॥ ॐ श्री गणपतये नमः ॥

बधिरता एव गरीयसी

एकस्मिन् ग्रामे एकः बधिरः धनिकः आसीत्सः बधिरः चेदपि लेखितुं पठितुं जानाति स्मअतः एव कुसीदव्यवहारेण यथेष्टं सप्यत्तिं सम्पादितवान् आसीत्

एकदा तं ग्रामम् एकः सन्यासी आगतवान्सः आशुचिकित्सायां समर्थःबहूनां जनानां दीर्घकालिकरोगाः अपि सन्यासिनः भस्म-रसायनादिभिः शान्ताः आसन्धनिकः एतं विषयं ज्ञातवान्आत्मनः बधिरतां निवारयितुं चिन्तितवान्सन्यसिनं दृष्ट्वा स्वकीयां परिस्थितिं समग्रं निवेदितवान्

बधिरताकारणात् भवतः का हानिः? भवान् वृद्धिव्यवहारेण यथेष्टं सम्पादितवान् किल? अतः बधिरतां विस्मरतुइति उक्तवान् सन्यासी

धनिकः अङ्गीकृतवान्सः उक्तवान्—“धनार्थम् आगताः केचन कोपेन किमपि किमपि वदन्तिअन्ये केचन वक्रदृष्ट्या पश्यन्तितैः उच्यमान सर्वं श्रोतव्यं मयाइति

सन्यासी धनिकाय द्रवं एकं दत्वा उक्तवान्—“इदं वनमूलिकानिर्मितं कर्णामृतम्अस्य उपयोगेन भवान् एकमासपर्यन्तं श्रवणशक्तिं प्राप्नोतिकिन्तु आगतां शक्तिं ततःपूर्वं निवारयितुं तु ओषधं नास्तिइति

धनिकः तद्दिने सायङ्काले एव सन्यासिनः समीपम् आगत्य दीनतया उक्तवान्—“भवदीयं कर्णामृतम् अद्भुतम् एवकिन्तु मत्समीपम् आगताः माम् इदानीम् अपि बधिरम् एव चिन्तयन्तितैः उच्यमानं वचनं श्रोतुम् एव शक्नोमिएतदपेक्षया बधिरता एव गरीयसीओषधप्रभावः एकमासपर्यन्तं किल? तावत्पर्यन्तम् अहं भवतः समीपे एव निवसामिइति

सन्यासी एकमासपर्यन्तम् आत्मना सह स्थातुम् अनुज्ञां दत्तवान्


संस्कृत चन्दमामा. 1984-04. p 39Chandamama India Limited