युवकयुवतीयोः "मिश्रद्वयम्" लान्तेनिसक्रीडायां प्रतियोधनं कुर्वन्तौ आसीताम् रेक्टरी-उद्यानोत्सवे; पञ्चविंशतिवर्षेभ्यः अधिकं कालात् मिश्रद्वयानि युवकयुवतीनां तत्रैव स्थाने तत्रैव समये क्रीडन्ति स्म। युवकयुवत्यः परिवर्तन्ते स्म, अन्येभ्यः मार्गं ददति स्म, परं अन्यत् किमपि न परिवर्तितम्। वर्तमानक्रीडकाः सामाजिकप्रकृतेः अवसरस्य चेतनायां सन्तः वस्त्राणां रूपस्य च चिन्तां कुर्वन्ति स्म, क्रीडाप्रेमिणः च सन्तः क्रीडायां उत्सुकाः आसन्। तेषां प्रयत्नाः रूपं च चतुर्णां महिलानां चतुर्दृष्ट्या परीक्ष्यन्ते स्म, याः आधिकारिकदर्शकत्वेन आसने उपविष्टाः आसन्, यत् क्रीडाङ्गणं प्रति आदेशं ददाति स्म। रेक्टरी-उद्यानोत्सवस्य एकः स्वीकृतः नियमः आसीत् यत् चतस्रः महिलाः, याः टेनिसविषये अल्पं जानन्ति स्म, क्रीडकविषये च बहु जानन्ति स्म, तत् विशिष्टं स्थानं प्रति उपविश्य क्रीडां पश्येयुः। एतत् अपि परम्परा अभवत् यत् द्वे महिले सौम्ये स्याताम्, अन्ये द्वे च श्रीमती डोल् श्रीमती ह्याच्-मल्लार्ड् च स्याताम्।
"एवा जोनेलेट् केशानां करणस्य एकं विचित्रं अप्रियं मार्गं स्वीकृतवती," इति श्रीमती ह्याच्-मल्लार्ड् अवदत्; "सर्वोत्तमसमयेषु अपि केशाः असुन्दराः सन्ति, परं सा तान् हास्यास्पदान् अपि कर्तुं न अवश्यं वदति। कश्चित् तां अवश्यं वदेत्।"
एवा जोनेलेट् केशाः श्रीमती ह्याच्-मल्लार्ड् निन्दनात् अपि मुक्ताः अभविष्यन् यदि सा एवा श्रीमती डोल् प्रियभागिनी इति अधिकं प्रकटं तथ्यं विस्मरेत्। श्रीमती ह्याच्-मल्लार्ड् श्रीमती डोल् च रेक्टरीं प्रति पृथक् अवसरेषु आमन्त्रिताः भवेयुः इति व्यवस्था अधिकं सुखदा अभविष्यत्, परं वर्षे एकः एव उद्यानोत्सवः आसीत्, च अन्यतरा महिला आमन्त्रणसूच्याः विना परिशिष्टा न अभविष्यत्, यत् परिशिष्टं विना पारिशस्य सामाजिकशान्तिः नष्टा अभविष्यत्।
"इदानीं यूवृक्षाः कियत् सुन्दराः दृश्यन्ते," इति एका महिला मृदुः रजतस्वरः यः चिन्चिल्लामुफ् व्हिस्लर्-चित्रितः इति सूचयति स्म, अन्तरायितवती।
"इदानीं इति किं अर्थः?" इति श्रीमती ह्याच्-मल्लार्ड् प्रश्नं कृतवती। "यूवृक्षाः सर्वदा सुन्दराः दृश्यन्ते। एतत् एव तेषां महत् आकर्षणम्।"
