॥ ॐ श्री गणपतये नमः ॥

पूर्वसूचितम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अलेथिया डेब्चान्स एकस्याः रेलयानस्य शून्यायाः यानस्य कोणे उपविष्टा, शरीरेण सुखिनी, मनसा किञ्चित् भीतासा स्वस्य पूर्वजीवनस्य एकान्तस्य स्थिरतायाः तुलनायां महत्त्वपूर्णं सामाजिकं साहसं आरब्धवतीअष्टाविंशतिवर्षीया सा स्वस्य मातुलान्याः गृहे वेब्लेहिन्टन्-ग्रामे दैनिकजीवनस्य घटनाभ्यः अधिकं किमपि स्मरति, यत् ग्रामः देशस्य नगरात् सार्धचतुःकोशदूरे, आधुनिककालात् सार्धशताब्दीदूरे अस्तितेषां पार्श्ववर्तिनः वृद्धाः अल्पाश्च आसन्, सामाजिकसम्पर्काय प्रवृत्ताः, किन्तु रोगकाले सहायकाः वा सभ्यसहानुभूतिपूर्णाः आसन्सामान्यप्रकारस्य समाचारपत्राणि दुर्लभानि आसन्; यानि अलेथिया नियमितरूपेण पश्यति स्म, तानि केवलं धर्माय वा कुक्कुटपालनाय समर्पितानि आसन्, राजनीतिविश्वः तस्याः अनवगतः अनन्वेषितः प्रदेशः आसीत्सामान्यजीवनविषये तस्याः विचाराः लोकप्रियसभ्यकथाकाराणां माध्यमेन प्राप्ताः, तस्याः मातुलान्या, पुरोहितेन, मातुलान्याः गृहपालिकया प्रदत्तज्ञानेन परिवर्तिताः वा बलवत्तराः कृताःइदानीं तस्याः एकोनत्रिंशतितमे वर्षे, मातुलान्याः मृत्युः तां सम्पत्त्या सम्पन्नां, किन्तु बन्धुजनानां मानवसाहचर्यस्य विषये किञ्चित् एकाकिनीं कृतवतीतस्याः किञ्चित् सपत्नीयाः आसन्, ये मैत्रीपूर्णाः, किन्तु विरलाः, पत्रव्यवहारेण तया सह सम्बद्धाः आसन्, किन्तु ते स्थायित्वेन लङ्काद्वीपे निवसन्ति स्म, यस्य विषये सा अल्पं जानाति स्म, मिशनरीगीतस्य आश्वासनातिरिक्तं यत् तत्र मानवतत्त्वं नीचम् आसीत्, अतः ते तस्याः तात्कालिकोपयोगिनः आसन्अन्याः सपत्नीयाः अपि आसन्, सम्बन्धेन दूरस्थाः, किन्तु भूगोलेन तावत् दूरस्थाः, यत् ते मिडलैण्ड्स्-प्रदेशे कुत्रचित् निवसन्ति स्मसा तान् कदाचित् अपि मिलितवती इति स्मरति स्म, किन्तु गतत्रिचतुर्वर्षेषु एकद्विवारं ते सभ्यतया इच्छां व्यक्तवन्तः यत् सा तान् द्रष्टुं गच्छेत्; ते तस्याः मातुलान्याः दुर्बलस्वास्थ्येन तस्याः आमन्त्रणं स्वीकर्तुं असमर्थायाः तथ्येन अतिशयेन खिन्नाः आसन्तस्याः मातुलान्याः मृत्युप्रसंगे आगतं सान्त्वनापत्रं अस्पष्टां आशां समाविष्टवत् यत् अलेथिया समीपभविष्यत्काले स्वस्य सपत्नीयैः सह