"अहं मन्ये यत् वयं विल्फ्रेड् पिजन्कोट् इह कदापि न द्रक्ष्यामः, यतः सः बैरोनेट्पदस्य धनस्य च उत्तराधिकारी अभवत्," इति पीटर् पिजन्कोट् पत्नी स्वपतिं प्रति खिन्ना उक्तवती।
"अस्माभिः तस्य आगमनं न प्रत्याश्यते," इति सः उत्तरं दत्तवान्, "यतः वयं तं निरुत्साहितवन्तः यदा सः कस्यचित् अप्रसिद्धः आसीत्। अहं तं द्वादशवर्षीयं बालकं यावत् एव दृष्टवान्।"
"तस्य सहवासं प्रोत्साहयितुं न इच्छामः इति कारणम् आसीत्," इति पीटर् पत्नी उक्तवती। "तस्य प्रसिद्धेन दोषेण सः तादृशः न आसीत् यः गृहे इच्छितः भवति।"
"तर्हि सः दोषः अद्यापि अस्ति न वा?" इति तस्य पतिः उक्तवान्; "अथवा भवती मन्यते यत् सम्पत्त्या सह चरित्रस्य सुधारः अपि आगच्छति?"
"अहो, निश्चयेन सः दोषः अद्यापि अस्ति," इति पत्नी स्वीकृतवती, "किन्तु कुटुम्बस्य भाविनः प्रमुखस्य सहवासं कर्तुम् इच्छामि, केवलं कौतूहलात् अपि। तथा च, निन्दां विहाय, तस्य धनवत्तायाः कारणात् जनाः तस्य दोषं भिन्नं दृष्ट्या पश्यन्ति। यदा मनुष्यः अत्यन्तं धनवान् भवति, केवलं सुस्थितः न, तदा लोभस्य सर्वाः शङ्काः स्वयमेव नश्यन्ति; सः विषयः केवलं क्लेशकरः रोगः भवति।"
विल्फ्रेड् पिजन्कोट् स्वकीयस्य मातुलस्य, सर् विल्फ्रेड् पिजन्कोट्, उत्तराधिकारी अकस्मात् अभवत्, यदा तस्य सपत्नीयः, मेजर् विल्फ्रेड् पिजन्कोट्, पोलो-दुर्घटनायाः परिणामैः मृतः। (एकः विल्फ्रेड् पिजन्कोट् मार्ल्बोरो-युद्धेषु यशः आर्जितवान्, ततः प्रभृति विल्फ्रेड् नाम कुटुम्बे जलसेकस्य दुर्बलता अभवत्।) कुटुम्बस्य गौरवस्य सम्पत्तेश्च नवः उत्तराधिकारी पञ्चविंशतिवर्षीयः युवकः आसीत्, यः बहुभिः बन्धुभिः ज्ञातः आसीत्, किन्तु व्यक्तित्वेन न, प्रतिष्ठया एव। सा प्रतिष्ठा अप्रिया आसीत्। कुटुम्बे अन्ये विल्फ्रेडाः तेषां निवासस्थानानां वा व्यवसायानां नामभिः प्रसिद्धाः आसन्, यथा हब्बल्डाउन्-विल्फ्रेड्, युवा गनर्-विल्फ्रेड्, किन्तु एषः विशेषः शाखा अपकीर्तिकरं व्यञ्जकं च नाम्ना विल्फ्रेड् द स्नैचर् इति प्रसिद्धः आसीत्। तस्य विद्यालयस्य अन्तिमकालात् आरभ्य सः क्लेप्टोमेनियायाः तीव्रं दृढं च रूपं प्राप्तवान्; सः संग्राहकस्य संग्रहणप्रवृत्तिं प्राप्तवान्, किन्तु संग्राहकस्य विवेकं न। यत् किमपि साइड्बोर्डतः लघुतरं सुवाह्यं च आसीत्, नवपेन्सतः अधिकं मूल्यं च आसीत्, तत् तस्य अपरिहार्यं आकर्षणं भवति स्म, यदि तत् अन्यस्य