॥ ॐ श्री गणपतये नमः ॥

वृषभःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

र्कफील्डः सर्वदा स्वस्य अर्धभ्रातरं रेन्सं प्रति आलस्येन द्वेषस्य प्रवृत्तिं धारयति स्म, या वर्षेषु गतेषु उदासीनतायाः सहिष्णुभावेन परिवर्तिता अभवत्तस्य द्वेषाय किमपि स्पष्टं कारणं नासीत्; सः केवलं रक्तसम्बन्धी आसीत्, येन सह मस्य एकमपि रुचिः वा अभिरुचिः नासीत्, येन सह तस्य कदापि विवादस्य अवसरः नाभवत्रेन्सः प्रारम्भिके जीवने एव कृषिक्षेत्रं त्यक्त्वा स्वस्य मातुः दत्तेन अल्पधनेन किञ्चित्कालं जीवितवान्; सः चित्रकलां व्यवसायरूपेण स्वीकृतवान्, तथा तस्यां सः सम्यक् प्रगतिं करोति इति प्रवादः आसीत्, यावता शरीरात्मनोः संयोजनं कर्तुं समर्थः आसीत्सः पशुचित्रणे विशेषज्ञः आसीत्, तथा तस्य चित्राणि क्रीणन्तुं किञ्चित् जनान् प्राप्तुं सफलः आसीत्मः स्वस्य स्थितिं स्वस्य अर्धभ्रातुः स्थित्या तुलयित्वा आश्वासनस्य उच्चतरत्वस्य भावं अनुभवति स्म; रेन्सः कलाकारः आसीत्, एतावत् एव, किमपि अधिकं, यद्यपि त्वं तं पशुचित्रकारं इति उच्चार्य अधिकं महत्त्वपूर्णं कर्तुं शक्नोषि; मः कृषकः आसीत्, अतीव विशालरूपेण, सत्यम्, किन्तु हेल्सेरी कृषिक्षेत्रं तस्य कुटुम्बे कतिपयानां पीढीनां यावत् आसीत्, तथा तत्र उत्पादितानां पशूनां कृते सः उत्तमं यशः प्राप्तवान् आसीत्मः स्वस्य अल्पधनेन सह स्वस्य गोसमूहस्य मानं रक्षितुं सुधारितुं यथाशक्ति प्रयत्नं कृतवान्, तथा क्लोवर फेयरी इति नाम्ना सः एकं वृषभं प्रजनितवान् यः तस्य समीपवर्तिनां पडोसिनां प्रदर्शयितुं शक्यात् किमपि अधिकं उत्तमम् आसीत्महत्त्वपूर्णे पशुप्रदर्शने निर्णयमण्डले सः सनसनिकां उत्पादयिष्यत्, किन्तु सः यावत् सर्वेषां लघुप्रायाणां व्यावहारिकाणां कृषकाणां इच्छितं तावत् सः सबलः, सुडौलः, स्वस्थः युवा पशुः आसीत्बाजारदिनेषु किङ्ग्स् हेड् इति स्थाने क्लोवर फेयरी इति वृषभः अतीव प्रशंसितः आसीत्, तथा र्कफील्डः सः तं शतपौण्डमुद्रायाः अपि त्यजेत् इति घोषयति स्म; लघुकृषिव्यवसाये शतपौण्डमुद्रा अतीव महत्त्वपूर्णा अस्ति, तथा अशीतिपौण्डमुद्रातः अधिकं किमपि तं प्रलोभयितुं शक्नोति स्म