किञ्चित् दिनानि यापयेत्, अनेकविचारैः अनेकसंशयैः पश्चात् सा निश्चितदिनाङ्के स्वस्य अतिथिरूपेण आगमनं प्रस्तावयितुं लिखितवतीकुटुम्बं, सा निश्चयेन चिन्तितवती, बृहत् आसीत्; द्वे कन्ये विवाहिते दूरे आस्ताम्, केवलं वृद्धा श्रीमती ब्लडवार्ड् तस्याः पुत्रः बर्टः गृहे आस्ताम्श्रीमती ब्लडवार्ड् किञ्चित् रोगिणी आसीत्, बर्टः युवकः आसीत् यःक्सफर्ड्-विश्वविद्यालये पठितवान्, संसदं गन्तुं प्रवृत्तः आसीत्ततः अधिकं अलेथियायाः सूचना गच्छति स्म; तस्याः कल्पना, उपन्यासेषु मिलितजनानां विषये तस्याः विस्तृतज्ञाने आधारिता, शून्यस्थानानि पूरयितुं आवश्यकता आसीत्माता स्थापयितुं कठिना आसीत्; सा अत्यधिकसौम्यवृद्धा भवेत्, स्वस्य दुर्बलस्वास्थ्यं अनाक्रोशेन धैर्येण वहन्ती, उद्यानपालकस्य बालकाय मधुरं वचनं, आगन्तुकाय प्रसन्नं स्मितं ददाति, अथवा सा शीतला क्रुद्धा भवेत्, यस्याः नेत्रे गिम्लेट्-इव भिन्दन्ति, स्वस्य पुत्रस्य प्रति अविवेकपूर्णं भक्तिं धरतिअलेथियायाः कल्पना तां उत्तरदृष्टिं प्रति प्रवृत्तां करोति स्मबर्टः अधिकं समस्यायाः आसीत्तस्य वर्गीकरणे विचारणीयाः त्रयः प्रमुखाः पुरुषत्वप्रकाराः आसन्; ह्यूगोः, यः बलवान् सदाचारी सुन्दरश्च आसीत्, दुर्लभः प्रकारः, बहुधा मिलति स्म; सर् जास्परः, यः अत्यन्तं नीचः निर्लज्जश्च आसीत्, नेविल् , यः हृदयेन वास्तविकः दुष्टः आसीत्, किन्तु दुर्बलं मुखं धरति स्म, सामान्यतया द्वयोः सदाचारिण्योः स्त्रियोः जीवनकार्यं स्वीकरोति स्म येन सः अन्तिमविपत्तेः दूरे स्थातुं शक्नोति स्मसम्भाव्यं, अलेथिया चिन्तितवती, यत् बर्टः अन्तिमवर्गे आगच्छति स्म, यस्मिन् स्थितौ सा निश्चितरूपेण एकद्वयोः उत्तमयोः स्त्रियोः साहचर्यं प्राप्नोति स्म, अनिच्छनीयाः साहसिकाः वा अविवेकपूर्णं प्रशंसान्वेषिण्यः विवाहिताः स्त्रियः द्रष्टुं शक्नोति स्मएतत् सर्वं रोमाञ्चकरं दृश्यम् आसीत्, अज्ञातमानवाणां अनन्वेषितविश्वे अचानकं प्रवेशः, अलेथिया इच्छति स्म यत् सा पुरोहितं स्वसहितं नेतुं शक्नुयात्; सा तु धनिका वा महत्त्वपूर्णा आसीत् येन सा चाप्लेन्-सह यात्रां कर्तुं शक्नुयात्, यथा मार्क्विस्फ् य्स्टन्क्ल्यूः स्वस्य पठिते उपन्यासे सर्वदा करोति स्म, अतः सा ज्ञातवती यत् एतादृशः प्रक्रिया असम्भवा आसीत्

