॥ ॐ श्री गणपतये नमः ॥

दोहदम्वाणी

रमापतिः एकः लिपिकःसः एकस्मिन् कर्यालये कार्यालये कार्यं करोति स्मतस्य पत्नी शालिनीशालिन्यां रमापतेः प्रेम अधिकम्यतः सा बुद्धिमती गुणवती आसीत्सा पत्युः इच्छानुसारं कुटुम्बं प्रचालयति स्मअल्पव्ययेन एव ते सुखेन कालं यापयन्ति स्मगच्छति काले शालिनी गर्भवती जातातत् श्रुत्वा सः बहु आनन्दितःआगामि शिशोः कृते मम अल्पवेतनेन किं कर्तुं शक्यते? शिशूनां आवश्यकवस्तूनि बहूनि भवन्तितत् सर्वम् आनेतुं मयि शक्तिः अस्ति वा? किं करोमि? इति चिन्तितः भवतिएकस्मिन् दिने कार्यालये बहु कार्यम् आसीत्तत्सर्वं समाप्य सायंकाले सः अन्यकार्यकर्तृभिः सह गृहं प्रस्थितःसः अतीव श्रान्तः आसीत्तस्य कृते विश्रान्तेः आवश्यकता आसीत्यदा गृहसमीपम् आगतवान् तदा द्वारे पत्नीं दृष्ट्वा तस्य मनः खिन्नम् अभवत्तं दृष्ट्वा तस्याः मुखम् अपि म्लानम् अभवत्

रिक्तहस्तेन आगतवन्तं पतिं दृष्ट्वा सा पृष्टवती—“अद्यापि उत्तमं पनसफलम् आपणे लब्धं वा?” इति

यदि लभ्यते, आनयामि वा? ‘श्वः उत्तमं फलं लभ्यतेइति आपणिकः उक्तवान्श्वः अवश्यम् आनयामिइति उक्त्वा रमापतिः गृहस्य अन्तः गतवान्

रमापतिः धनिकःअत एव मितव्ययेन यथाकथञ्चित् जीवनं यापयति स्मतस्य पत्नी अतीव गुणवतीसा कदापि तदिदम् आवश्यकम् इति उपरोधं कृतवतीइदानीं सा आसन्न-नवमासाअद्यत्वे पनसफलं खादितुं तस्याः मनः बहु इच्छति स्म

इच्छायाः गोपनं क्रियते चेत् शिशुः रोगग्रस्तः जनिष्यते इति हि विश्वासः अस्तिअत एव सङ्कोचेनैव सा इच्छां प्रकटितवती

किन्तु पनसफलस्य मूल्यं न्यूनातिन्यूनं षट् रुप्यकाणि भवतिमासस्य अन्तिमदिनानिअत एव रमापतेः समीपे धनं आसीत्ऋणयाचनमपि दुष्करम्यतः तस्य सहोद्योगिनां परिस्थितिः अपि एवमेवअत एव सः प्रतिदिनं यत्किमपि कारणं वदति स्मकिन्तु अद्यापि पनसफलं आनीतवान्

एकस्य गृहस्य अङ्गणे फलपूर्णं पनसवृक्षं सः दृष्टवान् आसीत्इदानीं तदैव चित्रं स्मरणे आगतम्सः चिन्तितवान्—“तस्मात् गृहात् एकं फलं चौर्येण आनीय ददामितस्याः इच्छां सफलीकरोमि इति

रमापतिः किञ्चित् कालम् चिन्तयन् आसीत्पत्नी तु निद्रां करोति स्मअतः रमापतिः एकं गोणीस्यूतं गृहीत्वा निःशब्दं गृहात् बहिः गतवान्