मः रेन्सस्य कृषिक्षेत्रं प्रति दुर्लभानां भ्रमणानां एकस्य अवसरस्य लाभं गृहीत्वा तं क्लोवर फेयरी इति वृषभस्य एकाकिनः स्थितिं धारयन्तं प्राङ्गणं प्रति नेतुं विशेषसन्तोषं अनुभवति स्ममः स्वस्य अर्धभ्रातुः प्रति पूर्वस्य द्वेषस्य किञ्चित् पुनरुत्थानं अनुभवति स्म; कलाकारः तस्य आचरणे अधिकं शिथिलः अभवत्, वस्त्रालङ्कारे अधिकं अनुचितः, तथा सः स्वस्य संभाषणे किञ्चित् आश्रयदायकं स्वरं दातुं इच्छति स्मसः समृद्धं आलुकस्य फलं अवधीयत्, किन्तु प्राङ्गणस्य एकस्मिन् कोणे स्थितायाः पीतपुष्पायाः तृणसमूहस्य विषये उत्साहं प्रदर्शितवान्, यत् सत्यं सुतृणितस्य कृषिक्षेत्रस्य स्वामिनः कृते कष्टदायकम् आसीत्; पुनः, सः स्थूलानां कृष्णमुखानां मेषशावकानां समूहस्य विषये यथोचितं प्रशंसां कर्तुं शक्नोति स्म, ये केवलं प्रशंसां प्रार्थयन्ते स्म, सः विपरीतपर्वतस्य वल्कलवृक्षस्य पर्णरागस्य विषये वाग्मी अभवत्किन्तु अधुना सः हेल्सेरी इति कृषिक्षेत्रस्य श्रेष्ठं गर्वं शोभां निरीक्षितुं नीयमानः आसीत्; यद्यपि सः स्वस्य प्रशंसायां कृपणः भवेत्, यद्यपि स्वस्य अभिनन्दने पश्चात्पदः अल्पदाता भवेत्, तथापि सः तस्य दुर्जयस्य पशोः बहूनां गुणानां दर्शनं स्वीकरणं कर्तव्यः आसीत्किञ्चित् सप्ताहानां पूर्वं, मः व्यापारयात्रायां न्टन् इति नगरं गच्छन् आसीत्, तदा तस्य अर्धभ्रात्रा आमन्त्रितः अभवत् यत् तस्य नगरे एकं चित्रशालां द्रष्टुं गच्छेत्, यत्र रेन्सः स्वस्य एकस्य चित्रस्य प्रदर्शनं करोति स्म, यत् एकं विशालं चित्रफलकं आसीत् यत् एकं वृषभं किञ्चित् जलभूमौ जानुप्रमाणं स्थितं प्रदर्शयति स्म; तत् स्वस्य प्रकारे उत्तमम् आसीत्, निश्चयेन, तथा रेन्सः तेन अतीव सन्तुष्टः आसीत्; "मया अद्यावधि कृतं श्रेष्ठं कार्यम्" इति सः पुनः पुनः उक्तवान्, तथा मः उदारतया स्वीकृतवान् यत् तत् यथार्थवत् आसीत्अधुना, वर्णकानां मानवः एकं यथार्थं चित्रं द्रष्टुं गच्छति स्म, एकं जीवन्तं बलस्य सौन्दर्यस्य आदर्शं, नेत्राणां आनन्दाय एकं चित्रं, यत् प्रत्येकं परिवर्तनशीले क्षणे नूतनं स्थानं क्रियां प्रदर्शयति, चित्रफलकस्य चतुर्भिः भित्तिभिः मध्ये एकस्य अपरिवर्तनशीलस्य स्थितेः स्थानेमः एकं दृढं काष्ठद्वारं मोचयित्वा तृणशय्यायुक्तं प्राङ्गणं प्रति मार्गं दर्शितवान्

"सः शान्तः अस्ति वा?" इति चित्रकारः पृष्टवान्, यदा एकः युवा वृषभः कुन्तलितं रक्तवर्णं चर्म धारयन् जिज्ञासया तयोः दिशि आगच्छत्

"सः कदाचित् क्रीडाप्रियः भवति" इति मः उक्तवान्, स्वस्य अर्धभ्रातरं चिन्तयितुं दत्त्वा यत् वृषभस्य क्रीडायाः विचाराः क्रीडायाः क्रमस्य अनुसारं भवेयुःरेन्सः पशोः रूपस्य विषये एकद्वयं औपचारिकं टिप्पणीं कृतवान्, तथा तस्य वयः इत्यादिविषये प्रश्नं कृतवान्; ततः सः शीतलतया संभाषणं अन्यं मार्गं प्रति परिवर्तितवान्

"त्वं स्मरसि वा यत् मया न्टन् इति नगरे तुभ्यं दर्शितं चित्रम्?" इति सः पृष्टवान्

"आम्" इति मः गर्जितवान्; "एकः श्वेतमुखः वृषभः किञ्चित् कीचके स्थितःअहं तान् हेरेफोर्ड् इति वृषभान् अधिकं प्रशंसामि; स्थूलदर्शिनः पशवः, तेषु अधिकं जीवनं दृश्यतेसम्भवतः तेषां चित्रणं तेन प्रकारेण सुकरम् अस्ति; अधुना, एषः युवा भिक्षुकः सर्वदा गतिशीलः अस्ति, वा, फेयरी?"

