॥ ॐ श्री गणपतये नमः ॥

शान्तेः क्रीडनकानिकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

"हार्वे," इति एलीनोर बोपे अवदत्, स्वभ्रात्रे लण्डनस्य प्रातःकालीनपत्रस्य एकं छेदनं दत्त्वा, "कृपया बालकानां क्रीडनकानां विषये इदं पठतु; अस्माकं किञ्चित् विचारं प्रभावस्य शिक्षणस्य विषये अत्यन्तं समर्थयति।"

"राष्ट्रियशान्तिपरिषदः दृष्ट्या," इति छेदनं प्रचलितम्, "युद्धस्य सैनिकानां पल्टनाः, तोपानां बैटर्यः, 'ड्रेडनौट्स्' इति वायुसेनानां दलानि अस्माकं बालकानां समक्षं प्रस्तुतुं गम्भीराः आक्षेपाः सन्तिपरिषदः स्वीकरोति यत् बालकाः स्वभावतः युद्धं युद्धस्य सर्वं साजसज्जां प्रेमन्ति... किन्तु एतत् कारणं नास्ति यत् तेषां आदिमप्रवृत्तीनां प्रोत्साहनं कुर्वन्तु, कदाचित् स्थायीरूपं दद्युःबालकल्याणप्रदर्शनस्य उद्घाटनं त्रयः सप्ताहानां अनन्तरं ओलम्पियायां भविष्यति, यत्र शान्तिपरिषदः मातापितृभ्यः 'शान्तिक्रीडनकानां' प्रदर्शनस्य रूपेण एकं वैकल्पिकं सुझावं दास्यतिहेगस्य शान्तिमहलस्य विशेषरूपेण चित्रितं प्रतिनिधित्वं समक्षे, लघुसैनिकाः , किन्तु लघुनागरिकाः, तोपाः , किन्तु हलाः उद्योगस्य साधनानि समूहीकृतानि भविष्यन्ति... आशा यत् निर्मातारः प्रदर्शनात् संकेतं गृह्णीयुः, यत् क्रीडनकदुकानेषु फलं दास्यति।"

"विचारः निश्चयेन रोचकः अत्यन्तं हितकरश्च अस्ति," इति हार्वे अवदत्; "किम् एतत् व्यवहारे सफलं भविष्यति—"

"अस्माभिः प्रयत्नः करणीयः," इति स्वभगिनी अवदत्; "त्वं ईस्टरसमये अस्मान् आगमिष्यसि, त्वं सदैव बालकानां कृते किञ्चित् क्रीडनकानि आनयसि, अतः एषः उत्तमः अवसरः भविष्यति यत् त्वं नूतनं प्रयोगं आरभेथाःदुकानेषु भ्रमित्वा कानिचित् लघुक्रीडनकानि नमूनानि क्रीणीहि यानि नागरिकजीवने शान्तिपूर्णपक्षेषु विशेषसम्बन्धं धरन्तिनिश्चयेन त्वं बालकानां कृते क्रीडनकानि व्याख्यातव्यानि नूतनविचारे तेषां रुचिं जनयितव्याःखेदः अस्ति यत् 'एड्रियानोपलस्य घेरा' इति क्रीडनकं, यत् तेषां पितृव्यश्रीमती सुसन् प्रेषितवती, तस्य कस्यचित् व्याख्यानस्य आवश्यकता नासीत्; ते सर्वाणि वेशभूषाणि ध्वजांश्च जानन्ति स्म, यहांकिंचित् सम्बन्धितसेनापतीनां नामानि अपि, यदा एकदा तेषां कठोरतमं भाषणं श्रुतवती तदा ते अवदन् यत् एतानि बुल्गारियायाः आदेशशब्दाः आसन्; निश्चयेन एतत् भवितुं शक्यते, किन्तु यद्यपि अहं तेषां क्रीडनकं दूरं नीतवतीअधुना अहं तव ईस्टरदानानां प्रतीक्षां करिष्यामि यत् बालकानां मनसां नूतनं प्रेरणां दिशां दास्यति; एरिकः एकादशवर्षीयः नास्ति, बर्टी नववर्षीयः अर्धं , अतः ते वास्तवं प्रभावनीयवयसि सन्ति।"

