॥ ॐ श्री गणपतये नमः ॥

शोकतन्त्रम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

वसन्तस्य अन्ते एकस्मिन् अपराह्णे एला माक्कार्थी केन्सिङ्ग्टन-उद्याने हरितवर्णस्य आसनस्य उपरि उपविष्टा आसीत्, नीरसम् उद्यानदृश्यम् अवलोकयन्ती, यत् सहसैव उष्णप्रदेशस्य दीप्तिम् अवाप्नोत् यदा अपेक्षितः पुरुषः मध्यदूरे दृश्यमानः अभवत्

"हलो, बर्टी!" सा शान्तं उक्तवती, यदा सः पुरुषः रङ्गितस्य आसनस्य समीपम् आगच्छत्, यत् तस्याः आसनस्य निकटतमं आसीत्, तत्र उत्साहेन उपविष्टः, किन्तु तस्य पायजमायाः व्यवस्थायाः प्रति सम्यक् ध्यानं दत्त्वा; "किम् एषः उत्तमः वसन्तस्य अपराह्णः अस्ति?"

एलायाः स्वस्य भावनानुसारं एतत् वचनं निश्चितं असत्यम् आसीत्; बर्टी-आगमनात् पूर्वं अपराह्णः किमपि उत्तमं आसीत्

बर्टी उचितं उत्तरं दत्तवान्, यस्मिन् प्रश्नसूचकः स्वरः आसीत्

"तानि मनोहराणि रुमालानि प्रति बहु धन्यवादाः," एला उक्तवती, अकथितं प्रश्नं प्रति उत्तरं दत्त्वा; "ते एव आसन् यानि अहं इच्छामितव उपहारे मम आनन्दं एकं वस्तु एव नाशितवती," सा उक्तवती, ओष्ठं कुटिलीकृत्य

"किम् आसीत् तत्?" बर्टी चिन्तितः पृष्टवान्, भीतः यत् सः रुमालस्य आकारं चिन्तितवान् यः स्त्रीणां उचितसीमायाः बहिः आसीत्

"अहं तानि प्राप्य त्वां धन्यवादं लिखितुम् इच्छामि," एला उक्तवती, बर्टी-स्य आकाशं सहसैव मेघाच्छन्नम् अभवत्

"त्वं जानासि यत् मम माता किम् अस्ति," सः प्रतिवादं कृतवान्; "सा मम सर्वाणि पत्राणि उद्घाटयति, यदि सा ज्ञातवती यत् अहं कस्मैचित् उपहारं दत्तवान्, तर्हि अग्रिमद्विसप्ताहं यावत् कथनस्य विषयः भविष्यति।"

"निश्चयेन, विंशतिवर्षस्य आयुषि—" एला आरब्धवती

"अहं सितम्बरमासात् पूर्वं विंशतिवर्षीयः अस्मि," बर्टी अन्तरायं कृतवान्

"एकोनविंशतिवर्षाणां अष्टमासानां आयुषि," एला दृढं उक्तवती, "त्वं स्वस्य पत्रव्यवहारं स्वकीयं रक्षितुं अनुमतिं प्राप्नुहि।"

"अहं अनुमतिं प्राप्नुयाम्, किन्तु वस्तूनि सदैव यथायोग्यं भवन्तिमाता गृहे आगच्छन्ति सर्वाणि पत्राणि उद्घाटयति, यस्य कस्यापि इतिमम भगिन्यः अहं तस्याः विषये बहुवारं कलहं कृतवन्तः, किन्तु सा तत् करोति एव।"

"अहं त्वत्स्थाने स्थित्वा कञ्चन उपायं प्राप्नुयाम्," एला साहसेन उक्तवती, बर्टी-स्य चिन्तितस्य उपहारस्य मोहः अस्वीकार्यनियमेन नष्टः इति अभवत्

"किमपि समस्या अस्ति?" बर्टी-स्य मित्रं क्लोविसः पृष्टवान्, यदा तौ सायंकाले जलक्रीडागृहे मिलितवन्तौ

"किमर्थं पृच्छसि?" बर्टी उक्तवान्

"यदा त्वं जलक्रीडागृहे दुःखस्य भावं धारयसि," क्लोविसः उक्तवान्, "तदा एतत् विशेषतः दृश्यते यत् त्वं अत्यल्पं एव धारयसिकिम् सा रुमालानि अभवत्?"

