॥ ॐ श्री गणपतये नमः ॥

आज्ञायाः परिवर्तनम्

लक्षणो नाम देशःतत्र लावणं नाम प्रसिद्धं नगरम्तत्र एकदा चोराः लुण्टकाः सुर्यास्तानन्तरं नगरमार्गे सञ्चरतः प्रजाजनान् पीडयन्तः तेषां धनानि बलात् अपहर्तुं आरब्धवन्तःअतः तादृशी परिस्थितिः उत्पन्ना यत् प्रदोषे अपि नगरमार्गे जनानां स्वेच्छया विहारः दुष्करः जातःतत्र नगरपालकः विरूपाक्षो नामतस्य समीपे नगरवासिनः विषयं निवेदितवन्तःपरस्मिन् दिने एव सः आज्ञापितवान्— ‘नगरमार्गे सूर्यास्तानन्तरं यः कोऽपि पर्यटनं कुर्यात्इति

अनया आज्ञया सायङ्कालानन्तरं नगर-जीवनमेव स्थगितं जातम्वणिजां तु बहुनष्टम् अभवत्अतः केचन नगरप्रमुखाः राजधानीं गत्वा महाराजाय सविवरं वृत्तान्तं निवेदितवन्तः

राजा मन्त्रिद्वारा पत्रमेकं नगरपालक-विरूपाक्षाय लेखितवान्प्रजाजन निषेधाज्ञा युक्ता एवयतः दुष्टाणां कारणेन प्रजानां क्लेशः मा भवतु इति हि आज्ञायाः सदुद्देशःकिन्तु न्यायः सदा निर्बधः भवेत्अन्यायः निर्बन्धे तिष्ठेत्इदानीं तु निरपराधिषु प्रजाजनेषु निषेधाज्ञा विहितासा आज्ञा अपराधिषु यथा अन्विता भवति तथा-परिवर्तनीयाइति

विरूपाक्षः इदं पत्रं पठित्वा आत्मनः दोषं विज्ञातवान्ततः शीघ्रम् एव अपराधिनां ग्रहणार्थं समुचितां व्यवस्थां कृतवान्येन नगरे सर्वत्र शान्तिः निर्भयता पुनः उदिता


संस्कृत चन्दमामा. 1984-04. p 63Chandamama India Limited