रेलयानं यत् अलेथियां स्वस्य गन्तव्यं प्रति वहति स्म, स्थानीयं आसीत्, मार्गपार्श्वस्थानस्य अभ्यासेन बलवत् विकसितम्अधिकांशेषु स्थानेषु कोऽपि रेलयानं प्रवेष्टुं वा त्यक्तुं इच्छति स्म , किन्तु एकस्मिन् स्थाने प्लेट्फर्मे किञ्चित् बाजारजनाः आसन्, द्वौ पुरुषौ, कृषकस्य वा लघुगोविक्रेतुः वर्गस्य, अलेथियायाः यानं प्रविष्टवन्तौस्पष्टतया ते दिनस्य व्यापारस्य पश्चात् मिलितवन्तौ, तेषां संवादः स्वास्थ्यस्य, कुटुम्बस्य, पशुसम्पत्तेः, इत्यादिविषयेण लघुसौहार्दपूर्णप्रश्नानां शीघ्रविनिमयेन, वातावरणस्य किञ्चित् गुण्डनवचनैः आसीत्किन्तु अचानकं तेषां वार्ता नाटकीयरूपेण रोचकं मार्गं गृह्णाति स्म, अलेथिया विस्फारितनेत्रेण श्रुत्वा स्थितवती

"बर्ट् ब्लडवार्ड्-महोदयस्य विषये किं मन्यसे, हं?"

तस्य प्रश्ने किञ्चित् तिरस्कारपूर्णः स्वरः आसीत्

"बर्ट् ब्लडवार्ड्? पूर्णतः नीचः, एतत् एव सःकस्यचित् सभ्यपुरुषस्य मुखं द्रष्टुं लज्जितः भवेत्अस्मान् प्रतिनिधितुं संसदं प्रेषयितुंनहि! सः दरिद्रस्य अन्तिमं शिलिङ्गं अपहरेत्, सः करोति स्म।"

"आम्, सः करोति स्मअस्माकं मतानि प्राप्तुं मिथ्यावचनानि वदति, एतत् एव सः इच्छति, तं शपथं ददातुकिम् आर्गस् तं प्रदर्शितवान् इति दृष्टवान्? सम्यक् प्रकटितवान्, नितम्बं ऊरुं , अहं तुभ्यं वदामि।"

एवं ते तेषां निर्दयनिन्दायां धावन्ति स्मनास्ति सन्देहः यत् ते अलेथियायाः सपत्नीयं भाव्यं अतिथिगृहस्थं प्रति उद्दिश्य वदन्ति स्म; संसदीयप्रत्याशित्वस्य उल्लेखः तत् निश्चितं करोति स्मकिं बर्ट् ब्लडवार्डः कृतवान्, कः प्रकारः पुरुषः भवेत्, यत् जनाः तं स्पष्टनिन्दया वदेयुः?

"सः शोल्फर्डे ह्यः निन्दितः आसीत्," एकः वक्ता अवदत्

निन्दितः! किम् एतावत् आगतम्? बर्ट् ब्लडवार्डस्य पार्श्ववर्तिनः परिचिताः तं तिरस्कारेण निन्दन्ति इति विचारे किञ्चित् बाइबलीयनाटकीयता आसीत्र्ड् हेरेवार्ड् स्ट्रैङ्लाथः निन्दितः आसीत्, इदानीं अलेथिया चिन्तयति स्म, मैटर्बी टावर्स्-अष्टमाध्याये, वेस्लेयन्-बाजारं उद्घाटयन्, यतः सः संशयितः आसीत् (अन्यायेन, पश्चात् ज्ञातम्) यत् सः जर्मनशिक्षिकां मारितवान्टेन्टेड् गिनीज्-इति रोपर् स्क्वेन्डर्बी योग्यरूपेण निन्दितः आसीत्, कीक्लबस्य सोपानेषु, यतः सः प्रतिद्वन्द्विनः स्वामिने मिथ्यातारं प्रदत्तवान्, यत् स्वस्य मातुः मृत्योः मिथ्यासमाचारं समाविष्टवत्, महत्त्वपूर्णधावनस्य आरम्भात् पूर्वं, एवं स्वस्य प्रतिद्वन्द्विनः अश्वस्य निवृत्तिं सुनिश्चितं कृतवान्शान्तसैक्सनरक्ते इङ्ग्लेण्डे जनाः स्वस्य भावनाः लघुतया बलवत्कारणं विना प्रदर्शयन्ति स्मकः प्रकारः दुष्कृतकर्ता बर्ट् ब्लडवार्डः आसीत्?