कस्यचित् स्वामित्वे आसीत्। दुर्लभेषु अवसरेषु यदा सः ग्रामीणगृहे आमन्त्रितः भवति स्म, तदा तस्य प्रस्थानस्य पूर्वरात्रौ तस्य मेजकेन कुटुम्बस्य वा केनचित् सदस्येन मैत्रीपूर्णं अन्वेषणं कर्तुं सामान्यं आवश्यकं च आसीत्, यत् सः "भ्रमेण" अन्यस्य सम्पत्तिं संगृहीतवान् इति। अन्वेषणं सामान्यतः विशालं विविधं च उत्पादनं करोति स्म।
"इदं हास्यास्पदम् अस्ति," इति पीटर् पिजन्कोट् स्वपत्नीं प्रति अर्धघण्टापरं उक्तवान्; "अत्र विल्फ्रेड्-प्रेषितं तारं अस्ति, यत् सः स्वस्य मोटरयानेन अत्र गच्छन् अस्मान् सम्मानयितुं स्थातुं इच्छति। अस्माकं असुविधा न भवेत् चेत् रात्रौ स्थातुं शक्नोति। 'विल्फ्रेड् पिजन्कोट्' इति हस्ताक्षरितम्। सः एव स्नैचर् भवितुम् अर्हति; अन्येषां मोटरयानं नास्ति। अहं मन्ये यत् सः अस्मभ्यं रजतविवाहस्य उपहारं आनयति।"
"हा भगवन्!" इति पीटर् पत्नी उक्तवती, यदा तस्य मनसि विचारः आगतः; "एषः असुविधाकरः समयः अस्ति यदा तस्य दोषयुक्तः व्यक्तिः गृहे भवति। तानि सर्वाणि रजतोपहाराणि आगन्तुककक्षे स्थापितानि, अन्यानि च प्रत्येकं डाकेन आगच्छन्ति; अहं न जानामि यत् किम् अस्माभिः प्राप्तं, किम् च आगन्तव्यम्। वयं तानि सर्वाणि तालाबद्धं कर्तुं न शक्नुमः; सः तानि द्रष्टुम् इच्छति इति निश्चितम्।"
"वयं सावधानाः भवितुं अर्हामः, इत्येव," इति पीटर् निर्भयतया उक्तवान्।
"किन्तु एते अभ्यस्ताः क्लेप्टोमेनियायुक्ताः व्यक्तयः अतीव चतुराः भवन्ति," इति तस्य पत्नी भययुक्ता उक्तवती, "तथा च असुविधा भविष्यति यदि सः अनुमास्यति यत् वयं तं पश्यामः।"
असुविधा एव तस्य सायंकाले प्रधानः स्वरः आसीत् यदा यात्रिकः आतिथ्यं प्राप्नोति स्म। वार्ता भययुक्ता शीघ्रं च एकात् अवैयक्तिकविषयात् अन्यं अवैयक्तिकविषयं प्रति गच्छति स्म। अतिथिः तस्य बन्धूनां यत् अपेक्षितं तादृशं गुप्तं अर्धक्षमायुक्तं च वातावरणं न आसीत्; सः नम्रः, आत्मविश्वासयुक्तः, तथा च किञ्चित् "पक्षं धारयितुं" प्रवृत्तः आसीत्। तस्य यजमानौ, अन्यतः, अस्थिरं वातावरणं धारयतः, यत् चेतनायुक्तस्य दुराचारस्य चिह्नं भवितुम् अर्हति स्म। भोजनानन्तरं आगन्तुककक्षे तेषां भयः असुविधा च वर्धिता।
"अहो, वयं भवते रजतविवाहस्य उपहाराणि न दर्शितवन्तः," इति पीटर् पत्नी अकस्मात् उक्तवती, यथा अतिथिं मनोरञ्जयितुं प्रज्वलितः विचारः आगतः; "अत्र तानि सर्वाणि सन्ति। एते सुन्दराः उपयोगिनः च उपहाराः। किञ्चित् द्विगुणितानि, निश्चयेन।"
