् एतत् सफलं भविष्यति," इति ज्जी अवदत्, ज्जी तेषां जनानां मध्ये आसीत् ये प्रथमं परिश्रमं कुर्वन्ति ततः आशावादिनः भवन्ति

"एकः शिलाखण्डः अस्ति यस्मिन् त्वं निश्चितं दुःखं प्राप्स्यसि, यथा बुद्धिमता प्रबन्धं कुर्याः," इति मेजर् डैग्बेरी प्रसन्नतया अवदत्; "स्त्रियः कलहं कुर्युःस्मरतु," इति अस्य दुर्घटनायाः भविष्यद्वक्ता अवदत्, "अहं कथयामि यत् कतिपयाः पुरुषाः अपि कलहं कुर्युः, सम्भवतः कुर्युः; परं स्त्रियः निश्चितं कुर्युःत्वं तत् निवारयितुं शक्नोषि; एतत् लिङ्गस्य स्वभावः अस्तिया हस्तः शिशुशय्यां चालयति सः जगत् चालयति, ज्वालामुखीये अर्थेस्त्रीः असुविधाः सहिष्यन्ते, त्यागं कुर्युः, वस्तूनि विना गच्छन्ति, परं यत् एकं विलासं विना गच्छन्ति तत् तासां कलहः अस्तियत्र कुत्रापि सा भवेत्, यावत् क्षणिकं सा दृश्ये प्रकटेत, सा नारीकलहं स्थापयति यथा फ्रान्सदेशीयः आर्क्टिकप्रदेशस्य निर्जनभूमौ सूपं निर्माणं कुर्यात्समुद्रयात्रायाः आरम्भे, पुरुषः यात्री स्वस्य सहयात्रिणां अर्धदर्जनं अपि दृष्ट्या जानाति, सामान्या स्त्री द्वयोः शत्रुतायाः आरम्भं कृतवती भवति, एकद्वयोः अधिकस्य सामग्रीं संगृहीतवती भवतियदि, निश्चितं, तत्र पर्याप्ताः स्त्रियः सन्ति याः बहुवचने कलहं कर्तुं अनुमतिं ददतियदि अन्यः कोऽपि नास्ति तर्हि सा परिचारिकया सह कलहं करिष्यतितव एषः प्रयोगः षण्मासान् यावत् चलिष्यति; पञ्चसप्ताहेषु अधिकं भवतु तावत् एव छुरिकायुद्धं षट्सु दिक्षु प्रकटं भविष्यति।"

"अहो, समारोहे अष्टौ स्त्रियः सन्ति; ताः एतावत् शीघ्रं कलहं करिष्यन्ति," इति ज्जी प्रतिवादं कृतवान्

"ताः सर्वाः कलहस्य आरम्भं कुर्युः, सम्भवतः," इति मेजरः स्वीकृतवान्, "परं ताः सर्वाः पक्षं ग्रहीष्यन्ति, यथा क्रिस्मस् समये शान्तेः सद्भावनायाः परम्पराः सन्ति, त्वं स्वयं हिमयुगे शीतले, क्षमारहिते शत्रुतायां प्रविष्टं पश्यसि, कदाचित् एट्ना ज्वालामुखीये प्रकटे युद्धेत्वं तत् निवारयितुं शक्नोषि, प्रिय मित्र; परं, किमपि, त्वं वदिष्यसि यत् त्वं सूचितः नासीः।"

प्रयोगस्य प्रथमाः पञ्च सप्ताहाः मेजर् डैग्बेरीस्य भविष्यवाणीं असत्यां कृतवन्तः ज्जीस्य आशावादं न्याय्यं कृतवन्तःनिश्चितं, कदाचित् लघुकलहाः आसन्, नित्यव्यवहारस्य सतहस्य अधः कतिपयाः ईर्ष्याः अपि दृष्टुं शक्याः आसन्; परं, सामान्यतः, स्त्रियः परस्परं अत्यन्तं सुखेन सह अवर्तन्ततथापि, एकः उल्लेखनीयः अपवादः आसीत्मिसेस् पेन्थर्बी स्वस्य लिङ्गस्य सदस्यैः सह हृदयतः अप्रियं भवितुं पञ्च सप्ताहान् प्रतीक्षितवती; पञ्च दिनाः एव पर्याप्ताः आसन्अधिकाः स्त्रियः अवदन् यत् ताः तां दृष्ट्वा एव तिरस्कृतवत्यः; परं तत् सम्भवतः पश्चात्कालीनः विचारः आसीत्