"आदिमप्रवृत्तिः विचारणीया अस्ति, त्वं जानासि," इति हार्वे संशयेन अवदत्, "आनुवंशिकप्रवृत्तयः अपितेषां एकः महापितामहः इङ्कर्मन् युद्धे अत्यन्तं असहिष्णुतया युद्धं कृतवान्सः विशेषतः प्रेषणेषु उल्लिखितः, अहं मन्येतेषां महापितामहः महान् सुधारणाविधेयः पारितः सन् स्वस्य व्हिग् पडोसिनां उष्णगृहानि सर्वाणि भग्नवान्तथापि, यथा त्वं वदसि, ते प्रभावनीयवयसि सन्तिअहं मम श्रेष्ठं करिष्यामि।"

ईस्टरशनिवासरे हार्वे बोपे स्वस्य भ्रातृपुत्राणां प्रतीक्षादृष्टीनां अधः एकं विशालं लालं कार्डबोर्डपेटिकां उद्घाटितवान्। "तव पितृव्यः तुभ्यं नूतनतमं क्रीडनकं आनीतवान्," इति एलीनोर प्रभावपूर्णं अवदत्, तरुणानां प्रतीक्षा आल्बानियासैनिकानां सोमालीउष्ट्रसेनायाः मध्ये चिन्तापूर्वकं विभक्ता आसीत्एरिकः उत्तरस्य संभावनायाः पक्षे उत्साहितः आसीत्। "अश्वारूढाः अरबाः भविष्यन्ति," इति सः क्षिप्रं अवदत्; "आल्बानियाः मनोहराः वेशभूषाः धरन्ति, ते सर्वदिनं युद्धं कुर्वन्ति, सर्वरात्रिं , यदा चन्द्रः अस्ति, किन्तु देशः शिलामयः अस्ति, अतः तेषां अश्वसेना नास्ति।"

पेटिकायाः आवरणं निष्कासितं सति दृष्टिपथं प्रथमं प्राप्तवन्तः किञ्चित् सङ्कुचितपत्राणि; सर्वोत्तमानि क्रीडनकानि सदैव एवं प्रारभन्तेहार्वे उपरितनं स्तरं पृष्ठतः प्रेरितवान् एकं चतुष्कोणं, अत्यन्तं निराकारं भवनं निष्कासितवान्

"एतत् दुर्गः अस्ति!" इति बर्टी उच्चैः अवदत्

", एतत् आल्बानियायाः म्प्रेट् इति राज्ञः महलः अस्ति," इति एरिकः स्वस्य विदेशी उपाधेः ज्ञानेन अत्यन्तं गर्वितः अवदत्; "अस्य कोऽपि गवाक्षाः सन्ति, पश्यतु, यत् पथिकाः राजपरिवारस्य अन्तः प्रविश्य गोलिकां प्रक्षेप्तुं शक्नुवन्ति।"

"एतत् नगरस्य धूलिपात्रं अस्ति," इति हार्वे शीघ्रं अवदत्; "पश्यतु, नगरस्य सर्वं कचरं अत्र संगृहीतं भवति, यत् चतुर्दिक्षु पतित्वा नागरिकानां स्वास्थ्यं हिनस्ति।"

एकस्मिन् भयानके मौने सः काले वस्त्रे धृतवान् एकं लघु सीसस्य पुरुषस्य प्रतिमां निष्कासितवान्

"एषः," इति सः अवदत्, "एकः विशिष्टः नागरिकः, स्टुअर्ट मिल्सः राजनीतिकार्थशास्त्रे प्रमाणभूतः आसीत्।"

"किमर्थम्?" इति बर्टी अपृच्छत्

"सः इच्छति स्म यत् सः भवेत्; सः मन्यते स्म यत् एतत् उपयोगी वस्तु अस्ति।"

बर्टी एकं अभिव्यक्तिपूर्णं ग्रन्थं दत्तवान्, यत् स्वस्य मतं व्यक्तितवान् यत् रुचीनां विषये कोऽपि लेखा नास्ति

