॥ ॐ श्री गणपतये नमः ॥

विलुप्तात्मनः प्रतिमाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

प्राचीनदेवालयस्य प्राकारेषु अन्तरालेषु स्थापिताः अनेकाः शिल्पिताः शिलाप्रतिमाः आसन्; केचन तासां देवदूतानां, अन्ये राज्ञां धर्माध्यक्षाणां प्रतिनिधित्वं कुर्वन्ति स्म, प्रायः सर्वाः धार्मिकोत्कर्षशान्त्योः मुद्रासु आसन्किन्तु एका प्रतिमा, भवनस्य शीतलस्य उत्तरस्य पार्श्वस्य निम्ने, राजमुकुटं, मुकुटं, प्रभामण्डलं आसीत्, तस्याः मुखं कठोरं कटुकं अवनतं आसीत्; सा अवश्यं राक्षसः इति स्थूलाः नीलाः कपोताः अवदन्, ये सर्वदा प्राकारस्य प्रस्तरेषु विश्रामं कुर्वन्ति स्म; किन्तु प्राचीनः घण्टागृहस्य काकः, यः धार्मिकवास्तुकलायाः प्रमाणं आसीत्, अवदत् सा विलुप्तात्मा इतितत्र विषयः स्थिरः अभवत्

एकस्य शरदृतोः दिने देवालयस्य छदसि एकः सुकुमारः मधुरस्वरः पक्षी आगतः, यः निर्जनक्षेत्राणां विरलानां वेणीप्राकाराणां विहाय शीतकालीनविश्रामस्थानस्य अन्वेषणे भ्रमति स्मसः स्वस्य क्लान्तपादौ महत् देवदूतपक्षस्य छायायां विश्रामं कर्तुं प्रयत्नं कृतवान् अथवा राज्ञः वस्त्रस्य शिल्पितस्कन्धेषु नीडं कर्तुं, किन्तु स्थूलाः कपोताः तं यत्र कुत्रापि स्थितं ततः दूरं नीतवन्तः, कोलाहलकारिणः गृहचटकाः तं प्रस्तरात् दूरं नीतवन्तःकोऽपि सम्माननीयः पक्षी इतनेन भावेन गायति इति ते एकमेकं कूजितवन्तः, चञ्चलः गन्तव्यं प्रति प्रस्थितवान्

केवलं विलुप्तात्मनः प्रतिमा आश्रयस्थानं प्रदत्तवतीकपोताः तिर्यक् प्रक्षेपणे उपविष्टुं सुरक्षितं मन्यन्ते स्म, यत् अधिकं लम्बते स्म, तथा छायायाम् अपि अधिकं आसीत्प्रतिमा अन्येषां शिल्पितमहानुभावानां धार्मिकमुद्रायां हस्तौ संयोजितवती, किन्तु तस्याः बाहू प्रतिरोधे इव संयोजितौ आस्ताम्, तयोः कोणः लघुपक्षिणः सुखविश्रामस्थानं कृतवान्प्रतिदिनं सायंकाले सः विश्वासेन स्वस्य कोणे शिलास्तनस्य प्रतिमायाः समीपे प्रविशति स्म, तस्याः तमस्विने नेत्रे तस्य निद्रायाः रक्षणं कुरुतः इव प्रतीयेते स्मएकाकी पक्षी स्वस्य एकाकिनः रक्षकस्य प्रति प्रेमं वर्धितवान्, दिवसे सः कदाचित् वृष्टिनिर्गमनस्थाने अन्यस्मिन् आधारे उपविश्य स्वस्य मधुरतमं संगीतं स्वस्य रात्रिविश्रामस्य कृतज्ञतायाः कृते गायति स्म, वायोः वातावरणस्य वा अन्यस्य प्रभावस्य वा कार्यं भवेत्, किन्तु विकृतं मुखं क्रमेण कठोरतायाः दुःखस्य किञ्चित् हीनं भवति स्मप्रतिदिनं दीर्घैः एकस्वरैः घण्टैः स्वस्य लघुअतिथेः गीतं खण्डशः एकाकिनः द्रष्टुः समीपं आगच्छति स्म, सायंकाले , यदा सन्ध्याघण्टा वाद्यते स्म, महान्तः धूसराः वाघुलयः घण्टागृहस्य छदसः स्वस्य गुप्तस्थानेभ्यः निर्गच्छन्ति स्म, तेजस्विनेत्रः पक्षी प्रत्यागच्छति स्म, किञ्चित् निद्रालुस्वरं कूजति स्म, प्रतीक्षमाणबाह्वोः समीपे नीडं करोति स्मते तमःप्रतिमायाः सुखदिनानि आसन्केवलं देवालयस्य महती घण्टा प्रतिदिनं स्वस्य उपहाससन्देशं घोषयति स्म, "सुखस्य अनन्तरं... दुःखम्।"