पुरुषैः सह सा सुखेन अवर्तत, नारीणां प्रकारेण या केवलं पुरुषसमाजे स्नानं कर्तुं शक्नोति; सा सामान्यगुणेषु अभाववती आसीत् ये व्यक्तिं सहकारिसमुदायस्य उपयोग्यं वांछनीयं भवितुं कुर्वन्तिसा स्वस्य सहगृहस्वामिभिः सह "अधिकं प्राप्तुं" प्रयत्नं कृतवती लघुलाभान् हस्तगतं कुर्वती वा स्वस्य न्याय्ययोगदानानि चतुरतया वर्जयन्ती; सा व्यक्तिगतस्मृतिभिः नीरसा वा अभिमानिनी भवितुं इच्छति स्मसा उचितं ब्रिज् खेलति स्म, तस्याः कार्डकक्षस्य शिष्टाचाराः निर्दोषाः आसन्परं यत्र कुत्रापि सा स्वस्य लिङ्गेन सम्पर्कं कुर्वन्ती आसीत् तत्र युद्धस्य प्रकाशः तत्क्षणम् उद्भवति स्म; तस्याः शत्रुताजननस्य प्रतिभा सकारात्मकप्रतिभायाः सीमायां आसीत्

तस्याः ध्यानस्य विषयः स्थूलचर्मा वा संवेदनशीलः, क्रोधी वा सुशीलः वा भवेत्, मिसेस् पेन्थर्बी समानं प्रभावं प्राप्तुं प्रयत्नं कृतवतीसा लघुदुर्बलताः प्रकटयति स्म, सा पीडाकरस्थानानि प्रोत्साहयति स्म, सा उत्साहान् निरुत्साहयति स्म, सा वादे सामान्यतः सत्यं भवति स्म, वा, यदि असत्यं, सा कथंचित् स्वस्य प्रतिद्वन्द्विनं मूर्खं दुराग्रही प्रकटयति स्मसा भयानकानि कर्माणि वचनानि निर्व्याजे निर्दोषे प्रकारे करोति स्म वदति स्म, सा निर्व्याजानि निर्दोषाणि कर्माणि वचनानि भयानके प्रकारे करोति स्म वदति स्मसंक्षेपेण, तस्याः विषये स्त्रीणां सर्वसम्मतं निर्णयः आसीत् यत् सा अप्रियं आसीत्

मेजरस्य अपेक्षितं यत् पक्षग्रहणं नासीत्; वस्तुतः, मिसेस् पेन्थर्बीप्रति अन्यासां स्त्रीणां मध्ये अप्रियता मिलनस्य बन्धनम् आसीत्, तस्याः स्पष्टाः दुष्टाः प्रयत्नाः ये कलहं प्रज्वलयितुं विस्तारयितुं आसन् तैः एकाधिकं भयानकं मतभेदं शीघ्रं विलीनं जातम्; तस्याः सर्वाधिकः कष्टकरः गुणः आसीत् यत् सा स्वस्य प्रतिद्वन्द्विनां मनःस्थितिः नियन्त्रितं कर्तुं कष्टं भवति तस्मिन् काले सा अविचलितं शान्तं स्वरूपं सफलतया धारयति स्मसा स्वस्य सर्वाधिकं तीक्ष्णं वचनं नलिकामार्गनिर्देशकस्य स्वरेण कथयति स्म यत् अग्रिमं स्थानं ब्रम्प्टन् रोड् इतिमापितः, निरुत्साहः स्वरः यः जानाति यत् सः सत्यं वदति, परं यत् सः प्रकटयति तस्य तथ्ये सः पूर्णतः उदासीनः अस्ति