अन्यत् चतुष्कोणं भवनं निष्कासितम्, इदानीं गवाक्षैः धूमनालिकाभिः सह

"युवतीनां ख्रीष्टीयसंघस्य मान्चेस्टरशाखायाः नमूना," इति हार्वे अवदत्

"किम् अत्र सिंहाः सन्ति?" इति एरिकः आशापूर्वकं अपृच्छत्सः रोमनइतिहासं पठितवान् आसीत् मन्यते स्म यत् यत्र ख्रीष्टीयाः लभ्यन्ते तत्र किञ्चित् सिंहान् अपेक्षितुं युक्तम्

"सिंहाः सन्ति," इति हार्वे अवदत्। "अत्र अन्यः नागरिकः, बर्ट रेक्स्, रविवारविद्यालयानां संस्थापकः, अत्र नगरस्य प्रक्षालनगृहस्य नमूनाएतानि लघुवृत्ताकाराणि वस्तूनि स्वास्थ्यकरपाकगृहे पक्वाः रोटिकाःएषः सीसस्य प्रतिमा स्वास्थ्यनिरीक्षकः, एषः जिलापरिषदस्य सदस्यः, एषः स्थानीयशासनमण्डलस्य अधिकारी।"

"सः किं करोति?" इति एरिकः क्लान्तेन अवदत्

"सः स्वविभागस्य सम्बद्धानि वस्तूनि पश्यति," इति हार्वे अवदत्। "एषः छिद्रयुक्तः पेटिका मतपेटिकानिर्वाचनसमये मतानि अत्र निक्षिप्यन्ते।"

"अन्यसमये किं निक्षिप्यते?" इति बर्टी अपृच्छत्

"किमपि अत्र उद्योगस्य साधनानि, एकः चक्रयानं एकः खनित्रं , अहं मन्ये एतानि प्-स्तम्भानां कृते अभिप्रेतानिएतत् मधुमक्षिकाकोषस्य नमूना, एतत् वायुसंचारकः, मलनालीनां वायुसंचारायएतत् अन्यत् नगरस्य धूलिपात्रं प्रतिभाति, एतत् कलाविद्यालयस्य सार्वजनिकग्रन्थालयस्य नमूनाएषः लघुसीसस्य प्रतिमा श्रीमती हेमन्स्, कवयित्री, एषः रोलाण्ड् हिल्, यः पेनीडाकप्रणालीं प्रवर्तितवान्एषः सर् न् हर्शेल्, प्रख्यातः ज्योतिषी।"

"अस्माभिः एतैः नागरिकप्रतिमाभिः सह क्रीडितव्यम्?" इति एरिकः अपृच्छत्

"निश्चयेन," इति हार्वे अवदत्, "एतानि क्रीडनकानि; एतैः क्रीडितव्यम्।"

"कथम्?"

एतत् किञ्चित् कठिनं प्रश्नम् आसीत्। "त्वं तयोः द्वयोः संसदि एकं स्थानं प्रतिस्पर्धां कर्तुं शक्नोषि," इति हार्वे अवदत्, "निर्वाचनं कर्तुं—"

"सडकाण्डैः, मुक्तयुद्धैः, अत्यन्तं बहूनि भग्नशिरांसि !" इति एरिकः उच्चैः अवदत्

"नासिकाः सर्वाः रुधिरस्राविण्यः सर्वे यावत् शक्यं मत्ताः," इति बर्टी अनुकृतवान्, यः होगार्थस्य एकस्य चित्रस्य सावधानतया अध्ययनं कृतवान् आसीत्

"तादृशं किमपि ," इति हार्वे अवदत्, "तादृशं किमपि मतानि मतपेटिकायां निक्षिप्यन्ते, महापौरः तानि गणयिष्यतिसः वदिष्यति यत् कः अधिकानि मतानि प्राप्तवान्, अनन्तरं द्वौ उम्मीदवारौ तं अध्यक्षतायाः कृते धन्यवादं दास्यतः, प्रत्येकः वदिष्यति यत् प्रतिस्पर्धा सर्वदा सुखदतमेन सरलतमेन प्रकारेण संचालिता, ते परस्परं सम्मानस्य अभिव्यक्तिभिः विभज्यन्तेएषः तुभ्यं बालकाभ्यां क्रीडितुं रोचकः खेलःअहं यदा बालकः आसम् तदा एतादृशानि क्रीडनकानि प्राप्तवान्।"