यदा सः तत् गृहम् आगतवान् तदा सामान्यतः मध्यरात्रःरमापतिः सावधानम् अङ्गणस्य भित्तिम् आरुह्य अधः निपत्य पनसवृक्षस्य समीपं गतवान्तस्मिन् वृक्षे बहूनि फलानि अधः एव आसन्सः फलानि दृष्टवान्तथैव मनसि चिन्तितवान्—“इतः पूर्वं यदा कदापि चौर्यं कृतवान्अतः इदानीं किं करोमि? , अहं चोरः भवामिइति चिन्तयित्वा ततः गन्तुम् उद्युक्तःकिन्तु प्रियपत्न्याः शालिन्याः म्लानमुखं स्मरणे आगतम्। “तस्याः इमाम् एकां लघु आशाम् अपि पूरयितुं शक्नोमि वा? किं तादृश-कठिनहृदयी वा अहम्? , कदापि इति चिन्तयित्वा धैर्येण तेषु परिपक्वम् एकं फलम् अवचित्य, स्वकीये स्यूते स्थापितवान्। “यदि अङ्गणम् अतिक्रमामि, तदा सर्वं सुसम्पन्नम्इति चिन्तितवान्

गोणीस्यूतः अतीव भारः आसीत्अतः स्यूतं गृहीत्वा भित्तिम् उत्पतितुं रमापतिः शक्नोति स्म। “पुरोद्वारतः एव गच्छामिइति चिन्तयित्वा सावधानं सः बहिः आगतवान्

तत्र तदा सः एकं विचित्रं दृष्टवान्तत्र कश्चित् पुरुषः निबिडतया प्रवर्धितानां वृक्षाणां मध्ये उपविष्टः आसीत्सः अकारे एव एकं गर्तं खनति स्मतस्य समीपे एकस्मिन् स्यूते किमपि वस्तु आसीत्

तदा रमापतिः स्वयमपि चोरः इति विस्मृत्यकः भवान्? किं करोति अत्र?” इति सधैर्यं पृष्टवान्

पुरुषः तं प्रश्नं श्रुत्वा भीत्या खनित्रम् अधः पातयित्वा मन्दस्वरेण उक्तवान्—“रे रे, शनैः वदतुमम पत्नी यदि आगच्छति तर्हि बहुकष्टं भवतिइतिअनन्तरम् आतङ्केन पिहिते द्वारे दृष्टिं प्रसारितवान्

सः एव गृहस्य यजमानः इति रमापतिः ज्ञातवान्स्वकीयम् अपराधं ज्ञात्वा भीत्या कम्प्मानः सः गोणीस्यूतं पुरतः स्थापयित्वा उक्तवान्—“क्षम्यतां भोःमम पत्नी गर्भिणी पनसफलम् इच्छतिदापयितुं धनं नास्तिअतः चौर्यं कृतवान्इति

यजमानः शिरः किञ्चित् अधः नमयन् रमापतिं दृष्ट्वा उक्तवान्—“पनसफलं वा? एकं किम्? दश एव स्वीकरोतुचिन्ता नास्तिकिन्तु खननं कर्तुं मम किञ्चित् साहाय्यं करोतुअस्मिन् स्यूते एकः मृतः मार्जालः अस्तिमृतं मार्जारं गर्ते निखातुम् आगतवान्इति

रमापतिः विषयं ज्ञात्वा मनसि एवअहम् उज्जीवितःइति चिन्तयित्वा खननं कर्तुम् आरब्धवान्यजमानः मन्दस्वरेण तस्य मार्जालस्य कथां उक्तवान्

सः मार्जालः तस्य पत्न्याः परमप्रेमास्पदम्मार्जालः सर्वदा तया सहैव वसति स्मतस्याः मार्जाल-प्रेम सर्वाः प्रतिवेशिन्यः उपहसन्ति स्मदिनचतुष्टयात् पूर्वं सा विवाहार्थं बन्धूनां गृहं गतवतीतदामार्जालम् अपि नयामिइति बहु आग्रहं कृतवतीतदा पतिः उक्तवान्—“भवती तत्रापि मार्जालं नयति चेत् भवत्याः विचित्रं मार्जाल-प्रेम दृष्ट्वा सर्वे उपहासं कुर्वन्तिअत्रैव त्यक्त्वा गच्छतुइति