एकस्मिन् अवसरे मिसेस् वाल् ग्वेप्टन्, या सर्वाधिकं शान्तं स्वभावं प्राप्तवती आसीत्, स्वयं मुक्तं कृतवती, मिसेस् पेन्थर्बीप्रति तस्याः मतेः स्पष्टं सत्यं सारांशं दत्तवतीअस्य संचितशत्रुतायाः अप्रतिहतवातावरणस्य विषयः धैर्येण प्रतीक्षां कृतवती, ततः क्रोधितायाः लघ्व्याः स्त्रियाः प्रति शान्तं वचनं कथितवती

"अधुना, प्रिये मिसेस् ग्वेप्टन्, अहं तुभ्यं किमपि कथयितुं इच्छामि यत् अहं अन्तिमद्वित्रिमिनटेभ्यः कथयितुं इच्छामि, परं त्वया मां अवसरं दत्तम्; तव वामपार्श्वे केशपिनः पतनं भवतितव केशाः सूक्ष्माः सन्ति इति तुभ्यं केशपिनानां धारणे सर्वदा कष्टं भवति।"

"एतादृश्या स्त्रिया सह किं कर्तुं शक्यते?" इति मिसेस् वाल् सहानुभूतिपूर्णस्य श्रोतृसमूहस्य प्रति पश्चात् पृष्टवती

निश्चितं, ज्जी अस्य विघटनकारिप्रतिभायाः अप्रियतायाः विषये अनेकाः संकेतान् प्राप्तवान्तस्य भ्रातृपत्नी तस्याः अनेकानां अत्याचाराणां विषये तस्याः प्रति प्रत्यक्षं प्रश्नं कृतवतीज्जी बोलिवियायां भूकम्पदुर्घटनायां पूर्वतुर्किस्ताने फसलविफलतायां यथा अल्पं खेदं प्रदर्शयति तथा श्रुतवान्, ये घटनाः इत्या दूरस्थाः भवन्ति यत् जनः स्वयं वक्तुं शक्नोति यत् ताः घटिताः

"अस्या स्त्रियाः तस्य उपरि कश्चित् प्रभावः अस्ति," इति तस्य भ्रातृपत्नी अन्धकारेण अवदत्; "अथवा सा तस्य प्रदर्शनस्य वित्तीयसाहाय्यं करोति, तस्य तथ्ये अभिमानं करोति, अथवा, देवः निषेधतु, सः तस्याः प्रति कश्चित् विचित्रः मोहः प्राप्तवान् अस्तिपुरुषाः अत्यन्तं विचित्रान् रुचीन् गृह्णन्ति।"

विषयाः कदापि निश्चितं संकटं प्राप्नुवन्श्रीमती पेन्थर्बी, व्यक्तिगतापराधस्य स्रोतः, इतिविस्तृता आसीत् यत् कस्याश्चित् एकस्या महिलायाः पक्षे उत्थाय प्रकटयितुं यत् सा निश्चितं अन्यां सप्ताहं तस्याः सह गृहे निवसितुं इच्छति इति अभवत्यत् सर्वेषां दुःखं तत् कस्यचित् दुःखं भवतिअपराधस्य विशिष्टकृत्यानां विषये नोटानां तुलनायां नित्यं काचित् सान्त्वना आसीत्रेज्जी-स्य भ्रातृपत्नी गुप्तबन्धस्य अन्वेषणे अधिकं रुचिं प्राप्तवती यत् श्रीमती पेन्थर्बी-स्य दुष्कृत्यानां दीर्घसूच्याः निन्दां मन्दीकृतवान्सार्वजनिकरूपेण तस्याः प्रति तस्य व्यवहारात् अल्पं ज्ञातुं शक्यते स्म, किन्तु गोपनीयरूपेण तस्याः विरुद्धं यत् किमपि उक्तं तत् प्रति सः दृढतया अप्रभावितः एव आसीत्

श्रीमती पेन्थर्बी-स्य अप्रियतायाः एकमात्रव्यतिरिक्तं, गृहसमारोहस्य योजना प्रथमपरीक्षायां सफला आसीत्, तथा अन्यशीतकालीनसत्राय तस्याः पुनर्निर्माणे कोऽपि कठिनाई आसीत्एतत् घटितं यत् समारोहस्य बहवः महिलाः, द्वे त्रयः वा पुरुषाः एतस्मिन् अवसरे उपलब्धाः भविष्यन्ति, किन्तु रेज्जी स्वस्य योजनाः पूर्वं सुष्ठु निर्मितवान् आसीत् तथा प्रस्थानाय बहून् "नवरक्तान्" आरक्षितवान् आसीत्यदि किमपि, पूर्वापेक्षया अधिकः समारोहः भविष्यति