बर्टी स्थितिं व्याख्यातवान्

"एतत् अत्यन्तं कष्टकरम् अस्ति, त्वं जानासि," सः अधिकं उक्तवान्, "यदा काचित् कन्या बहूनि वस्तूनि लिखितुम् इच्छति, किन्तु पत्रं केवलं कञ्चन गुप्तं मार्गेण एव प्रेषितुं शक्नोति।"

"मनुष्यः स्वस्य आशीर्वादान् आस्वादयन् कदापि जानाति," क्लोविसः उक्तवान्; "अधुना अहं बहु प्रयत्नं कृत्वा कारणानि निर्मातुं प्रयत्नं करोमि यत् कस्मैचित् पत्रं लिखितवान्।"

"एतत् हास्यस्य विषयः अस्ति," बर्टी क्रोधेन उक्तवान्: "यदि तव माता तव सर्वाणि पत्राणि उद्घाटयति, तर्हि त्वं एतत् हास्यकरं मन्यसे।"

"मम विषये हास्यकरं तत् अस्ति यत् त्वं तां एतत् कर्तुं अनुमतिं ददासि।"

"अहं तत् निवारितुं शक्नोमिअहं तस्याः विषये तर्कं कृतवान्—"

"त्वं सम्यक् प्रकारस्य तर्कं उपयुक्तवान्, अहं अनुमानयामिअधुना, यदा कदापि तव पत्रं उद्घाट्यते, तदा त्वं भोजनसमये भोजनपट्टस्य उपरि पृष्ठतः पतित्वा आक्रान्तिं प्राप्नुहि, अथवा मध्यरात्रौ सम्पूर्णं कुटुम्बं प्रबोध्य ब्लेकस्य 'निर्दोषताकाव्यानि' पठितुं कथय, तर्हि भविष्यत्काले तव प्रतिवादाय अधिकं सम्मानं प्राप्स्यसिजनाः भग्नभोजनसमयाय वा भग्ननिद्रायै अधिकं ध्यानं ददति, यत् भग्नहृदयाय कदापि ददति।"

"अहो, शान्तं भव," बर्टी क्रोधेन उक्तवान्, असंगतं क्लोविसं शिरसः पादपर्यन्तं जलेन सिञ्चन् जले प्रविष्टवान्

जलक्रीडागृहे संवादस्य एकद्विदिनानन्तरं बर्टी हीसण्ट-प्रति पत्रं तस्य गृहे पत्रपेटिकायां प्रविष्टम्, ततः तस्य मातुः हस्ते गतम्श्रीमती हीसण्टा तेषां मध्ये आसीत् येषां मनः शून्यं भवति, येषां अन्येषां कार्याणि सदैव रोचकानि भवन्तियत् यावत् अधिकं गोपनीयं भवति, तावत् अधिकं तेषां रुचिः जायतेसा एतत् पत्रं कस्यापि स्थितौ उद्घाटितवती; यत् "गोपनीयम्" इति चिह्नितम् आसीत्, सूक्ष्मं किन्तु प्रवेशकं सुगन्धं विस्तारयति, एतत् तां शीघ्रतया उद्घाटितुं प्रेरितवत्यत् संवेदनस्य फलं सा प्राप्तवती, तत् सर्वेषां अपेक्षाणां अतीतम् आसीत्

"बर्टी, प्रियतम," तत् आरब्धम्, "अहं चिन्तयामि यदि त्वं एतत् कर्तुं साहसं करिष्यसि: एतत् किञ्चित् साहसं अपेक्षतेमणीन् विस्मरते विवरणं सन्ति, किन्तु विवरणानि मां रोचयन्ति

"सदैव तव, क्लोटिल्डा।"

"त्वत्माता मम अस्तित्वं जानातुयदि पृष्टा, शपथं कुरु यत् त्वं मां कदापि श्रुतवान्।"

वर्षेभ्यः श्रीमती हीसण्टा बर्टी-स्य पत्रव्यवहारं सावधानतया अन्विष्टवती यत् किमपि सम्भावितं व्यसनं वा यौवनस्य जटिलताः सन्ति किम् इति, अन्ते तस्याः संशयाः ये तस्याः जिज्ञासायाः उत्तेजनं दत्तवन्तः, ते एतया एकया उत्तमया प्राप्त्या न्याय्याः अभवन्यः कश्चित् "क्लोटिल्डा" इति विदेशी नामं धारयति, सः बर्टी-प्रति "सदैव" इति आरोपणेन पत्रं लिखति, एतत् मात्रं एव विद्युत्प्रवाहवत् आसीत्, मणीनां आश्चर्यजनकस्य उल्लेखस्य अतिरिक्तम्श्रीमती हीसण्टा स्मरति यत् उपन्यासेषु नाटकेषु मणयः उत्तेजकं प्रभावशाली भूमिकां निर्वहन्ति, इह, स्वस्य एव छद्मनि, स्वस्य एव नेत्रयोः यथा, स्वस्य एव पुत्रः एकस्याः जटिलतायाः मध्ये आसीत् यस्मिन् मणयः केवलं रोचकं विवरणं आसन्बर्टी-स्य गृहागमनाय एकः घण्टः अवशिष्टः आसीत्, किन्तु तस्य भगिन्यः कलङ्कितमनसः तात्कालिकं उन्मोचनं प्राप्तुं उपलब्धाः आसन्