"यूवृक्षाः कदापि किमपि न दृश्यन्ते यत् किमपि परिस्थितौ वर्षस्य कस्यापि समये घृणास्पदं न भवति," इति श्रीमती डोल् अवदत्, मन्दं निश्चयेन आनन्देन यः विरोधं करोति स्म। "ते केवलं श्मशानेषु श्मशानभूमिषु च उपयुक्ताः सन्ति।"
श्रीमती ह्याच्-मल्लार्ड् एकं व्यङ्ग्यं नासिकाध्वनिं कृतवती, यत् अनूदितं चेत् अर्थः आसीत् यत् केचन जनाः उद्यानोत्सवात् अपेक्षया श्मशानभूमये अधिकं उपयुक्ताः सन्ति।
"किं स्कोरः, कृपया?" इति चिन्चिल्लास्वरः महिला प्रश्नं कृतवती।
अभीष्टं सूचनं तस्यै एकेन युवकेन शुभ्रशुक्लवस्त्रेण दत्तं, यस्य सामान्यं शौचप्रभावः चिन्तां न तु आतङ्कं सूचयति स्म।
"कियत् अप्रियः युवकः बर्टी डिक्सन् अभवत्!" इति श्रीमती डोल् अवदत्, स्मरन्ती यत् बर्टी श्रीमती ह्याच्-मल्लार्ड् प्रियः आसीत्। "अद्यतनाः युवकाः न ते आसन् ये विंशतिवर्षेभ्यः पूर्वं आसन्।"
"निश्चयेन न," इति श्रीमती ह्याच्-मल्लार्ड् अवदत्; "विंशतिवर्षेभ्यः पूर्वं बर्टी डिक्सन् केवलं द्विवर्षीयः आसीत्, तथा च तयोः कालयोः मध्ये रूपस्य आचरणस्य वार्तालापस्य च किञ्चित् भेदं अपेक्षितव्यम्।"
"जानासि किम्," इति श्रीमती डोल् गोपनीयतया अवदत्, "अहं न आश्चर्यं प्राप्नुयाम् यदि तत् चतुरं इति अभिप्रेतं आसीत्।"
"किमपि रोचकं किमपि त्वया सह निवसितुं आगच्छति किम्, श्रीमति नोर्बुरी?" इति चिन्चिल्लास्वरः महिला शीघ्रं प्रश्नं कृतवती; "त्वं सामान्यतया इदानीं गृहसमारोहं करोषि।"
"अहं एकां अत्यन्तं रोचकां महिलां आगच्छन्तीं प्राप्तवती अस्मि," इति श्रीमती नोर्बुरी अवदत्, या मूकं संघर्षं कृतवती आसीत् यत् वार्तां सुरक्षितमार्गं प्रति परिवर्तयेत्; "मम पुरातनः परिचितः, अडा ब्लीक्—"
"कियत् असुन्दरं नाम," इति श्रीमती ह्याच्-मल्लार्ड् अवदत्।
"सा दे ला ब्लीक् इति पुरातनह्यूगनॉट्-कुलस्य तुरैन्-प्रदेशस्य वंशजा अस्ति, त्वं जानासि।"
"तुरैन्-प्रदेशे ह्यूगनॉट् न आसन्," इति श्रीमती ह्याच्-मल्लार्ड् अवदत्, या चिन्तयति स्म यत् सा त्रिशतवर्षपुराणं तथ्यं विवादयितुं सुरक्षिता अस्ति।
"अस्तु, सा मया सह निवसितुं आगच्छति," इति श्रीमती नोर्बुरी अवदत्, स्वकथां शीघ्रं वर्तमानदिनं प्रति आनीय, "सा अद्य सायंकाले आगच्छति, सा अत्यन्तं दिव्यदृष्टिः अस्ति, सप्तमपुत्री सप्तमपुत्र्याः, त्वं जानासि, तादृशं सर्वं।"