"अहं मन्ये यत् अस्माभिः एतैः सह अधुना क्रीडितुं ," इति एरिकः स्वपितृव्यस्य दर्शितस्य उत्साहस्य अत्यन्तं अभावेन अवदत्; "अहं मन्ये यत् अस्माभिः स्वस्य अवकाशकार्यस्य किञ्चित् कर्तव्यम्इदानीं इतिहासः; अस्माभिः फ्रान्सदेशस्य बूर्बन् कालस्य विषये किञ्चित् अधिगन्तव्यम्।"

"बूर्बन् कालः," इति हार्वे किञ्चित् अस्वीकृत्या अवदत्

"अस्माभिः लुई चतुर्दशस्य विषये किञ्चित् ज्ञातव्यम्," इति एरिकः अवदत्; "अहं सर्वेषां प्रमुखाणां युद्धानां नामानि अधीतवान्।"

एतत् कदापि भविष्यति। "तस्य शासनकाले निश्चयेन कानिचित् युद्धानि संग्रामितानि," इति हार्वे अवदत्, "किन्तु अहं मन्ये यत् तेषां वर्णनानि अत्यन्तं अतिशयितानि आसन्; तदानीं समाचाराः अत्यन्तं अविश्वसनीयाः आसन्, युद्धसमाचारवाहकाः प्रायः आसन्, अतः सेनापतयः सेनानायकाः यानि लघुसंघर्षाणि कृतवन्तः तेषां वर्णनं कर्तुं शक्नुवन्ति स्म यावत् ते निर्णायकयुद्धानां परिमाणं प्राप्नुवन्ति स्मलुई वास्तवं प्रसिद्धः आसीत्, इदानीं, भूदृश्योद्यानकर्ता; यथा सः वर्सायस्य निर्माणं कृतवान् तत् सर्वत्र यूरोपे अनुकृतम्।"

"त्वं मेडम् डु बैरी इति विषये किमपि जानासि?" इति एरिकः अपृच्छत्; "किम् सा स्वस्य शिरः छेदितवती?"

"सा अन्यतमा उद्यानप्रेमिणी आसीत्," इति हार्वेः उक्तवान्, वक्रतया; "तथ्यतः, अहं विश्वसिमि यत् प्रसिद्धा रोजा डु बैरी तस्याः नाम्ना नामिता, इदानीं अहं मन्ये यत् त्वं किञ्चित्कालं क्रीडितुं शक्नोषि, तव पाठान् पश्चात् त्यक्तुं शक्नोषि।"

हार्वेः पुस्तकालयं प्रति प्रत्यागच्छत्, तत्र त्रिंशत् चत्वारिंशत् वा मिनिटानि यावत् चिन्तयति स्म यत् किम् एतादृशं इतिहासं संकलयितुं शक्यते, यत् प्राथमिकविद्यालयेषु उपयोगाय भवेत्, यत्र युद्धानां, नरसंहाराणां, हत्याकाण्डानां, हिंसकमृत्यूनां प्रमुखोल्लेखः भवेत्यार्क्-लंकास्टर्-कालः नेपोलियन्-युगं , इति सः स्वयं स्वीकृतवान्, महतीं कठिनतां प्रस्तोष्यति, त्रिंशत्-वर्षीयं युद्धं यदि सम्पूर्णतया त्यज्यते तर्हि किञ्चित् अन्तरं भविष्यतितथापि, यदि बालाः अत्यन्तं प्रभावशीलायां वयसि कालिको-मुद्रणस्य आविष्कारे ध्यानं निक्षेप्तुं शक्नुयुः, स्पेनीश्-आर्मडा वा वाटरलू-युद्धस्य स्थाने, तर्हि एतत् किमपि लाभदायकं भविष्यति