सा किञ्चित् चिन्तयित्वा उक्तवती—“भवता यदुक्तं तत् सत्यम्अपि तत्र मम प्रीतिपात्रस्य मार्जालस्य उपरि दुष्टिपातः अपि भवेत्अतः अत्रैव त्यक्त्वा गच्छामिकिन्तु मार्जालः जागरूकतया द्रष्टव्यःअन्नं यथाकालं दातव्यम्अन्नेन सह घृतमपि देयम्मम आगमनसमये मार्जालः यदि कृशः भविष्यति, तदा प्रायश्चित्तरूपेण भवतः अपि एकसप्ताहम् उपवासःइति

अनन्तरं मम निन्दा मास्तुएकं मुख्यं विषयं वदामिमार्जालस्य भोजनपात्रं सम्यक् क्षालनीयम्क्षालनं विना पुनः पुनः तस्मिन् एव दीयते चेत् सः खादतिआहारं विना मरणमपि प्राप्रुयात्इति बहु उक्त्वा गतवती

किन्तु मार्जालः तस्याः गमनानन्तरं किमपि अखादत्स्वस्वामिनीं स्मृत्वा, हृदयविद्रावकं क्रन्दनम् अकरोत्तां अन्विष्य गृहे सर्वत्र तेन अटितम्अन्ते अन्नं क्षीरं सर्वं त्यक्त्वा एकत्र एकस्मिन् कोणे सुप्तम्तस्याः आगमन-समये सः शवप्रायः अभवत्पत्नी आगत्य किं वदेत् इति भीत्या पतिः मार्जालं एकस्याः गोण्याः अन्तः निवेश्य अट्टे स्थापितवान्

तस्य पत्नीकुत्र मम प्रियः मार्जालः?” इति पृच्छन्ती एव आगतवतीसर्वत्र गृहे अन्वेष्टुम् आरब्धवती

मार्जालः गतः!” इति यदि वदामि इयं मां बहु पीडयति, किं वदामि? इति चिन्तयन् एव पतिः एवम् उक्तवान्—“प्रियेभवत्याः गमनानन्तरं मार्जालः भवतीम् अन्विष्य अन्विष्य कुत्रापि अगच्छत्इदानीं भवती आगतवतीसः अपि आगच्छेत्चिन्ता मास्तुइति उक्तवान्

सा मार्जालस्य चिन्तया एव भोजनम् अपि त्यक्त्वा रुदती सुप्ता आसीत्सा यदा निद्राम् आपन्ना तदा यजमानः मार्जालं गर्ते निखातुम् अङ्गणम् आनीतवान्

रमापतेः साहाय्येन शीघ्रं गर्तः सिद्धः अभवत्किन्तु तस्मिन् समये पत्नी आगत्यरात्रौ तत्र भवान् किं करोति?” इति पृष्टवती

पत्न्याः आगमनं ज्ञात्वा पतिः भयेन गोणीं गर्ते पातयित्वा पत्नीम् उक्तवान्—“अहं आगच्छामि!” इतिअनन्तरं रमापतिं प्रति—“अहं गच्छामि, भवान् गर्ते मृत्तिकां पूरयित्वा तूष्णीं गृहं गच्छतुइति मन्दस्वरेण उक्त्वा द्वारं पिधाय अन्तः गतवान्

रमापतिः तस्मिन् गर्ते मृत्तिकां पूरयित्वा स्वकीयं स्यूतम् उद्धृत्य मुख्यद्वारम् अपि अतिक्रम्य मार्गम् आगतवान्

मार्गे नगररक्षकाः तं दृष्ट्वाकोऽत्र? तिष्ठतुइति उक्तवन्तः

रात्रौ रमापतिः एकः एव आसीत्चोरः इति तेषां संशयः समुत्पन्नः। “अर्धरात्रे एकः एव कुत्र गच्छति? स्यूते किम् अस्ति? किमपि वस्तु चोरितं वा?” इति पृष्टवन्तः

किं चौर्यम्? हि हिअहं चोरःमम पत्न्याः कृते पनसफलं नयन् अस्मिविलम्बः अभवत्, तावदेवइति