प्राकारस्य आवासे जनाः लघुं कृष्णवर्णं पक्षिणं देवालयस्य परिसरे उड्डयमानं दृष्ट्वा तस्य सुन्दरं गीतं प्रशंसितवन्तः। "किन्तु दुःखम्," ते अवदन्, "यत् सर्वं तत् कूजनं श्रवणात् दूरं प्राकारे व्यर्थं नश्यति।" ते दरिद्राः आसन्, किन्तु ते अर्थशास्त्रस्य सिद्धान्तान् अजानन्तअतः ते पक्षिणं गृहीत्वा आवासस्य द्वारस्य बहिः लघुं वेणुकोटरं स्थापितवन्तः

तस्याः रात्रेः लघुः गायकः स्वस्य अभ्यस्तात् स्थानात् अदृश्यः अभवत्, तमःप्रतिमा एकाकित्वस्य कटुतां अधिकं ज्ञातवतीकदाचित् तस्य लघुः मित्रः भ्रमणशीलमार्जारेण हतः अथवा शिलया आहतःकदाचित्... कदाचित् सः अन्यत्र उड्डयितवान्किन्तु प्रातःकाले देवालयस्य जगतः कोलाहलात् तस्य समीपं दूरस्थस्य वेणुकोटरस्य बन्धिनः हृदयविदारकः सन्देशः आगच्छति स्मप्रतिदिनं मध्याह्नसमये, यदा स्थूलाः कपोताः मध्याह्नभोजनानन्तरं मूकाः भवन्ति स्म, गृहचटकाः मार्गस्य पङ्केषु स्वान् प्रक्षालयन्ति स्म, लघुपक्षिणः गीतं प्राकारेषु आगच्छति स्मभूखायाः लालसायाः निराशायाः गीतं, यः कदापि उत्तरितुं शक्यतेकपोताः भोजनान्तरेषु अवदन्, यत् प्रतिमा पूर्वापेक्षया अधिकं तिर्यक् प्रवणा अभवत्

एकदिन लघोः वेणुकोटरात् गीतं आगच्छत्सः शीतकालस्य शीततमः दिवसः आसीत्, देवालयस्य छदसि कपोताः गृहचटकाः कठिनसमये येषां उपरि ते आश्रिताः आसन् तेषां अन्नस्य खण्डान् सर्वतः उत्सुकतया अपश्यन्

"आवासजनाः किमपि धूलिस्थाने निष्कासितवन्तः किम्?" एकः कपोतः अन्यं पृष्टवान्, यः उत्तरप्राकारस्य किनारे पश्यति स्म

"केवलं लघुः मृतपक्षी," उत्तरम् आसीत्

रात्रौ देवालयस्य छदसि कर्कशध्वनिः शिलापातस्य ध्वनिः अभवत्घण्टागृहस्य काकः अवदत् हिमः संरचनां प्रभावितं करोति इति, यतः सः बहून् हिमान् अनुभूतवान् आसीत्, तत् एवम् अभवत् इतिप्रातः दृष्टं यत् विलुप्तात्मनः प्रतिमा स्वस्य कर्णिकातः पतिता आवासस्य बहिः धूलिस्थाने भग्नराशौ पतिता आसीत्

"एतत् उत्तमम् एव," स्थूलाः कपोताः कूजितवन्तः, ते किञ्चित् कालं विषयं पश्यन्तः; "अधुना अस्माभिः एकः सुन्दरः देवदूतः तत्र स्थापितः भविष्यतिनिश्चयेन ते तत्र देवदूतं स्थापयिष्यन्ति।"

"सुखस्य अनन्तरं... दुःखम्," महती घण्टा घोषितवती


Project Gutenberg. 1919CC0/PD. No rights reserved