"कियत् रोचकम्," इति चिन्चिल्लास्वरः महिला अवदत्; "एक्स्वुड् तस्याः आगमनाय उत्तमं स्थानम् अस्ति, न वा? तत्र अनेकाः भूताः सन्ति इति मन्यते।"
"तत् एव कारणं यत् सा आगन्तुं इतोऽपि उत्सुका आसीत्," इति श्रीमती नोर्बुरी अवदत्; "सा अन्यं नियोजनं त्यक्त्वा मम आमन्त्रणं स्वीकृतवती। सा दृष्टान् स्वप्नान् च प्राप्तवती, तादृशं सर्वं, यत् अत्यन्तं आश्चर्यजनकं रीत्या सत्यं अभवत्, परं सा वास्तविकं भूतं न दृष्टवती, सा तां अनुभवं प्राप्तुं इच्छति। सा तस्याः अनुसन्धानसमाजस्य सदस्या अस्ति, त्वं जानासि।"
"अहं आशंसे यत् सा दुःखितां लेडी कलम्प्टन्, एक्स्वुड्-भूतानां सर्वेषां प्रसिद्धां, द्रक्ष्यति," इति श्रीमती डोल् अवदत्; "मम पूर्वजः, त्वं जानासि, सर् जर्वेस् कलम्प्टन्, स्वयुवतीं ईर्ष्यायां एक्स्वुड्-निवासे हतवान्। सः तां अश्वशालायां स्टिरप्-चर्मणा गलं दत्त्वा हतवान्, यदा तौ अश्वारोहणात् आगतवन्तौ आस्ताम्, सा कदाचित् सायंकाले लम्बहरितवस्त्रेण उद्यानेषु अश्वशालायां च भ्रमन्ती दृश्यते, करुणं रुदन्ती स्वगलस्य चर्मणः मुक्तिं प्राप्तुं प्रयतमाना। अहं अत्यन्तं रुचिं प्राप्स्यामि यदि तव मित्रं द्रक्ष्यति—"
"अहं न जानामि यत् सा किमर्थं एकं निकृष्टं परम्परागतं प्रेतं यत् कलम्प्टन्-भूतं इति कथ्यते, द्रक्ष्यति, यत् केवलं गृहदासीभिः मत्तैः अश्वशालायुवकैः च प्रमाणितं, यदा मम मातुलः, यः एक्स्वुड्-स्वामी आसीत्, तत्र अत्यन्तं दुःखदपरिस्थितौ आत्महत्यां कृतवान्, निश्चयेन तं स्थानं भ्रमति।"
"श्रीमती ह्याच्-मल्लार्ड् निश्चयेन पोप्ल्-काउण्टी-इतिहासम् न पठितवती," इति श्रीमती डोल् शीतलतया अवदत्, "अथवा सा जानीयात् यत् कलम्प्टन्-भूतं पृष्ठे प्रमाणस्य धनं धारयति—"
"अहो, पोप्ल्!" इति श्रीमती ह्याच्-मल्लार्ड् तिरस्कारेण उक्तवती; "किमपि निकृष्टं पुरातनं कथां तस्य कृते उत्तमं अस्ति। पोप्ल्, निश्चयेन! अद्य मम मातुलस्य भूतं एकेन ग्रामीणडीनेन दृष्टं, यः न्यायाधीशः अपि आसीत्। अहं चिन्तयामि यत् तत् कस्यापि कृते उत्तमं प्रमाणं भवेत्। श्रीमति नोर्बुरी, अहं तत् एकं जानीयां यत् तव दिव्यदृष्टिः मित्रं मम मातुलस्य भूतं विना अन्यं किमपि भूतं द्रक्ष्यति इति।"