यानं किञ्चित्क्षणं अन्यस्मिन् लघुस्थानके स्थगितम्, तौ द्वौ पुरुषौ बहिरागतौतयोः एकः स्वपृष्ठे अर्गस् इति स्थानीयपत्रिकायाः प्रतिलिपिं त्यक्तवान्, यस्यां सः उल्लेखं कृतवान् आसीत्अलेथिया तां आक्रम्य पठितुं प्रयत्नं कृतवती, यतः सा सभ्यसाहित्यिकसमर्थनं प्राप्तुं आशां कृतवती, यत् एते कृषकपुरुषाः स्वकीये सरले सत्यभाषणे निन्दां कृतवन्तःसा बहु दूरं पठितवती; "श्रीमान् बर्ट ब्लडवार्ड, स्वङ्करः," इति पत्रिकायाः एकस्य प्रधानलेखस्य शीर्षकम् आसीत्सा जानाति स्म यत् स्वङ्करः कः, सम्भवतः असा कश्चन अनिर्वचनीयः नृशंसतायाः प्रकारः, परं सा लेखस्य प्रथमकतिपयवाक्येषु पठितवती यत् तस्याः भ्रातृव्यः बर्टः, यस्य गृहे सा निवासं करिष्यति, सः निर्लज्जः, नीतिहीनः, नीचबुद्धिः, तथापि चतुरः, यः स्वस्य सहयोगिभिः सह देशस्य बहुतरं दुःखं, रोगं, दारिद्र्यं, अज्ञानं उत्पादितवान् इति; कदापि, एकद्वयोः निन्दापरकाणां भजनानां विना, येषां सा सदैव अतिशयोक्तिपूर्णप्राच्यकल्पनायाः भावेन लिखितानि इति मन्यते स्म, सा एतादृशं मानवस्य आरोपं पठितवतीएषः राक्षसः डेरेल्टनस्थानके कतिपयक्षणेषु एव तां मिलिष्यतिसा तं तत्क्षणं ज्ञास्यति; तस्य कृष्णाः भ्रूकुटयः, तीव्रं, गुप्तं दृष्टिपातं, उपहासपूर्णं, अप्रियं स्मितं भविष्यति, यत् सर्वदा सर् जास्परस्य लोके विशेषितं भवतिपलायनाय अतीव विलम्बः; सा बाह्यशान्त्या तं मिलितुं स्वयं प्रेरयितुं बाध्याभवत्

तस्याः महान् आघातः अभवत् यत् बर्टः गौरः, चपटनासिकः, हर्षितनेत्रः, बालकवत् व्यवहारः आसीत्। "बालकस्य वेषे सर्पः," इति तस्याः स्वकीयः टिप्पणी आसीत्; दयालुः संयोगः तं तस्याः समक्षं तस्य वास्तविकरूपेण प्रकटितवान्

स्थानकात् दूरं गच्छन्तौ तौ एकः विलासी दृष्टिः श्रमिकवर्गस्य पुरुषः स्वस्य टोपीं मैत्रीपूर्णं सलामं कृत्वा अचालयत्। "भवते शुभं भवतु, श्रीमन् ब्लडवार्ड," इति सः अक्रोशत्; "भवान् शीर्षे आगमिष्यति! वयं पुरातनं चोभमस्य ग्रीवां भङ्क्ष्यामः।"

"सः पुरुषः कः आसीत्?" इति अलेथिया शीघ्रं पृष्टवती

"अहो, मम एकः समर्थकः," इति बर्टः हसित्वा उक्तवान्; "किञ्चित् अवैधशिकारी, किञ्चित् मद्यालयलोलुपः, परं सः सम्यक् पक्षे अस्ति।"

एते एव तादृशाः सहयोगिनः यैः सह बर्ट ब्लडवार्डः संगच्छति इति अलेथिया चिन्तितवती

"सः यं पुरातनं चोभम इति उक्तवान्, सः कः?" इति सा पृष्टवती

"सर् चोभम, यः मम विरोधं करोति," इति बर्टः उत्तरितवान्; "तस्य गृहं तत्र दक्षिणे वृक्षेषु अस्ति।"