"अहं तत् चित्रं विक्रीतवान्" इति रेन्सः स्वस्य वाण्यां अतीव आत्मसन्तोषं दर्शयन् उक्तवान्

"किम्?" इति मः उक्तवान्; "तत् श्रुत्वा अहं प्रसन्नः अस्मिआशासे यत् त्वं तस्य कृते यत् प्राप्तवान् तेन सन्तुष्टः असि।"

"अहं तस्य कृते त्रिशतपौण्डमुद्राः प्राप्तवान्" इति रेन्सः उक्तवान्

मः तस्य दिशि मन्दं मन्दं कोपस्य रक्तिमा उदयमाना मुखे सह परावृत्तःत्रिशतपौण्डमुद्राः! सः यावत् कल्पयितुं शक्नोति तावत् अनुकूलतमेषु बाजारस्थितिषु अपि तस्य प्रियस्य क्लोवर फेयरी इति वृषभस्य मूल्यं शतपौण्डमुद्रातः अधिकं भवेत्, किन्तु अत्र तस्य अर्धभ्रात्रा चित्रितस्य वर्णितस्य चित्रफलकस्य मूल्यं तस्य त्रिगुणम् आसीत्एतत् एकं क्रूरं अपमानम् आसीत् यत् अधिकं बलेन प्रहारं कृतवान् यतः तत् आश्रयदायकस्य आत्मसन्तुष्टस्य रेन्सस्य विजयं प्रकटितवान्युवा कृषकः स्वस्य सम्बन्धिनं स्वस्य आत्मप्रशंसायाः किञ्चित् दूरं कर्तुं इच्छति स्म स्वस्य सम्पत्तेः रत्नं प्रदर्शयित्वा, किन्तु अधुना स्थितिः परिवर्तिता आसीत्, तथा तस्य मूल्यवान् पशुः केवलं चित्रस्य कृते दत्तस्य मूल्यस्य समीपे सस्तः अल्पमूल्यः दृश्यते स्मएतत् अतीव अन्यायपूर्णम् आसीत्; चित्रं कदापि कुशलस्य जीवनस्य नकलस्य अतिरिक्तं भविष्यति, यदा तु क्लोवर फेयरी इति वृषभः यथार्थः आसीत्, स्वस्य लघुलोके एकः राजा, ग्राम्यप्रदेशे एकः व्यक्तित्वम्सः मृतः अपि, तथापि सः व्यक्तित्वस्य किञ्चित् भविष्यति; तस्य वंशजाः तेषु घाटीप्रदेशेषु पर्वतप्रदेशेषु चरिष्यन्ति, ते स्थलं गोशालां दुग्धशालां पूरयिष्यन्ति, तेषां उत्तमाः रक्तवर्णाः चर्माणि भूदृश्यं बाजारं व्यापयिष्यन्ति; जनाः एकां प्रतिभाशालिनीं गां वा सुडौलं वृषभं वा दृष्ट्वा वदिष्यन्ति: "अहो, एषः उत्तमस्य प्राचीनस्य क्लोवर फेयरी इति वृषभस्य वंशजः।" सर्वं तत् समयं चित्रं धूलिवर्णितस्य चित्रफलकस्य अधः निर्जीवं अपरिवर्तनशीलं लम्बमानं भविष्यति, एकं सम्पत्तिरूपं यत् भित्तेः पृष्ठभागं प्रति परिवर्तितं चेत् किमपि अर्थं धारयतिएते विचाराः र्कफील्डस्य मनसि क्रोधेन धावन्ति स्म, किन्तु सः तान् शब्देषु निवेशितुं शक्नोति स्मयदा सः स्वस्य भावानां वाचं ददाति स्म, तदा सः विषयान् स्पष्टतया कठोरतया प्रस्तौति स्म

"किञ्चित् मूर्खाः जनाः त्रिशतपौण्डमुद्राः वर्णकस्य किञ्चित् कार्ये त्यक्तुं इच्छन्ति; अहं तेषां रुचिं प्रति ईर्ष्यां करोमिअहं यथार्थं वस्तु चित्रस्य अपेक्षया अधिकं इच्छामि।"

सः युवं वृषभं प्रति शिरःकम्पनं कृतवान्, यः क्रमेण उच्चं नासिकां धारयन् तयोः दिशि दृष्ट्वा अर्धक्रीडाप्रियं अर्धधैर्यहीनं शिरःकम्पनं कुर्वन् तिष्ठति स्म