"बर्टी एकस्याः कुटिलायाः जाले आसक्तः अस्ति," सा चीत्कारं कृतवती; "तस्याः नाम क्लोटिल्डा अस्ति," सा अधिकं उक्तवती, यथा सा मन्यते यत् ताः शीघ्रं एव सर्वाधिकं दुष्टं ज्ञातुं अर्हन्तिकानिचन अवसरेषु युवतीनां जीवनस्य अधिकं दुःखदायकं यथार्थं ज्ञानात् अधिकं हानिः भवति यत् लाभः

बर्टी-स्य आगमनसमये तस्य माता तस्य दोषस्य सम्भाव्याः असम्भाव्याः सर्वाः कल्पनाः विचारितवती; युवत्यः स्वस्य मतं निर्दिष्टवत्यः यत् तेषां भ्राता दुर्बलः आसीत् तु दुष्टः

"का अस्ति क्लोटिल्डा?" इति प्रश्नः बर्टी-स्य सम्मुखम् आसीत् यावत् सः प्रवेशद्वारं प्रविष्टवान्तस्य निषेधः यत् सः तादृशं व्यक्तिं जानाति, तत् कटुहास्येन सह प्रतिक्रियां प्राप्तवान्

"कियत् सम्यक् त्वं स्वस्य पाठं अधीतवान्!" श्रीमती हीसण्टा उक्तवतीकिन्तु व्यङ्ग्यं क्रोधस्य आवेगेन स्थानं दत्तवती यदा सा अवगतवती यत् बर्टी तस्याः आविष्कारस्य विषये अधिकं प्रकाशं दास्यति

"त्वं सर्वं स्वीकृतुं पूर्वं किमपि भोजनं प्राप्स्यसि," सा कोपेन उक्तवती

बर्टी-स्य उत्तरं त्वरितं भोजनसामग्रीं संगृह्य स्वस्य शयनकक्षं तालाबद्धं कृत्वा अभवत्तस्य माता तालाबद्धद्वारं प्रति बहुवारं गतवती, प्रश्नानां शृङ्खलां चीत्कारेण उक्तवती, यथा सा मन्यते यत् यदि प्रश्नं बहुवारं पृच्छसि, तर्हि अन्ते उत्तरं प्राप्स्यसिबर्टी-स्य किमपि आसीत् यत् तस्याः अनुमानं प्रोत्साहयतिएकः घण्टः निष्फलैकपक्षीयसंवादे व्यतीतः यदा अन्यत् पत्रं बर्टी-प्रति "गोपनीयम्" इति चिह्नितं पत्रपेटिकायां प्रकटितम्श्रीमती हीसण्टा तत् मूषकं यत् त्यक्तवती, तस्य द्वितीयं अप्रत्याशितं प्राप्तवती इति उत्साहेन आक्रमितवतीयदि सा अधिकं प्रकटीकरणं आशास्ति, तर्हि निश्चयेन सा निराशा प्राप्तवती

"तवं वस्तुतः एतत् कृतवान्!" पत्रं आकस्मिकं आरब्धम्; "दुःखिता डाग्मारअधुना सा नष्टा अस्ति, अहं तां प्रति करुणां अनुभवामित्वं एतत् अतीव सम्यक् कृतवान्, दुष्टबालक, सेवकाः सर्वे मन्यन्ते यत् एतत् आत्महत्या आसीत्, तत्र कोऽपि कोलाहलः भविष्यतिमणीन् स्पृश यावत् अन्वेषणं समाप्तं भवति

"क्लोटिल्डा।"

श्रीमती हीसण्टा पूर्वं यत् किमपि आक्रोशं कृतवती, तत् सहजतया अतिक्रान्तवती यदा सा ऊर्ध्वं धावित्वा स्वस्य पुत्रस्य द्वारं प्रति आक्रमणं कृतवती

"दुःखितबालक, त्वं डाग्मार-प्रति किम् कृतवान्?"

