॥ ॐ श्री गणपतये नमः ॥

तपःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

क्टेवियन रटलः तेषां प्राणवन्तः प्रसन्नचित्ताः जनाः आसीत् येषां प्रति सौहार्दं स्वस्य अमिटं मुद्रां स्थापितवत्, तथा , तस्य प्रकारस्य अधिकांशानां इव, तस्य आत्मनः शान्तिः बहुप्रमाणेन तस्य सहचराणां अप्रतिबन्धितं अनुमोदनं आश्रितवती आसीत्एकां लघुं तब्बी-मार्जारीं मृत्युं प्रति अन्वेषणे सः एकं कर्म अकरोत् यस्य स्वयं सः अल्पं अनुमोदनं अकरोत्, सः प्रसन्नः अभवत् यदा माली तस्य शरीरं तस्य शीघ्रं खनितं समाधिं एकाकिन्यां वृक्षस्य छायायां प्राङ्गणे अगुप्तवान्, समानः वृक्षः यं पलायमानः शिकारः सुरक्षायाः अन्तिमं प्रयासं यथा आरोहितवान्तत् एकं अप्रियं तथा निष्ठुरं कर्म आसीत्, परिस्थितयः तस्य करणं अपेक्षितवत्यः। ऑक्टेवियनः कुक्कुटान् पालयति स्म; अल्पान् तु पालयति स्म; अन्ये तस्य पालनात् अदृश्याः अभवन्, केवलं किञ्चित् रक्तलिप्तं पिच्छं त्यक्त्वा येन तेषां गमनस्य प्रकारः सूचितःप्राङ्गणस्य पृष्ठे स्थितस्य विशालस्य धूसरस्य गृहस्य तब्बी-मार्जारी कुक्कुटकोष्ठेषु बहुवारं गुप्तागमनं कृतवती आसीत्, तथा धूसरगृहस्य अधिकारिणां सह यथोचितं वार्तालापं कृत्वा मृत्युदण्डस्य निर्णयः कृतः। "बालाः मनसि धारयिष्यन्ति, परं ते ज्ञातुं अपेक्षन्ते," इति विषये अन्तिमं वचनं आसीत्

प्रश्नगताः बालाःक्टेवियनस्य स्थायिनं पहेलीं आसन्; किञ्चित् मासानां अन्तरे सः चिन्तयति स्म यत् तेषां नामानि, वयः, तेषां जन्मदिनस्य तिथयः, तेषां प्रियाः खिलौनाः ज्ञातव्याः आसन्ते तु तथापि, दीर्घस्य शून्यस्य भित्तेः इव असंलग्नाः आसन् या तान् प्राङ्गणात् अवरोधयति स्म, एका भित्तिः यस्याः उपरि तेषां त्रयः शिराः कदाचित् विचित्रेषु क्षणेषु दृश्यन्ते स्मतेषां भारते मातापितरौ आस्ताम्इतोऽधिकंक्टेवियनः समीपवर्तिषु अजानात्; बालाः, वस्त्रैः लिङ्गानुसारं स्वयं समूहीकृत्य, एका कन्या द्वौ बालकौ, स्वस्य जीवनकथां तस्य उपकाराय अग्रे नीतवन्तःइदानीं तु प्रतीयते स्म यत् सः कस्यांचित् क्रियायां संलग्नः आसीत् या तान् स्पृशति स्म, परं तेषां ज्ञानात् गुप्ता भवितुं अपेक्षते स्म

दीनाः असहायाः कुक्कुटाः एकैकशः स्वस्य विनाशं प्रति गतवत्यः, अतः युक्तम् आसीत् यत् तेषां विनाशकः एकं हिंसात्मकं अन्तं प्राप्नोत्; तथापिक्टेवियनः किञ्चित् अनुतापं अनुभवति स्म यदा तस्य हिंसायाः भागः समाप्तः अभवत्लघुः मार्जारः, स्वस्य सुरक्षायाः सामान्यमार्गात् निवारितः, आश्रयात् आश्रयं प्रति मित्रहीनः धावितवान्, तस्य अन्तः किञ्चित् करुणः आसीत्। ऑक्टेवियनः प्राङ्गणस्य दीर्घस्य तृणस्य मध्ये सामान्यात् अल्पं प्रफुल्लितं पदं निधाय अगच्छत्सः उच्चस्य शून्यस्य भित्तेः छायायां गच्छन् उपरि दृष्टिं कृत्वा अजानात् यत् तस्य मृगयायाः अप्रियाः साक्षिणः आसन्त्रयः श्वेताः स्थिराः मुखानि तं प्रति अवलोकयन्ति स्म, यदि कदाचित् कश्चित् कलाकारः शीतलस्य मानवीयस्य द्वेषस्य त्रिविधं अध्ययनं इच्छति स्म, शक्तिहीनं तथापि अविचलितं, क्रुद्धं तथापि शान्तौ मुखावरणं कृतं, सः त्रिविधे दृष्टिपाते प्राप्नोत् यःक्टेवियनस्य दृष्टिं प्रति सम्मुखः अभवत्