रेन्सः उत्तेजकस्य अनुग्रहस्य हास्येन हसितवान्

"अहं मन्ये यत् मम वर्णकस्य किञ्चित् कार्यस्य, यत् त्वं इति उच्चारयसि, क्रेता स्वस्य धनं व्यर्थं त्यक्तवान् इति चिन्तितव्यःयदा अहं अधिकं प्रसिद्धः मान्यः भविष्यामि, तदा मम चित्राणां मूल्यं वर्धिष्यतेतत् विशिष्टं चित्रं पञ्चषष्टिवर्षेषु विक्रयमण्डले चतुःशतपौण्डमुद्राः प्राप्तुं शक्नोति; चित्राणि अतीव निकृष्टाः निवेशाः यदि त्वं योग्यानां मानवानां कार्यं चयनितुं जानासिअधुना त्वं वदितुं शक्नोषि यत् तव प्रियः वृषभः यावत् त्वं तं रक्षसि तावत् अधिकं मूल्यवान् भविष्यति; तस्य एकः लघुदिवसः भविष्यति, ततः यदि त्वं तं रक्षसि, तदा सः अन्ते किञ्चित् शिलिङ्गमूल्यस्य खुरचर्मरूपेण परिवर्तिष्यते, यदा सम्भवतः मम वृषभः कस्यचित् महत्त्वपूर्णस्य चित्रशालायाः कृते महत् मूल्यं प्राप्तुं क्रीयमाणः भविष्यति।"

अतिशयोऽभवत्सत्यस्यापवादस्य सम्मिलितं बलं तोमस्य योर्क्फील्डस्य संयमशक्तिं गुरुतरं भारं समारोपयत्तस्य दक्षिणहस्ते उपयुक्तः शाल्मलीदण्डः आसीत्, वामहस्तेन रेन्सस्य पीतवर्णस्य रेशमवस्त्रस्य शिथिलकण्ठं गृहीतवान्रेन्सः युद्धकुशलः नासीत्; शारीरिकहिंसायाः भयः तं सम्पूर्णतया असन्तुलितं कृतवान्, यथा अतिशयक्रोधः तोमं असन्तुलितं कृतवान्, एवं घटितं यत् क्लोवर् फेयरी अदृष्टपूर्वं दृश्यं दृष्टवती यत् मानवः आवरणे कुक्कुटीवत् धावन् कूजन् आसीत्, या कुक्कुटी पालनस्थाने नीडं स्थापयितुं प्रयत्नं करोतिअन्यस्मिन् सुखपूर्णे क्षणे वृषभः रेन्सं स्वस्य वामस्कन्धे उत्क्षिप्तुं प्रयत्नं करोति स्म, तस्य पार्श्वे प्रहारं कर्तुं , यावत् सः आकाशे आसीत्, तथा भूमौ पतितं सन्तं जानुभ्यां पीडयितुं तोमस्य प्रबलं हस्तक्षेपमेव तं स्वस्य कार्यक्रमस्य अन्तिमं भागं त्यक्तुं प्रेरितवान्

तोमः स्वस्य अर्धभ्रातरं सम्पूर्णरूपेण स्वास्थ्यं प्राप्तुं प्रेम्णा अकृपणं सेवितवान्, यस्य आघाताः तीव्राः आसन् केवलं विचलितस्कन्धः, भग्नपार्श्वास्थिः, अल्पं स्नायुक्षयःअन्ततः, युवकस्य कृषकस्य मनसि कोऽपि द्वेषस्य अवसरः नासीत्; रेन्सस्य वृषभः त्रिशतं षट्शतं वा मूल्येन विक्रीयेत, महति चित्रशालायां सहस्रैः प्रशंसितः भवेत्, किन्तु सः कदापि मानवं एकस्मिन् स्कन्धे उत्क्षिप्य अपरस्मिन् पार्श्वे पतितं सन्तं पार्श्वे प्रहारं कर्तुं शक्ष्यतिएतत् क्लोवर् फेयरीस्य उल्लेखनीयं कार्यम् आसीत्, यत् तस्मात् कदापि अपहर्तुं शक्यते

रेन्सः प्राणिचित्रकारः इति प्रसिद्धः तिष्ठति, किन्तु तस्य विषयाः सर्वदा मार्जारशावकाः मृगशावकाः अजाशावकाः वा भवन्तिकदापि वृषभाः


Project Gutenberg. 1919CC0/PD. No rights reserved