"सप्त क्रीमकुम्भाः," इति पीटर् उक्तवान्।
"आम्, इदं कष्टकरं न वा," इति पीटर् पत्नी अग्रे गतवती; "सप्त तेषाम्। वयं अनुभवामः यत् अस्माभिः जीवनपर्यन्तं क्रीमेन जीवितव्यम्। निश्चयेन, केचन परिवर्तितुं शक्याः।"
विल्फ्रेडः प्राचीनरुचिकराणि उपहाराणि प्रति अधिकं ध्यानं दत्तवान्, तेषां मध्ये एकं द्वे वा दीपस्य समीपं नीत्वा तेषां चिह्नानि परीक्षितवान्। तस्य यजमानयोः चिन्ता तस्मिन् काले बालकानां नवजातानां शावकानां परीक्षणार्थं परिवर्तनस्य चिन्तायाः समाना आसीत्।
"पश्यामि; भवता मम सर्षपपात्रं प्रत्यर्पितं वा? अत्र तस्य स्थानम् अस्ति," इति पीटर् पत्नी उक्तवती।
"क्षम्यताम्। अहं तत् क्लेरेट्-कुम्भस्य समीपे स्थापितवान्," इति विल्फ्रेडः अन्यवस्तुं प्रति व्यस्तः उक्तवान्।
"अहो, मम शर्करासंस्कारकं पुनः ददातु," इति पीटर् पत्नी निर्भयतया उक्तवती, तस्य भये दृढनिश्चयः प्रकटितः; "अहं तत् विस्मरिष्यामि इति पूर्वं तस्य दातुः नामं लेखितुं इच्छामि।"
सतर्कता पूर्णतः विजयस्य भावेन न अभिषिक्ता। तेषां अतिथिं प्रति "शुभरात्रिः" इति उक्त्वा, पीटर् पत्नी स्वस्य विश्वासं व्यक्तवती यत् सः किमपि गृहीतवान्।
"अहं मन्ये, तस्य वातावरणेन, यत् किमपि अस्ति," इति तस्य पतिः समर्थितवान्; "भवती किमपि न्यूनं पश्यति वा?"
पीटर् पत्नी शीघ्रं उपहाराणां पङ्क्तिं गणितवती।
"अहं केवलं चतुस्त्रिंशत् गणयामि, अहं मन्ये यत् पञ्चत्रिंशत् भवितुम् अर्हति," इति सा उक्तवती; "अहं न स्मरामि यत् पञ्चत्रिंशत् आर्च्डीकनस्य क्रूट्-स्टैण्ड् यत् अद्यापि न आगतं तत् समाविष्टं वा।"
"कथं वयं जानीमः?" इति पीटर् उक्तवान्। "सः कृपणः सूकरः अस्मभ्यं उपहारं न आनयत्, अहं निश्चयेन कथयामि यत् सः एकं अपि नयेत्।"
"श्वः, यदा सः स्नानं करिष्यति," इति पीटर् पत्नी उत्साहेन उक्तवती, "सः निश्चयेन स्वस्य कुञ्चिकाः कुत्रचित् स्थापयिष्यति, वयं च तस्य पोर्टमैन्टो परीक्षितुं शक्नुमः। एतत् एव कर्तव्यम्।"
अन्येद्युः सावधानं पश्यन्तौ षड्यन्त्रकारिणौ अर्धबद्धद्वारेण अवस्थितौ, यदा विल्फ्रेडः विचित्रे स्नानवस्त्रेण आच्छादितः स्नानगृहं प्रति गतवान्, तदा द्वौ उत्तेजितौ व्यक्ती प्रधानातिथिकक्षं प्रति शीघ्रं गुप्तं च धावितवन्तौ। पीटर् पत्नी बहिः रक्षां कृतवती, यावत् तस्य पतिः प्रथमं कुञ्चिकानां अन्वेषणं शीघ्रं सफलं च कृतवान्, ततः पोर्टमैन्टो प्रति अप्रियस्य कर्तव्यपरायणस्य सीमाशुल्काधिकारिणः वातावरणेन प्रविष्टवान्। अन्वेषणं लघु आसीत्; एकः रजतक्रीमकुम्भः किञ्चित् जेफायर्-शर्टानां स्तरेषु निहितः आसीत्।