ततः एकः धर्मात्मा पुरुषः, सम्भवतः ह्यूगो इव चरित्रे, यः दुष्कर्मिणं तस्य दुष्टजीवने बाधां कुर्वन् प्रतिरोधं करोति, तस्य ग्रीवां भङ्क्तुं घोरः षड्यन्त्रः प्रचलति! सम्भवतः प्रयत्नः अग्रे कतिपयघण्टेषु क्रियतेतं निश्चितं सावधानं कर्तव्यम्अलेथिया स्मरति स्म यत् लेडी सिल्विया ब्रूमगेट्, नैट्शेड कोर्ट् इति ग्रन्थे, स्वस्य अश्वेन धाविता इति अभिनयं कृत्वा एकस्य संकटग्रस्तस्य ग्रामस्य प्रमुखस्य गृहस्य सम्मुखद्वारं प्रति गतवती, तस्य कर्णे सावधानं कृतवती यत् तं घोरहत्यायाः शिकारात् रक्षितवतीसा चिन्तयति स्म यत् स्थिरः अश्वः अस्ति किं इति, यं सा एकाकिनी आरोहितुं अनुमतिं प्राप्स्यतिसम्भावना आसीत् यत् सा दृष्टा भविष्यतिबर्टः तस्याः पृष्ठतः धावित्वा तस्याः लगामं गृह्णीयात् यदा सा सर् नस्य द्वारेषु प्रविशति

ग्राममार्गे यान् पुरुषान् तौ अतिक्रान्तौ, ते तौ प्रति अतीव मैत्रीपूर्णं दृष्टिं दत्तवन्तः, अलेथिया चिन्तितवती यत् सा गुप्तं फुफकारं श्रुतवती; क्षणान्तरे तौ एकं संदेशवाहकं साइकिलं चालयन्तं दृष्टवन्तौतस्य प्रसन्नं मुखं, सुव्यवस्थितं केशं, स्वच्छं वस्त्रं आसीत् यत् निर्मलं अन्तःकरणं सुशीलां मातरं सूचयतिसः यानस्य अधिवासिनः प्रति साक्षात् दृष्ट्वा, तान् अतिक्रम्य, स्वस्य स्पष्टं बालकस्वरे गीतं गीतवान्:

"वयं बी ब्लडवार्डं कषायसेवफलवृक्षे लम्बयिष्यामः।"

बर्टः केवलं हसितवान्एवं सः स्वस्य सहमानवानां निन्दां निर्णयं गृह्णातिसः स्वस्य निर्लज्जदुराचारेण तान् निराशां प्रति प्रेरितवान् यावत् ते तं हिंसकमृत्युं प्रति प्रकटं वदन्ति, सः हसति

श्रीमती ब्लडवार्डः अलेथियायाः संशयस्य प्रकारस्य आसीत्, तनुओष्ठी, शीतलनेत्रा, स्पष्टं स्वस्य निरर्थकपुत्रे अनुरक्तातस्याः कुतः अपि साहाय्यं प्राप्स्यतेअलेथिया तस्याः रात्रौ द्वारं तालाबद्धं कृतवती, तस्याः सम्मुखे एतावत् फर्निचरस्य प्राचीरं स्थापितवती यत् सेविका प्रातःकाले चायं सह प्रवेशं कर्तुं अतीव कष्टं प्राप्तवती