"अहं दुःखिता अस्मि यत् अहं एतत् शीतकालं सम्मिलितुं शक्नोमि," इति रेज्जी-स्य भ्रातृपत्नी अवदत्, "किन्तु अस्माभिः आयर्लेण्ड्-स्थितान् स्वबन्धून् गन्तव्यम्; अस्माभिः तान् बहुवारं विलम्बितवन्तःकः लज्जा! एतस्मिन् समये तव काश्चन समानाः महिलाः भविष्यन्ति।"

"श्रीमती पेन्थर्बी-व्यतिरिक्तम्," इति रेज्जी नम्रतया अवदत्

"श्रीमती पेन्थर्बी! निश्चयेन, रेज्जी, त्वं तां महिलां पुनः आनेतुं इतिमूर्खः भविष्यसि! सा सर्वासां महिलानां पृष्ठभागान् उत्तोलयिष्यति यथा एतस्मिन् समये अकरोत्कः एषः गूढः प्रभावः यः तव उपरि अस्ति?"

"सा अमूल्या अस्ति," इति रेज्जी अवदत्; "सा मम आधिकारिककलहकारिणी अस्ति।"

"त्वमकिम् अवदः?" इति तस्य भ्रातृपत्नी आश्चर्यचकिता अवदत्

"अहं तां गृहसमारोहे प्रवेशितवान् विशिष्टप्रयोजनाय यत् कलहाः विवादाः एकत्रीकृताः भवेयुः ये अन्यथा सर्वासु दिक्षु महिलानां मध्ये प्रादुर्भवेयुःअहं बहूनां मित्राणां सल्लाहानां चेतावनीं अपेक्षितवान् यत् अस्माभिः षण्मासान् निकटसहवासं निर्वाहयितुं शक्नुमः इति, अतः अहं चिन्तितवान् यत् श्रेष्ठं कार्यं तत् एकस्मिन् प्रक्रियायां स्थानीयीकर्तुं निर्जीवीकर्तुं इतिनिश्चयेन, अहं तस्याः महिलायाः प्रयोजनं सुष्ठु कृतवान्, तथा सा युष्माकं कस्यचित् ज्ञानं आसीत्, यूयं तस्याः वास्तविकं नाम अपि जानीथ, सा उपयोगिकारणाय स्वयं अप्रियां भवितुं चिन्तितवती।"

"त्वं वदसि यत् सा सर्वदा ज्ञातवती आसीत्?"

"निश्चयेन सा आसीत्, तथा एकद्वयौ पुरुषौ अपि, अतः सा पृष्ठभूमौ अस्माभिः सह उत्तमं हास्यं कर्तुं शक्तवती यदा सा किमपि विशेषरूपेण अत्याचारं कृतवतीतथा सा वास्तवेन आनन्दितवतीयूयं चिन्तयितुं शक्नुथ यत् सा एकस्याः कलहप्रियपरिवारस्य दरिद्रसम्बन्धिनी स्थितौ अस्ति, तथा तस्याः जीवनं बहुधा अन्येषां कलहानां शमने व्यतीतम् अस्तियूयं कल्पयितुं शक्नुथ यत् सर्वासां महिलानां प्रति पूर्णतया क्रोधजनकानि वचनानि कर्माणि कर्तुं गन्तुं शान्तेः कारणाय सर्वत्र स्वागतं विश्रामं प्राप्तवती।"

"अहं मन्ये यत् त्वं सर्वेषु लोकेषु सर्वाधिकं घृणितः असि," इति रेज्जी-स्य भ्रातृपत्नी अवदत्यत् निश्चितरूपेण सत्यं आसीत्; कस्यचित् अपेक्षया, सा श्रीमती पेन्थर्बी- अधिकं नापसंतवतीतस्याः महिलायाः कारणात् कति कलहाः नष्टाः इति गणयितुं अशक्यम् आसीत्


Project Gutenberg. 1919CC0/PD. No rights reserved