॥ ॐ श्री गणपतये नमः ॥

मातापितृभक्तः श्रवणकुमारः"वासुदेव द्विवेदी शास्त्री"

श्रवणकुमारः एकः वैश्यकुमारः आसीत्अस्य माता-पितरौ उभौ अपि नितान्तं वृद्धौ नेत्राभ्यां अन्धौ आस्ताम्वृद्धावस्थायां तयोः तीर्थाटनं कर्तुं विचारः समुत्पन्नःश्रवणकुमारः आत्मनः मातुः तथा पितुः सेवाम् एव स्वकीयं परमं कर्तव्यं मन्यते स्मअतः मातरं पितरं विहङ्गिकायाम् उपवेश्य तीर्थेषु भ्रमणं कारयितुं गृहात् निष्क्रान्तः तथा वनेषु पर्यटितुं प्रारेभे

एवं वनात् वनान्तरे भ्रमणं कुर्वन् तमसा नद्याः तीरं समागतः तत्रैव निवासं चक्रेसंयोगवशात् तस्मिन् एव वने अयोध्यायाः राजा दशरथः एकदा आखेटकं कर्तुं समागतः कदाचित् आखेटकं कुर्वन् स्वसैनिकैः वियुक्तः मार्गं परित्यज्य तमसायाः तीरं सम्प्राप्तः

इतः तस्मिन् एव समये श्रवणकुमारस्य माता-पितरौ पिपासितौ जातौतदा तयोः पिपासा-शमनार्थं वारि आनेतुं तमसायाः तीरं जगामतत्र गत्वा यदा जलाभ्यन्तरे प्रविष्टः जलपात्रं भर्तुं लग्नः तदा जले बुडबुड बुडबुड इति ध्वनिः समुत्पन्नःतं ध्वनिं श्रुत्वा राजा दशरथः ज्ञातवान् यत् कश्चित् जन्तुः जलं पिबन् अस्तिअतः एव ईदृशः शब्दः जायते

राजा दशरथः शब्दवेधि-वाणविद्यायां नितान्तं निपुणः आसीत् तम् एव बुडबुड शब्दं लक्ष्यं कृत्वा त्वरितमेव वाणं विससर्जपरं तत्र तु कोऽपि जन्तुः आसीत्अतः वाणः श्रवणकुमारस्य एव शरीरे लग्नः तथा श्रवणः हा हा कृत्वा पृथिव्यां निपपाततदा जन्तोः स्थाने मनुष्यस्य वाणीं श्रुत्वा दशरथस्य महत् आश्चर्यं जातम् त्वरितमेव धावन् नदीतटं प्राप्तःतत्र वाणेन आहतं श्रवणं पृथिव्यां पतितं दृष्ट्वा अत्यन्तं दुःखितः बभूव श्रवणं उत्त्थाप्य क्रोडे निधाय तस्य परिचयं पृष्टवान्

श्रवणः स्वकीयं परिचयं दत्वा कथितवान्—“राजन्! मम आत्मनः मृत्योः किमपि दुःखं नास्तिपरन्तु मम माता-पितरौ वृद्धौ अन्धौ स्तःइदानीं तौ पिपासितौ वर्तेतेअतः भवान् तौ जलं पाययतुतौ पिपासया आकुलौ मम प्रतीक्षां कुर्वाणौ भवेताम्।” राजा इदं हृदयद्रावकं वचनं श्रुत्वा महत् कष्टं अनुभवन् पुनः श्रवणं पप्रच्छकथय वत्स! अन्यः कस्ते अभिलाषः यमहं पूरयामिश्रवणः उवाचमम द्वौ एव अभिलाषौ वर्तेतेएकस्तु अभिलाषः अयम् यद् भवान् मम वृद्धयोः अन्धयोः मातापित्रोः सुखसुविधानां व्यवस्थां कुर्यात् तथा द्वितीयः अभिलाषः अयम् यत् भवान् अद्य आरम्भ कदापि वन्य-जन्तूनां हत्यां विदध्यात्एतावद् वचनं कथयतः श्रवणस्य गलावरोधः संजातः तथा कपिपयक्षणेषु इहलीलां समाप्य स्वकीयान् प्राणान् असमये एव विससर्ज

अनन्तरं राजा दशरथः कमण्डलौ जलं गृहीत्वा श्रवणस्य मातापित्रोः समीपं प्राप्तवान्इदानीं तौ पिपासया आकुलौ श्रवणस्य नामग्राहं तं आह्वयन्तौ आस्ताम्तदानीं कस्यापि आगमनसङ्केतं लब्ध्वावत्स श्रवणइति तौ अवोचताम्परं तदानीं श्रवणः कुत्र? राजा शनैः तयोः समीपं गत्वागृह्णीताम् एतत् जलम्इति अब्रवीत्अयं शब्दः श्रवणस्य नास्ति इति ज्ञात्वा तौ अपृच्छताम्कोः भवान् अस्मभ्यं जलं प्रयच्छति? राजा तदानीं नितरां लज्जितः दुःखितश्च सर्वं वृत्तान्तम् अश्रावयत्तदानीं तयोः उपरि वज्रपातः इव सम्वृत्तःवृद्धा अवस्थानेत्राभ्याम् अन्धौवने निवासःतत्रापि अकस्मात् वाणेन हतस्य पुत्रस्य वियोगःईदृशी अनर्थ-परम्परा! इदानीं कः खलु जलं गृह्णाति तथा कश्च पिबतिउभौ अपि व्याकुलौ भूत्वा उरः ताडयन्तौ विलापं चक्रतुः, ऊचतुश्च राजानम्राजन्! तव कारणात् एव पुत्रशोकेन पीडितौ आवाम् इदानीं प्राणान् परित्यजावःअतः त्वमपि पुत्रशोकेन प्राणान् परित्यक्ष्यसि

तत्कालपर्यन्तं राज्ञः दशरथस्य काऽपि सन्ततिः आसीत्अतः तयोः शापः अपि दशरथाय वरदानम् इव संवृत्तःतस्य चत्वारः पुत्रा पुत्राः अभूवन् परं शापकारणात् रामस्य वियोगेन तस्यापि पुत्रशोके एवं प्राणाः गताः इति कथा प्रसिद्धा एव वर्तते

त्रेतायुगस्य इयं कथा अस्ति अति पुरातनीपरन्तु श्रवणेन आत्मनः मातापित्रोः या अपूर्वा सेवा विहिता यथा तयोः सेवायाम् एव प्राणान् परित्यक्तवान् तस्य अद्यापि शत-शत-कण्ठैः सर्वत्र गानं भवति, श्रवणस्य नाम मातापित्रोः भक्तिविषये जगति अमरं बभूव


बालकथामाला. 1997-05-15. p 18लेखकः/सार्वभौम संस्कृत प्रचार संस्थानम्