"क्षम्यताम्, परं तत् कर्तव्यम् आसीत्," इतिक्टेवियनः स्वस्य वाण्यां सत्यं क्षमाप्रार्थनां कृत्वा उक्तवान्

"पशु!"

उत्तरं त्रयः कण्ठैः आश्चर्यजनकं तीव्रतया आगतम्

क्टेवियनः अनुभवति स्म यत् शून्या भित्तिः तस्य व्याख्यानेभ्यः अधिकं अभेद्या भविष्यति यथा तस्य उपरि दृष्टिपातं कुर्वतां मानवीयशत्रुतायाः समूहः; सः विवेकपूर्वकं निर्णयं कृतवान् यत् शान्तेः प्रस्तावान् अधिकं आशावादिनः अवसरस्य प्रतीक्षां कुर्यात्

द्वयोः दिवसयोः अनन्तरं सः समीपस्थस्य बाजारनगरस्य उत्तमस्य मिष्टान्नभाण्डस्य सर्वं शोधितवान् यत् तस्य आकारेण सामग्र्या यथोचितं प्रायश्चित्तं कुर्यात् यत् प्राङ्गणे वृक्षस्य छायायां कृतं निराशाजनकं कर्मद्वौ प्रथमौ निदर्शनौ यौ तस्मै दर्शितौ तौ सः शीघ्रं निराकृतवान्; एकस्य उपरि कुक्कुटानां समूहः चित्रितः आसीत्, अन्यस्य उपरि तब्बी-मार्जारशावकस्य चित्रम् आसीत्तृतीयं निदर्शनं सरलतया चित्रितैः पोस्तपुष्पैः अलंकृतम् आसीत्, ऑक्टेवियनः विस्मरणस्य पुष्पाणि शुभं शकुनं इति आह्वयति स्मसः स्वस्य परिवेशेन सह स्पष्टतया अधिकं सुखं अनुभवति स्म यदा प्रभावशाली पैकेजः धूसरगृहं प्रति प्रेषितः, तथा एकं सन्देशः प्रत्यागतः यत् तत् बालेभ्यः यथोचितं दत्तम्अग्रिमे प्रातःकाले सः उद्देश्यपूर्णैः पदैः दीर्घस्य शून्यस्य भित्तेः समीपे सञ्चरति स्म स्वस्य कुक्कुटशालायाः पशुशालायाः मार्गे ये प्राङ्गणस्य अधः स्थितौ आस्ताम्त्रयः बालाः स्वस्य सामान्यदर्शनस्थाने आसन्, तेषां दृष्टिपातस्य परिसरःक्टेवियनस्य उपस्थितिं प्रति चिन्तितुं प्रतीयते स्मयदा सः तेषां दृष्टिपातस्य विरक्तिं निराशाजनकं अनुभवति स्म तदा सः स्वस्य पादयोः तृणेषु एकं विचित्रं वैविध्यं अपश्यत्; विस्तृतः स्थानः यावत् हरितः तृणः चाकलेटवर्णस्य हिमकणैः आच्छादितः आसीत्, यत्र तत्र प्रफुल्लितं तिन्तिणीवत् आवरणैः क्रिस्टलीकृतवायलेटस्य चमकदारैः नीलैः सज्जितःयथा कस्यचित् लोभीबालस्य परीकथास्वर्गः प्राङ्गणस्य वनस्पतौ रूपं सारं प्राप्तवान्। ऑक्टेवियनस्य रक्तधनं तिरस्कारेण तस्मै प्रत्यर्पितम्