प्रातराशानन्तरं अलेथिया, दूरस्थं गुलाबोद्यानं द्रष्टुं इति बहानेन, पूर्वसायंकाले यं ग्रामं तौ अतिक्रान्तौ, तत्र गतवतीसा स्मरति स्म यत् बर्टः तस्यै सार्वजनिकपठनकक्षं दर्शितवान्, अत्र सा चिन्तितवती यत् सा सर् चोभमं, अथवा कञ्चन यः तं सुज्ञात्वा तस्य संदेशं वहिष्यति, मिलिष्यतिसा प्रविष्टा यदा कक्षः शून्यः आसीत्; ग्राफिक् इति द्वादशदिनपुरातनं, पंच् इति अधिकपुरातनं, एकद्वे स्थानीयपत्रिके मध्यमे मेजे स्थिते आस्ताम्; अन्ये मेजाः बहुधा चतुरङ्गदावाटुबोर्डैः, चतुरङ्गदावाटुमणिभिः पूर्णाः आसन्सा निरुत्साहेन एकां पत्रिकां, सेन्टिनल् इति, गृहीत्वा तस्याः विषयान् अवलोकितवतीसहसा सा चकिता, श्वासरहितं ध्यानेन एकं प्रमुखं मुद्रितलेखं पठितुं आरब्धवती, यस्य शीर्षकम् आसीत् "सर् चोभम इत्यस्मिन् किञ्चित् प्रकाशः।" तस्याः मुखात् वर्णः अपगतः, भीतनिराशायाः दृष्टिः तस्याः नेत्रेषु प्रविष्टायस्मिन् अपि उपन्यासे सा पठितवती, तत्र कदापि एतादृशं स्थितिं दृष्टवती यत्र एका निरीहा युवती एतादृशं स्थितिं प्रति सम्मुखीभवतिसर् , तस्याः कल्पनायाः ह्यूगो, यदि किमपि, बर्ट ब्लडवार्डात् अधिकं दुराचारी नीचः आसीत्सः कृपणः, टालमटोलकर्ता, स्वदेशस्य हितेषु उदासीनः, छली, यः सर्वदा स्वस्य वचनं भङ्क्ति, यः स्वस्य सहयोगिभिः सह देशस्य बहुतरं दारिद्र्यं, दुःखं, अपराधं, राष्ट्रीयअधःपतनं उत्पादितवान्सः अपि संसदस्य उम्मेद्वारः आसीत्, इति प्रतीयते, यतः अस्मिन् विशेषप्रदेशे एकमेव स्थानं अस्ति, अतः स्पष्टं यत् बर्टस्य वा सर् नस्य वा सफलता अन्यस्य महत्त्वाकाङ्क्षायाः बाधां करिष्यति, अतः निस्सन्देहं एतयोः सजातीयात्मनोः मध्ये प्रतिस्पर्धा शत्रुता एकः स्वस्य शत्रुं मारयितुं प्रयत्नं करोति, अन्यः स्पष्टं स्वस्य समर्थकान् "लिञ्चविधेः" प्रति प्रेरयितुं प्रयत्नं करोतिएतत् सर्वं यत् निर्विरोधनिर्वाचनं भवेत्, यत् एकः वा अन्यः वा उम्मेद्वारः संसदं प्रति मधुरवाक्यैः, हृदये रक्तं सह प्रविशेत्किं पुरुषाः एवं नीचाः भवन्ति?

"अहं तत्क्षणं वेब्लिहिन्टन् प्रति गन्तव्यं," इति अलेथिया मध्याह्नभोजनसमये तस्याः आश्चर्यचकितां गृहस्वामिनीं सूचितवती; "मम एकं तारं प्राप्तम्एकः मित्रः अतीव गम्भीररूपेण रुग्णः अस्ति, अहं आहूता अस्मि।"

मिथ्यावचनानि रचयितुं अतीव भयंकरं आसीत्, परं तस्य छत्रस्य अधः अन्यां रात्रिं यापयितुं अधिकं भयंकरं भविष्यति

अलेथिया इदानीं उपन्यासान् अधिकं प्रशंसया पठतिसा स्वयं वेब्लिहिन्टन् बहिः लोके अस्ति, यत्र महान्तः पापविलासिनां नाटकाः निरन्तरं प्रचलन्तिसा तस्मात् निर्व्यथं निर्गतवती, परं किं भवेत् यदि सा सर् चोभमं द्रष्टुं तस्य संकटं सावधानं कर्तुं अज्ञाता गच्छेत्? किं वस्तुतः! सा स्थानीयपत्रिकायाः निर्भयस्पष्टवचनेन रक्षिता अभवत्


Project Gutenberg. 1919CC0/PD. No rights reserved