"अहं आशंसे यत् सा किमपि न द्रक्ष्यति; सा कदापि न दृष्टवती, त्वं जानासि," इति श्रीमती नोर्बुरी आशावती अवदत्।
"एतत् मम कृते अत्यन्तं दुर्भाग्यपूर्णं विषयः आसीत्," इति सा पश्चात् चिन्चिल्लास्वरस्य स्वामिनी प्रति शोचितवती; "एक्स्वुड् श्रीमती ह्याच्-मल्लार्ड् स्वामित्वे अस्ति, अस्माभिः केवलं अल्पकालिकं पट्टं प्राप्तम्। तस्याः एकः भ्रातृपुत्रः किञ्चित् कालात् तत्र निवसितुं इच्छति, यदि वयं तां किमपि प्रकारेण अपराधयामः सा पट्टं नवीकर्तुं निषेधयिष्यति। अहं कदाचित् चिन्तयामि यत् एते उद्यानोत्सवाः भ्रान्तिः सन्ति।"
नोर्बुरी-परिवारः अग्रिमानि त्रीणि रात्राणि प्रायः एकवादनपर्यन्तं ब्रिज्-क्रीडां कृतवान्; ते क्रीडायां रुचिं न धारयन्ति स्म, परं तत् अतिथेः अवांछनीयभूतदर्शनानां समयं न्यूनीकृतवान्।
"मिस् ब्लीक् भूतानां द्रष्टुं मनःस्थितौ न भविष्यति," इति ह्यूगो नोर्बुरी अवदत्, "यदि सा स्वप्ने रायल्-स्पेड् नो-ट्रम्प् ग्राण्ड्-स्लाम् इति चिन्तयन्ती शयनं करोति।"
"अहं तस्याः सह घण्टानां यावत् श्रीमती ह्याच्-मल्लार्ड् मातुलस्य विषये वार्तां कृतवती अस्मि," इति तस्याः पत्नी अवदत्, "तथा च तस्य आत्महत्यायाः स्थानं निर्दिष्टवती अस्मि, तथा च सर्वप्रकारस्य प्रभावशालीविवरणानि निर्मितवती अस्मि, तथा च लार्ड् जॉन् रसेल् इति पुरातनं चित्रं तस्याः कक्षे स्थापितवती अस्मि, तथा च तस्याः कथितवती अस्मि यत् तत् मध्यवयसि मातुलस्य चित्रं इति मन्यते। यदि अडा भूतं द्रक्ष्यति तर्हि निश्चयेन पुरातनह्याच्-मल्लार्ड् भूतं द्रक्ष्यति। किमपि अस्माभिः उत्तमं कृतम्।"
सावधानताः व्यर्थाः आसन्। तस्याः निवासस्य तृतीये प्रातः अडा ब्लीक् विलम्बेन भोजनाय अवतीर्णा, तस्याः नेत्रे अत्यन्तं क्लान्ते आस्ताम्, परं उत्साहेन प्रज्वलिते आस्ताम्, तस्याः केशाः यथाकथञ्चित् कृताः आसन्, तथा च एकं बृहत् भूरिवर्णं ग्रन्थं बाहुभ्यां आलिङ्गितवती आसीत्।
"अन्ते अहं किमपि अलौकिकं दृष्टवती!" सा उक्त्वा, श्रीमतीं नॉर्बरीं प्रति उत्साहपूर्णं चुम्बनं दत्तवती, यथा तस्याः अवसरस्य कृते कृतज्ञता प्रदर्शयन्ती।
"प्रेतः!" श्रीमती नॉर्बरी उक्तवती, "न वस्तुतः!"
"वस्तुतः असंदिग्धं च!"