तस्य अस्वस्थतां वर्धयितुं घटनानां गतिः कुक्कुटकोष्ठाणां विध्वंसस्य दोषं तस्मात् कल्पितात् अपराधिनः प्रति स्थानान्तरितं कर्तुं प्रवृत्ता आसीत् यः पूर्णं प्रायश्चित्तं दत्तवान् आसीत्; युवाः चटकाः अद्यापि अपहृताः आसन्, तथा अत्यधिकं सम्भाव्यम् आसीत् यत् मार्जारः कुक्कुटशालां केवलं मूषकानां शिकाराय आगच्छति स्म ये तत्र निवसन्ति स्मसेवकवार्तायाः प्रवाहमानैः मार्गैः बालाः इस निर्णयस्य विलम्बितं पुनर्विचारं अजानन्, ऑक्टेवियनः एकदा एकं प्रतिलिपिपुस्तकस्य पत्रं उद्धृतवान् यस्य उपरि कष्टेन लिखितम् आसीत्: "पशुमूषकाः तव कुक्कुटान् भक्षितवन्तः।" सः अधिकं उत्साहेन इच्छति स्म यत् तस्य अवसरः प्राप्नोत् येन सः तं लज्जां त्यजेत् या तं आवृणोति स्म, तथा स्वस्य त्रयः निर्दयाः न्यायाधीशाः इति कस्यचित् सुखदस्य उपनामस्य अर्जनं कुर्यात्

एकदा तस्मै एकं अवसरं प्रेरणा प्राप्ताओलिविया, तस्य द्विवर्षीया पुत्री, उच्चमध्याह्नात् एकवादनपर्यन्तं स्वस्य पित्रा सह समयं यापयति स्म यदा धात्री स्वस्य मध्याह्नभोजनं उपन्यासं ग्रसति स्म पचति स्म तदैव शून्या भित्तिः सामान्यतः तस्य त्रयः लघुः रक्षकाः इति उपस्थित्या प्रफुल्लिता भवति स्म। ऑक्टेवियनः, उद्देश्यस्य उपेक्षां कुर्वन्, ओलिवियां दर्शकाणां समीपं आनीतवान्, तथा गुप्तं हर्षेण अवलोकितवान् यत् वर्धमानः रुचिः तत्र उदिता या पूर्वं कठोरं शत्रुतापूर्णं आसीत्तस्य लघ्वी ओलिविया, तस्य निद्रालुः शान्तः स्वभावः, सफलं भविष्यति स्म यत्र सः, स्वस्य चिन्तितैः सद्भावपूर्णैः प्रस्तावैः, इतोऽधिकं असफलः अभवत्सः तस्यै एकं विशालं पीतं डाह्लिया पुष्पं आनीतवान्, यत् सा एकस्य हस्तेन दृढं गृहीतवती, तथा अनुग्रहपूर्णं नीरसतायाः दृष्टिपातेन अवलोकितवती, यथा कश्चित् योग्याय दानाय सहायतार्थं कृतं शौकिया शास्त्रीयनृत्यं प्रति दद्यात्ततः सः लज्जया भित्तेः उपरि आरूढानां समूहस्य प्रति अवस्थितः, तथा कृत्रिमं उपेक्षां कृत्वा पृष्टवान्, "किं यूयं पुष्पाणि रोचयध्वे?" त्रयः गम्भीराः मस्तकचालनाः तस्य साहसस्य पुरस्कारं दत्तवन्तः

"कानि प्रकाराणि यूयम् अधिकं रोचयध्वे?" इति सः पृष्टवान्, इदानीं स्वस्य वाण्यां स्पष्टं उत्सुकतायाः प्रकटनं कृत्वा

"सर्ववर्णानि यानि तत्र सन्ति।" त्रयः गोलाः बाहवः दूरस्थं स्वीटपी-तन्तुं प्रति अङ्गुलीं निर्दिशन्ति स्मबालवत्, ते यत् दूरस्थं आसीत् तत् याचितवन्तः, परंक्टेवियनः हर्षेण धावित्वा तेषां स्वागतस्य आज्ञां पालयितुं गतवान्सः अविरतहस्तेन तान् उत्पाटितवान्, तथा सर्वप्रकारस्य वर्णस्य पुष्पाणि स्वस्य गुच्छे समाविष्टवान् यः शीघ्रं गुच्छः अभवत्ततः सः पुनः स्वस्य पदानि अनुसर्तुं प्रति अवस्थितः, तथा शून्या भित्तिः अधिकं शून्या अधिकं निर्जना आसीत्, यावत् अग्रभूमिः ओलिवियायाः सर्वेषां चिह्नानां रहिता आसीत्प्राङ्गणस्य अधः त्रयः बालाः एकं गो-कार्टं अत्यधिकं वेगेन पशुशालायाः दिशायां धावन्तः आसन्; तत् ओलिवियायाः गो-कार्टः आसीत्, ओलिविया तत्र उपविष्टा आसीत्, येन वेगेन सा चालिता आसीत् तेन किञ्चित् आघातिता चलिता , परं स्पष्टतया स्वस्य सामान्यं मनःस्थैर्यं धारयन्ती। ऑक्टेवियनः क्षणं यावत् तीव्रगतिना गच्छतां समूहं प्रति दृष्टिपातं कृतवान्, ततः उष्णं पीछां कृत्वा धावितवान्, धावनकाले स्वीटपी-पुष्पाणां गुच्छात् पुष्पशाखाः त्यक्त्वायावत् सः धावति स्म तावत् बालाः पशुशालां प्राप्तवन्तः यावत् सः तान् अधिकृत्य शक्नोति स्म, तथा सः समये आगतवान् यत् ओलिविया, आश्चर्यचकिता परं प्रतिवादिनी, निकटस्थस्य पशुशालायाः छादनस्य उपरि उत्थापिता चालिता ते पुरातनाः भवनाः आसन् येषां किञ्चित् मरम्मत् अपेक्षिता आसीत्, तथा अस्थिरं छादनं निश्चितंक्टेवियनस्य भारं धारयेत् यदि सः स्वस्य पुत्रीं तस्याः अपहर्तॄण् अनुसर्तुं प्रयत्नं कृतवान् स्म तेषां नवीनायाः स्थितेः उपरि

