पुरा सत्ययुगे एकः उत्तानपादनामकः राजा बभूव। तस्य द्वे भार्ये आस्ताम्। एका सुनीतिः अपरा सुरुचिः। अनयोः मध्ये यथा सुरुचिः राज्ञः प्रियतमा आसीत् तथा सुनीतिः न आसीत्। सुरुचेः पुत्रः आसीत् उत्तमः। सुनीतेः पुत्रः आसीत् ध्रुवः।
एकदा उत्तमः निजपितुः उत्तानपादस्य क्रोडे खेलति स्म। तं तथा खेलन्तं दृष्ट्वा ध्रुवः अपि तथैव पितुः क्रोडे खेलितुम् ऐच्छत्। स धावित्वा पितुः क्रोडम् आरुरोह। परन्तु इदं दृष्ट्वा सुरुचिः अतीव कुपिता बभूव। सा ध्रुवं राज्ञः क्रोडात् अपसारयन्ती उवाच “वत्स! दूरम् अपसर। नहि त्वं राज्ञः अङ्के स्थातुं योग्यः असि। मम एव पुत्रः राज्ञः अङ्के उपवेष्टुं योग्यः अस्ति, न अन्यः।”
तस्याः इदं निष्ठुरं वचनं श्रुत्वा ध्रुवः अत्यन्तं दुःखितः भूत्वा मातुः समीपे जगाम तथा इमां वार्तां मातरं निवेदयामास। तदा सुनीतिः पुत्रस्य अनादरं श्रुत्वा दुःखिता सती ध्रुवम् एवम् उवाच “वत्स! अहम् एव मन्दभाग्या अस्मि। अतः एव त्वम् अपि दुःखं प्राप्रोषि। अतः त्वं यदि स्वदुःखं दूरीकर्तुं वाञ्छसि तर्हि भगवतः नारायणस्य आराधनां कुरु। सः एव सर्वेषां दुःखं विनाशयति। अतः सः एव तव अपि दुःखं दूरीकरिष्यति। तेन तम् एव आराधयस्व, तम् एव सेवस्व तथा तम् एव भजस्व।”
अथ ध्रुवः मातुः उपदेशं श्रुत्वा तत्कालमेव विष्णोः आराधनाय वनं प्रति प्रस्थानम् अकरोत्। वनं गच्छतः तस्य मार्गे महर्षिः नारदः मिलितः। नारदः ध्रुवं वनगमनात् पुनः पुनः निवारयामास। “वत्स! बालकः असि, सुकुमारं शरीरम् अस्ति। वने च भयङ्कराः जन्तवः विचरन्ति। अतः मम वचनं मन्यस्व, निवर्तस्व पुनर्भवनम्, मा वनं याहि” इति वारं-वारं बोधयामास। परन्तु ध्रुवः निज-निश्चयात् विचलितः न बभूव। तदा नारदः तस्य दृढ-निश्चयं दृष्ट्वा अकथयत् “वत्स! यदि त्वं वनम् एव गन्तुं निश्चयं कृतवान् असि तर्हि गच्छ। तत्र च गत्वा ‘ॐ नमो भगवते वासुदेवाय’ इति मन्त्रस्य जपं कुरु। तेन तव सर्वेषां मनोरथानां पूर्तिः भविष्यति।”
ध्रुवः नारदस्य दर्शनेन उपदेशेन च प्रसन्नः भूत्वा वनं जगाम, तत्र च कठोरं तपः प्रारब्धवान्। स शैत्यं वा आतपं वा, सुखं वा दुःखं वा, दिनं वा रात्रिं वा किमपि अगणयन् कठोरं तपः अकरोत्। ततः तस्य अपूर्वेण तपसा, अनन्यया च भक्त्या प्रसन्नः भूत्वा भक्तवत्सलः भगवान् नारायणः तत्र प्रकटः बभूव। तस्मै दर्शनं च दत्वा
वेदाहं ते व्यवसितं हृदि राजन्यपुत्रक।तत् प्रयच्छामि भद्रं ते दुरापमपि सुव्रत॥
इति कथयन् ध्रुवाय सर्वोत्तमं स्थानं प्रददौ तथा तं वरं लब्ध्वा ध्रुवः प्रीतमनाः भूत्वा गृहं प्रति परावर्तत।
इतः ध्रुवस्य वनगमनात् राजा उत्तानपादः सर्वदा उदासीनः तथा शोकाकुलः तिष्ठति स्म। अनेन कारणेन स सुरुचेः अपि विरक्तमनाः बभूव। अनन्तरं च कथमपि गृहे शान्तिम् अलभमानः स धुवस्य अन्वेषणाय वनं गन्तुं निश्चयं चकार। ततः समाते तपसि स्वयमेव आयान्तं ध्रुवं दृष्ट्वा राजा हर्षेण गद्गदः भूत्वा उवाच “वत्स! अद्य आरभ्य त्वम् एव मम प्रियः पुत्रः असि। त्वम् एव च इतः परं राज्यस्य अधिपतिः स्थास्यसि।” एवं कथयन् राजा उत्तानपादः ध्रुवं नगरे आनिनाय तथा तं राजपदे अभिषिक्तं चकार।
ततः परं ध्रुवः बहून् वर्षान् राज्यं कृत्वा अन्तिमे वयसि ध्रुवं पदं प्राप।