"किं सः प्रायः पञ्चाशत् वर्षाणां पूर्वस्य वेषधारी वृद्धः पुरुषः आसीत्?" श्रीमती नॉर्बरी आशापूर्वकं पृष्टवती।
"तादृशं किमपि न," अडा उक्तवती; "सः श्वेतः शल्लकी आसीत्।"
"श्वेतः शल्लकी!" नॉर्बरीद्वयं विस्मयाकुलं स्वरेण उक्तवन्तौ।
"विशालः श्वेतः शल्लकी दुष्टपीताक्षः," अडा उक्तवती; "अहं शय्यायां अर्धनिद्रिता आसम् यदा अकस्मात् किमपि अशुभं अकथनीयं च कक्षं प्रविशत् इति अनुभूतवती। अहं उत्थाय अवलोकितवती, तत्र, गवाक्षस्य अधः, अहं एकं दुष्टं सर्पन्तं प्राणिनं दृष्टवती, एकं विशालं शल्लकी, मलिनश्वेतवर्णं, कृष्णैः घृण्यैः नखैः ये भूमौ टंकनं कुर्वन्ति स्म, सङ्कीर्णपीताक्षं च अवर्णनीयदुष्टतायुक्तम्। सः एकद्वयं यावत् सर्पति स्म, सदा मां क्रूरैः भीषणैः नेत्रैः पश्यन्, यदा सः द्वितीयं गवाक्षं प्राप्तवान्, यत् उद्घाटितम् आसीत्, सः उपरि आरोहित्वा अदृश्यः अभवत्। अहं तत्क्षणम् उत्थाय गवाक्षं गतवती; तत्र तस्य किमपि चिह्नं न आसीत्। निश्चयेन, अहं ज्ञातवती यत् सः अन्यलोकस्य किमपि आसीत्, परं यदा अहं पॉपलस्य स्थानीयपरम्पराणां अध्यायं उद्घाटितवती, तदा अहं यत् दृष्टवती तत् अवगतवती।"
सा उत्साहेन महतीं भूरिवर्णं पुस्तकं प्रति गतवती पठितवती च: "'निकोलस् हेरिसन्, एकः वृद्धः लोभी, १७६३ तमे वर्षे बैच्फोर्डे एकस्य कृषकबालकस्य हत्यायाः कृते फाशीदण्डं प्राप्तवान्, यः तस्य गुप्तं निधिं आकस्मिकतया अनावृतवान्। तस्य प्रेतः ग्राम्यप्रदेशं भ्रमति इति मन्यते, कदाचित् श्वेतउलूकः, कदाचित् विशालः श्वेतः शल्लकी इति प्रकटमानः।"
"अहं अनुमानयामि यत् त्वं पॉपलस्य कथां रात्रौ पठितवती, तेन त्वं अर्धजाग्रति शल्लकी दृष्टवती इति मन्यसे," श्रीमती नॉर्बरी उक्तवती, एकं अनुमानं प्रस्तुतवती यत् सम्भवतः सत्यस्य समीपम् आसीत्।
अडा तस्याः दर्शनस्य तादृशं समाधानं निराकृतवती।
"इदं गोपनीयं करणीयम्," श्रीमती नॉर्बरी शीघ्रं उक्तवती; "सेवकाः—"
"गोपनीयम्!" अडा क्रोधेन उक्तवती; "अहं अनुसन्धानसमाजाय दीर्घं विवरणं लिखितुं प्रवृत्ता अस्मि।"
तदा ह्यूगो नॉर्बरी, यः स्वभावतः प्रतिभाशाली पुरुषः न आसीत्, तस्य जीवनस्य एकं वास्तविकं उपयोगि प्रेरणां प्राप्तवान्।
"अस्माकं अतीव दुष्टं कर्म आसीत्, मिस् ब्लीक्," सः उक्तवान्, "परं इदं अधिकं प्रसारयितुं लज्जाकरं भवेत्। सः श्वेतः शल्लकी अस्माकं एकः पुरातनः परिहासः आसीत्; स्थूलितः श्वेतशल्लकी, यत् मम पिता जमैकात् आनीतवान्, यत्र ते अतिविशालाः भवन्ति। वयं तं कक्षे सूत्रेण सह गूढं स्थापयामः, सूत्रस्य एकं अन्तं गवाक्षेण बहिः नयामः; ततः वयं अधः आकर्षामः तथा च सः भूमौ टंकनं कुर्वन् गच्छति, यथा त्वं वर्णितवती, अन्ते गवाक्षात् बहिः निर्गच्छति। बहून् जनान् प्रतारितवन्तः; ते सर्वे पॉपलं पठित्वा मन्यन्ते यत् सः पुरातनः हैरी निकोल्सनस्य प्रेतः; वयं सदा तान् समाचारपत्रेषु लिखितुं निवारयामः। तत् अत्यधिकं भवेत्।"
श्रीमती ह्याच्-मल्लार्ड् यथासमयं पट्टं पुनः प्रदत्तवती, परं अडा ब्लीक् तस्याः मैत्रीं कदापि पुनः न प्रदत्तवती।