"किं त्वं तया करिष्यसि?" सः उच्चैः उक्तवान्तेषु क्रुद्धेषु किन्तु गम्भीरेषु युवकमुखेषु दुष्टस्य गम्भीरः प्रवाहः निश्चितं दृश्यते स्म

"मन्दाग्नौ शृङ्खलाभिः तां लम्बयिष्यामः," इति एकः बालकः अवदत्स्पष्टं ते आङ्ग्लेतिहासं पठितवन्तः आसन्

"तां स्वकरतलव्यतिरिक्तं सर्वांशं सूकराः भक्षयिष्यन्ति इति तां पातयिष्यामः," इति अन्यः बालकः अवदत्स्पष्टं ते बाइबलीयेतिहासं अधीतवन्तः आसन्

अन्तिमः प्रस्तावः एव ओक्तावियनस्य अत्यन्तं भयम् उत्पादितवान्, यतः सः क्षणमात्रेण क्रियान्वितः भवितुम् अर्हति; सः स्मरति स्म यत् सूकराः शिशून् भक्षितवन्तः इति केचन प्रकरणाः आसन्

"किं त्वं मम दीनां लघ्वीं ओलिवियां तथा व्यवहरिष्यसि?" सः प्रार्थितवान्

"त्वं अस्माकं लघुं मार्जारं हतवान्," इति त्रयः कण्ठाः कठोरं स्मारयन्ति स्म

"अहं तत् कृतवान् इति खेदः अस्ति," इति ओक्तावियनः अवदत्, यदि सत्यस्य कोऽपि मानकः अस्ति तर्हि ओक्तावियनस्य वचनं निश्चितं महत् नव अस्ति

"वयं ओलिवियां हतवन्तः इति अत्यन्तं खिन्नाः भविष्यामः," इति बालिका अवदत्, "किन्तु वयं तत् कृतवन्तः इति पूर्वं खिन्नाः भवितुं शक्नुमः।"

अटलं बालतर्कः ओक्तावियनस्य भीतप्रार्थनानां समक्षं दृढप्राकारः इव उदितःसः नूतनप्रार्थनाप्रकारं चिन्तयितुं पूर्वं एव तस्य शक्तयः अन्यदिशि आहूताःओलिविया छादात् सर्पित्वा मृदुं स्निग्धं स्प्लाशं कृत्वा मलस्य सडन्त्याः तृणस्य दलदले पतितवतीओक्तावियनः शीघ्रं सूकरगृहप्राकारं अतिक्रम्य तस्याः उद्धाराय प्रयत्नं कृतवान्, सः तत्क्षणं एव पादौ निमज्जयतः दलदले प्रविष्टवान्ओलिविया आकाशात् अकस्मात् पतनस्य प्रथमं आघातं प्राप्य स्निग्धतत्त्वेन सह निकटं असीमितं सम्पर्कं प्राप्य मन्दं प्रसन्ना अभवत्, किन्तु सा मन्दं मन्दं पङ्कशय्यायां निमज्जन्ती सती अन्ततः सा अतीव सुखिनी इति भावः तस्यां उदितः, सा सामान्यतः सद्बालिकायाः प्रारम्भिकं रोदनं कर्तुं प्रारभतओक्तावियनः दलदलेन सह युद्धं कुर्वन्, यत् सर्वत्र मार्गं दातुं किन्तु अङ्गुलिमात्रं अपि दातुं दुर्लभं कलां अधीतवत् इव प्रतीयते स्म, स्वपुत्रीं मन्दं मन्दं निमज्जन्तीं दृष्टवान्, तस्याः लिप्तं मुखं रोदनाश्चर्यस्य विकृतिभिः अधिकं विकृतं अभवत्, यावत् सूकरगृहछादस्य उपरि त्रयः बालकाः पार्कासहोदरीणां इव शीतलं निर्दयं विरक्तिं दर्शयन्तः आसन्

"अहं तां समये प्राप्तुं शक्नोमि," इति ओक्तावियनः उच्चैः उक्तवान्, "सा मले घुटिष्यतिकिं त्वं तस्याः साहाय्यं करिष्यसि?"