सः मनसि चिन्तितवान् यत् समयः आगतः, बालकानां कक्षं प्रत्यागन्तुं, तेषां शान्तिखिलौडानां स्थितिं द्रष्टुम्द्वारस्य बहिः स्थित्वा सः एरिकस्य आज्ञापूर्णं स्वरं श्रुतवान्; बर्टी कदाचित् सहायकं सुझावं ददाति स्म

"एषः लुई चतुर्दशः अस्ति," इति एरिकः कथयति स्म, "एषः जानुवस्त्रधारी, यं मामा आह यत् सः रविवारविद्यालयानाम् आविष्कर्ताएतत् तस्य सदृशं नास्ति, किन्तु एतत् कर्तव्यं भविष्यति।"

"वयं तस्मै मम वर्णपेटिकायाः नीलं वस्त्रं दास्यामः," इति बर्टी उक्तवान्

"आम्, रक्तवर्णीयानि पादत्राणानिएषा मादाम् डे मेन्टेनन् अस्ति, एषा यां सः मिसेस् हेमन्स् इति आहसा लुईं प्रार्थयति यत् सः एतां यात्रां करोतु, किन्तु सः बधिरः इव भवतिसः मार्शल् सैक्स्-सहितं गच्छति, वयं कल्पयितव्यं यत् तेषां सह सहस्रशः सैनिकाः सन्तिसूचनाशब्दः क्वि विव्? अस्ति, उत्तरं लेटा से मोईएतत् तस्य प्रियं वचनम् आसीत्, त्वं जानासिते मध्यरात्रौ मान्चेस्टर्-नगरे उतरन्ति, याकोबाइट्-षड्यन्त्रकारी तेभ्यः दुर्गस्य कुञ्जिकाः ददाति।"

द्वारस्य मध्ये झांकित्वा हार्वेः दृष्टवान् यत् नगरस्य धूलिपात्रं छिद्रैः छिद्रितं कृतम्, यत् काल्पनिकानां तोपानां मुखानि स्थापयितुं, इदानीं मान्चेस्टर्-नगरस्य प्रमुखं सुरक्षितस्थानं प्रतिनिधत्ते; न् स्टुअर्ट् मिल् रक्तस्य स्याह्या मग्नः आसीत्, स्पष्टतया सः मार्शल् सैक्स्-स्थाने आसीत्

"लुईः स्वस्य सैनिकान् आदिशति यत् ते युवतीनां ख्रिस्तीयसंघं परिवेष्ट्य ताः सर्वाः गृह्णन्तु। 'एकवारं लूव्र्-प्रत्यागत्य ताः युवत्यः मम भविष्यन्ति,' इति सः उद्घोषयतिवयं मिसेस् हेमन्स् पुनः एकस्याः युवत्याः स्थाने उपयोक्तव्याः; सा 'कदापि ' इति वदति, मार्शल् सैक्स् हृदये आघातयति।"

"सः अत्यन्तं रुधिरं स्रवति," इति बर्टी उक्तवान्, संघभवनस्य मुखभागे रक्तस्य स्याहीं प्रचुरं सिञ्चन्

"सैनिकाः प्रविश्य तस्य मृत्युं परमनिर्दयतया प्रतिशोधयन्तिशतं युवत्यः हताः"—अत्र बर्टी शेषां रक्तस्य स्याहीं तस्य समर्पितस्य भवनस्य उपरि सिञ्चति—"शेषाः पञ्चशतं युवत्यः फ्रांसीसीनां नौकानां प्रति आकृष्यन्ते। 'अहं मार्शलं हतवान्,' इति लुईः वदति, 'किन्तु अहं रिक्तहस्तः प्रत्यागच्छामि।'"

हार्वेः कक्षात् चोरित्वा निर्गत्य स्वस्य भगिनीं अन्विष्टवान्

"एलिनोर्," इति सः उक्तवान्, "प्रयोगः—"

"आम्?"

"असफलः अभवत्वयं अतिविलम्बेन आरब्धवन्तः।"


Project Gutenberg. 1919CC0/PD. No rights reserved