"सः चतुरः पशुः," इति पीटर् पत्नी उक्तवती; "सः क्रीमकुम्भं गृहीतवान् यतः तेषां बहवः आसन्; सः मन्यते स्म यत् एकः न्यूनः न भविष्यति। शीघ्रं, तत् अन्येषु मध्ये पुनः स्थापयितुं धाव।"
विल्फ्रेडः प्रातराशं प्रति विलम्बेन आगतवान्, तस्य वातावरणं च स्पष्टं दर्शयत् यत् किमपि अनिष्टं अस्ति।
"इदं कथयितुं अप्रियम् अस्ति," इति सः अकस्मात् उक्तवान्, "किन्तु अहं भवतः सेवकेषु चोरः अस्ति इति अनुमानं करोमि। मम पोर्टमैन्टोतः किमपि गृहीतम्। तत् भवतः रजतविवाहस्य उपहारं मम मातुः मम च पक्षतः आसीत्। अहं तत् भवते भोजनानन्तरं दातुम् इच्छति स्म, किन्तु तत् क्रीमकुम्भः आसीत्, भवन्तौ च बहूनां द्विगुणितानां विषये खिन्नौ आस्ताम्, अतः अहं अन्यत् किमपि परिवर्तयितुं इच्छति स्म, इदानीं च तत् गतम्।"
"भवान् उक्तवान् यत् तत् भवतः मातुः भवतः च पक्षतः आसीत् वा?" इति पीटर् पत्नी पतिः च एकस्वरेण पृष्टवन्तौ। स्नैचर् बहुवर्षेभ्यः अनाथः आसीत्।
"आम्, मम माता इदानीं कैरोनगरे अस्ति, सा च मां ड्रेस्डेन्-नगरे लिखितवती यत् प्राचीनरजतश्रेण्यां किमपि विचित्रं सुन्दरं च प्राप्नुयाम् इति, अहं च इमं क्षीरघटं प्राप्तवान्।"
पिजन्कोटदम्पती अतीव विवर्णौ अभवताम्। ड्रेस्डेन्-नगरस्य उल्लेखः स्थितौ एकदा प्रकाशं दत्तवान्। एषः विल्फ्रिड् आटाशे, अतीव उत्तमः युवकः, यः कदाचित् एव तेषां सामाजिकक्षेत्रे आगच्छति, यं ते विल्फ्रिड् स्नैचर् इति मत्वा अज्ञाते एव आतिथ्यं दत्तवन्तौ। तस्य माता लेडी अर्नेस्टाइन् पिजन्कोट्, या तेषां क्षेत्रात् परं चरति, तस्य पुत्रः एकदा राजदूतः भविष्यति। ते च तस्य पोर्टमान्टुं लुण्ठितवन्तौ! भर्ता भार्या च एकमेकं निराशं पश्यन्तौ। श्रीमती पीटर् प्रथमं प्रेरणां प्राप्तवती।
"किं भयंकरं यत् गृहे चोराः सन्ति! वयं रात्रौ ड्राइङ्गरूमं तालाबद्धं कुर्मः, किन्तु नाश्तकाले किमपि हृतं भवेत्।"
सा शीघ्रं बहिः गतवती, यथा ड्राइङ्गरूमस्य रजतपात्राणि न हृतानि इति निश्चितुम्, क्षणान्तरे च क्षीरघटं हस्ते कृत्वा प्रत्यागतवती।