"अधुना डाग्मार अस्ति, किम्?" सः तीक्ष्णं उक्तवान्; "अग्रिमं गेराल्डिन् भविष्यति।"

"इदं भवेत् इति, मम सर्वेषु प्रयत्नेषु त्वां गृहे सायंकाले स्थापयितुम्," इति मृदुला हीसण्टः रुरोद; "त्वं मत्तः वस्तूनि गोपयितुं प्रयत्नं करोषि, तत् निष्फलम्; क्लोटिल्डस्य पत्रं सर्वं प्रकटयति।"

"किं तत् प्रकटयति या सा अस्ति?" इति बर्टीः अपृच्छत्; "अहं तस्याः विषये बहु श्रुतवान्, अहं तस्याः गृहजीवनस्य विषये किमपि ज्ञातुम् इच्छामिगम्भीरतया, यदि त्वं एवं प्रवर्तसे, अहं वैद्यम् आनयिष्यामि; अहं निरर्थकं बहुधा उपदिष्टः अस्मि, किन्तु कल्पितं हरिमं चर्चायां आकृष्टं कदापि दृष्टवान्।"

"किम् एतानि पत्राणि कल्पितानि?" इति मृदुला हीसण्टः आक्रन्दत्; "रत्नानि, दग्मारः, आत्महत्यायाः सिद्धान्तः किम्?"

एतस्यां समस्यायां समाधानं शयनकक्षद्वारेण प्राप्यते, किन्तु सायंकाले अन्तिमं डाकं बर्टीस्य अन्यत् पत्रम् आनयत्, तस्य विषयः मृदुलां हीसण्टं तां प्रबोधं प्रददौ यः तस्याः पुत्रे पूर्वमेव उदितः आसीत्

"प्रिय बर्टी," इति तत् अवदत्; "आशासे यत् अहं तव मस्तिष्कं विचलितं कृतवान् अस्मि" इति काल्पनिकायाः क्लोटिल्डायाः नाम्ना प्रेषितानि छलपत्राणित्वं मम कथयितवान् यत् सेवकाः, अथवा तव गृहे कोऽपि, तव पत्राणि हस्तक्षेपं कुर्वन्ति, अतः अहं चिन्तितवान् यत् यः कश्चित् तानि उद्घाटयति तस्मै किमपि रोमाञ्चकं पठितुं ददामितस्य आघातः तेषां हितकरः भवेत्

"तव,

"क्लोविस् सङ्ग्रैल्।"

मृदुला हीसण्टः क्लोविसं सूक्ष्मं जानाति स्म, तस्य भयात् आसीत्तस्य सफलस्य छलस्य पङ्क्तिषु अन्तरालं पठितुं कठिनम् आसीत्नम्रभावेन सा पुनः बर्टीस्य द्वारं टक्करितवती

"श्रीमतः सङ्ग्रैलस्य पत्रम्सर्वं मूर्खं छलम् आसीत्सः तानि अन्यानि पत्राणि अलिखत्किम्, कुत्र गच्छसि?"

बर्टीः द्वारम् उद्घाटितवान्; तस्य शिरसि टोपी, अङ्गे कोटः आसीत्

"अहं वैद्यम् आनयितुं गच्छामि यः त्वयि किमपि दोषः अस्ति वा इति पश्यतिनिश्चयेन सर्वं छलम् आसीत्, किन्तु यः स्वस्थमनस्कः सः हत्यायाः, आत्महत्यायाः, रत्नानां विषये तत् सर्वं विश्वसितुं शक्नोतित्वं गृहं पातयितुं योग्यं शब्दं कृतवती असि अन्तिमे एकद्वये घण्टे।"

"किं तेषां पत्राणां विषये अहं किं चिन्तयेयम्?" इति मृदुला हीसण्टः विलपितवती

"अहं तेषां विषये किं चिन्तयेयम् इति जानीयाम्," इति बर्टीः अवदत्; "यदि त्वं अन्येषां पत्राणां विषये उत्तेजिता भवसि, तत् तव स्वकीयः दोषःयद्यपि, अहं वैद्यम् आनयितुं गच्छामि।"

एषः बर्टीस्य महान् अवसरः आसीत्, सः तत् जानाति स्मतस्य माता तत् जानाति स्म यत् यदि कथा प्रसरति तर्हि सा अत्यन्तं हास्यास्पदा दृश्येतसा मौनधनं दातुं इच्छति स्म

"अहं पुनः तव पत्राणि उद्घाटयिष्यामि," इति सा प्रतिज्ञां कृतवतीतथा क्लोविसस्य अधिकं भक्तः दासः नास्ति यः बर्टी हीसण्टः


Project Gutenberg. 1919CC0/PD. No rights reserved