"अस्माकं मार्जारस्य साहाय्यं कृतम्," इति अनिवार्यं स्मरणं आगतम्

"अहं तत् विषये खिन्नः अस्मि इति दर्शयितुं किमपि करिष्यामि," इति ओक्तावियनः अत्यन्तं निराशायां अग्रे द्वयङ्गुलिमात्रं प्रगतवान्

"किं त्वं श्वेतवस्त्रेण समाधेः समीपे स्थास्यसि?"

"आम्," इति ओक्तावियनः आक्रन्दितवान्

"दीपं धारयन्?"

"'अहं दुःखितः पशुः अस्मि' इति वदन्?"

ओक्तावियनः उभयोः सूचनयोः सहमतः अभवत्

"दीर्घं दीर्घं कालं?"

"अर्धघण्टायाः कृते," इति ओक्तावियनः अवदत्तस्य वाण्यां चिन्तायाः स्वरः आसीत् यत् सः समयसीमां निर्दिष्टवान्; किं आसीत् यत् जर्मनराजः क्रिस्मस्समये केवलं स्वकीयेन वस्त्रेण अनेकदिनानि अनेकरात्रीः बहिः प्रायश्चित्तं कृतवान्? सौभाग्येन बालकाः जर्मनेतिहासं पठितवन्तः, अर्धघण्टा तेषां दृष्ट्या दीर्घा श्रेयस्करी आसीत्

"सम्यक्," इति छादात् त्रिधा गम्भीरतया आगतम्, तत्क्षणं एव एकः लघुः सोपानः कष्टेन ओक्तावियनस्य समीपं प्रेरितः, सः विलम्बं विना तं नीचसूकरगृहप्राकारे स्थापितवान्सावधानतया तस्य पङ्क्तिषु सर्पन् सः स्वपुत्र्या सह तं विभाजयन्तं दलदलं अतिक्रम्य तां पङ्कस्य आलिङ्गनात् अनिच्छुकां कर्कं इव उद्धृतवान्कतिपयक्षणेषु अनन्तरं सः धात्रीस्य तीक्ष्णानि पुनः पुनः आश्वासनानि शृणोति स्म यत् तस्याः पूर्वानुभवः मलिनदृश्यानां विशेषतः लघुः आसीत्

तस्यैव सायंकाले यदा सन्ध्या गाढतां प्रति गच्छति स्म तदा ओक्तावियनः एकाकिनः वटवृक्षस्य अधः प्रायश्चित्तस्थानं गृहीतवान्, प्रथमं सावधानतया तस्य भागं विस्तार्यजेफिर्वस्त्रेण आच्छादितः, यत् अस्य अवसरे तस्य नाम पूर्णतया अर्हति स्म, सः एकेन हस्तेन प्रज्वलितं दीपं धृतवान्, अन्येन हस्तेन घटिकां धृतवान्, यस्यां मृतस्य नलकारस्य आत्मा प्रविष्टः इव प्रतीयते स्मतस्य पादयोः अग्निशलाकानां पेटिका आसीत्, यत् अत्यन्तं सामान्यतः उपयुक्तं अभवत् यदा दीपः निशावायुभिः निर्वापितःगृहं मध्यदूरत्वे गूढं प्रतीयते स्म, किन्तु ओक्तावियनः प्रायश्चित्तस्य सूत्रं विवेकपूर्वकं पुनः पुनः उच्चारयन् सः निश्चितं मन्यते स्म यत् त्रयः गम्भीराः नेत्राः तस्य शलभसहितं जागरणं पश्यन्ति स्म

अग्रिमे प्रातःकाले तस्य नेत्राः प्रसन्नाः अभवन् यत् प्रतिलिपिपुस्तकस्य पत्रं शून्यप्राकारस्य समीपे पतितं दृष्टवान्, यस्मिन् लिखितम् आसीत् "-पशु।"


Project Gutenberg. 1919CC0/PD. No rights reserved