"अधुना अष्टौ क्षीरघटाः सन्ति, सप्ततायाः स्थाने," सा अकथयत्; "एषः पूर्वं न आसीत्। किं विचित्रं स्मरणविभ्रमः, श्रीमन् विल्फ्रिड्! भवान् निशायां तलं गत्वा एतत् स्थापितवान्, तालाबद्धं कृतवन्तौ, प्रातः च तत् विस्मृतवान्।"
"मनः एवं लघुविभ्रमान् करोति," श्रीमान् पीटर् निराशया उत्साहेन अकथयत्। "अन्यदिवसे अहं नगरं गतवान् यत् बिलं दद्याम्, परदिवसे च पुनः गतवान्, विस्मृत्य यत् अहं—"
"एषः निश्चितं युष्माकं कृते क्रीतं घटः अस्ति," विल्फ्रिड् तं समीक्ष्य अकथयत्; "प्रातः स्नानवस्त्रं निष्कासयितुं पोर्टमान्टुं प्राप्तवान्, स्नानानन्तरं च पोर्टमान्टुं अनलकं कृतवान्, तदा एषः न आसीत्। कोऽपि मम कक्षात् गतवान्, तदा एतत् हृतवान्।"
पिजन्कोटदम्पती अतीव विवर्णौ अभवताम्। श्रीमती पीटर् अन्तिमां प्रेरणां प्राप्तवती।
"मम गन्धलवणं आनय, प्रिय," सा स्वपतिं अकथयत्; "तत् वस्त्रगृहे अस्ति इति मन्ये।"
पीटर् हर्षेण शीघ्रं कक्षात् निष्क्रान्तः; सः अन्तिमक्षणेषु एवं दीर्घं जीवितवान् यत् स्वर्णविवाहः समीपे एव आसीत् इति प्रतीतम्।
श्रीमती पीटर् स्वागतं गोपनीयलज्जया अकथयत्।
"भवान् राजनयिकः, अतः एतत् यथा न घटितम् इति व्यवहरिष्यति। पीटरस्य लघुदौर्बल्यम्; एतत् कुटुम्बे प्रचलति।"
"हे भगवन्! किं भवती कथयति यत् सः क्लेप्टोमेनियाक् अस्ति, यथा चचेरी स्नैचर्?"
"आम्, न तथा," श्रीमती पीटर् स्वपतिं किञ्चित् श्वेतीकर्तुं इच्छन्ती अकथयत्। "सः कदापि पतितं वस्तु न स्पृशति, किन्तु तालाबद्धानि वस्तूनि आक्रमितुं न शक्नोति। वैद्याः तस्य विशेषं नाम कुर्वन्ति। सः भवतः पोर्टमान्टुं स्नानकाले आक्रमितवान्, प्रथमं वस्तु हृतवान्। निश्चयेन, क्षीरघटं हर्तुं तस्य कोऽपि प्रयोजनं न आसीत्; वयम् अधुना सप्त क्षीरघटानि प्राप्तवन्तः, यथा भवान् जानाति—न तु यत् भवतः मातुः दानं न मन्यामहे—शान्तं, पीटर् आगच्छति।"
श्रीमती पीटर् किञ्चित् विभ्रमेण विरतवती, स्वपतिं प्रतीक्षितुं प्राङ्गणं गतवती।
"सर्वं सम्यक् अस्ति," सा तं मन्दं अकथयत्; "अहं सर्वं व्याख्यातवती। तत् विषये किमपि मा वद।"
"धैर्यवती नारी," पीटर् निश्वासं मुक्त्वा अकथयत्; "अहं तत् कदापि न कर्तुं शक्नोमि।"
राजनयिकगोपनीयता कुटुम्बविषयेषु न विस्तार्यते। पीटर् पिजन्कोट् कदापि न अबुध्यत यत् श्रीमती कन्सुएलो वान् बुलियन्, या वसन्ते तेषां सह न्यवसत्, स्नानगृहं प्रति द्वौ सुस्पष्टौ रत्नपेटिकौ कदापि नयति, प्रकोष्ठे यं कमपि मिलति तं तयोः मणिकर्मणः मुखमर्दनस्य च साधनम् इति व्याख्याति।