अहो! भवतः वचने विश्वासः कर्तव्यः।” इति विहस्य, एकः दण्डेन स्यूतम् आहतवान्तदा तस्मिन् स्यूते स्थितः मार्जालःम्याव्इति क्रन्दनम् अकरोत्शब्दं श्रुत्वा रमापतिः व्याकुलः अभवत्तर्हि सः यजमानः पत्न्याः भयेन मम स्यूतं गर्ते पातितवान्अहमपि एतं स्यूतं मदीयम् इति आनीतवान्तर्हि मार्जालः नैव मृतःकेवलं आहाराभावेन निःशक्त्या तथा पतितः इति मन्ये

रे रेभवतः पत्नी मार्जालम् एव पनसफलम् इति व्यवहरति वा? भवान् कश्चित् मान्त्रिकःमायया विद्यया किमपि कर्तुं श्मशानं गच्छन् अस्तिप्रातःकाले भवतु भवतः निजरूपं बहिः प्रकाशितं भवतिइदानीं कारागृहं गच्छतुइति उक्त्वा ते बलात्कारेण तं नीत्वा कारागृहे स्थापितवन्तः

प्रातःकालः अभवत्आरक्षक-प्रमुखः आगतवान्तदा भटाः तस्य समीपम् आग-त्य —“रात्रौ एकः अस्माभिः बन्धितःसः चोरः वा मायावी वा इति अस्माकं संशयः अस्ति।” इति उक्त्वा अधिकारिणं रमापतेः समीपम् एव नीतवन्तः

रमापतिः अधिकारिणं दृष्ट्वा आश्चर्यचकितः

रात्रौ पत्न्याः विषये बहु भयं यः प्रकटितवान् सः एव अत्र अधिकारी

रमापतिः मार्जालं दृष्ट्वा अधिकारी सर्वम् अवगतवान्मृतः इति चिन्तितः मार्जालः जीवितः इति ज्ञात्वा सः बहु सन्तुष्टः अभवत्। “इदानीं भयं नास्तिमार्जालं जीवितं दृष्ट्वा पत्नी तृप्ता भवतिइति सः आनन्दम् अनुभूतवान्

सः भटान् दृष्ट्वा कोपेन उक्तवान् —“रे मूर्खाःएषः मायावी वा? अहो! सत्पात्रे भवतां संशयःएषः मम चिरपरिचितःआढ्यःभवतां मुसलाग्रबुद्धीनां सम्मार्जनीबहुमानं दातव्यम्गच्छन्तु बहिःभवतां मुखदर्शनम् अपि पापकरम्इति तान् प्रेषितवान्रमापतिं आहूय, “अपराधः क्षन्तव्यःभटाः बहु अविवेकं कृतवन्तःअन्यथा मा चिन्तयतुभवान् अस्माकं मार्जालस्य प्राणदाताभवतः पनसफलम् अहमेव नष्टं कृतवान्अनन्तरं तदपि ददामिइदानीम् एतत् स्वीकरोतुइति बहु आग्रहं कृत्वा तस्य कृते विंशति-रुप्यकाणि दत्तवान्

रमापतिः बहुसन्तोषेण आपणं गत्वा उत्तमम् एकं पनसफलं क्रीत्वा शीघ्रं शीघ्रं गृहम् आगतवान्

सः गृहस्य समीपम् आगतवान्द्वारे प्रसविका वेङ्कम्मा आसीत्रमापतिं दृष्ट्वाभवान् रात्रौ कुत्र गतवान्?” इति पृष्टवती

रमापतिः परिस्थितिं ज्ञात्वा किं-कर्तव्यता-मूढः अभवत्। “कुत्रापि गतवान्पनसफलम् आनेतुम्इति कथनसमये एव वेङ्कम्मा हसित्वा उक्तवती—“पत्नी पृष्टवती वा? इदानीं मास्तुभवतः पनसफल-सदृशः पुत्रः अभवत्शिशुः सुन्दरः पुष्टः अस्तिपत्नी अपि स्वस्थाप्रतिवेशिनी आगत्य माम् आहूतवतीइतितस्याः वचनं शिशोः रोदनं श्रुत्वा रमापतेः रोमाञ्चः अभवत्


संस्कृत चन्दमामा. 1984-04. p 43Chandamama India Limited