॥ ॐ श्री गणपतये नमः ॥

भ्रातरःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

तस्य मनसः सन्ध्यायां दुःखस्य अस्पष्टं ज्ञानं प्रबुद्धम्सः एतत् किमर्थं जानाति, दुःखं पुनः निराकर्तुम् असमर्थःतत् आवृत्तं तमसः आलिङ्गनैः मृदुतां प्राप्तम्, तमः यत् सः आलस्येन भेत्तुम् इच्छति, तथापि यत् तस्य कालुष्यस्पर्शेन तं शान्तं करोतिकिञ्चित् अवचेतनं वाचः अपि पुनः पुनः कथयति यत् एतत् हास्यास्पदम्, यत् सः वास्तवतः नियन्त्रणं करोति, यत् तमः रात्रिः इति कारणात्, यत् सः स्वस्य शय्यायां अस्तिप्रकोष्ठे तस्य माता शान्तं स्वपितितथापि दुःखं, यत् सः जानाति, तं दबायति, तस्य निम्नाङ्गानि पीडयतिशान्तस्य तमसः विस्मरणस्य अन्तरालम् आसीत्, ततः ज्वरस्य चेतनायाः लहर्यः दूरस्य स्वप्नानां तीरान् आलिङ्गितुम् आरभन्त, अर्धविस्मृतानां घटनानां दृष्टयः स्पष्टाः गर्भवत्यः अभवन्

सः स्मरति यत् स्वस्य भोजनकक्षे, तस्य मातुः भोजनकक्षे, फ्रान्सीसवातायनस्य समीपे स्थित्वा, सः स्वस्य अङ्गुलीनां मुद्रिकाः काचेषु मृदुतया आहत्यवातायनस्य अधः होलीहकस्य वृत्ताकारः पुष्पशय्या आसीत् यत् पुष्पितुम् आरभत, तथा तलस्य अधः एल्मवृक्षाणां महान् मार्गः सूर्ये आलस्येन नमतिसः काफी-उर्णायाः ताम्रत्रिपादे पृष्ठतः सुखेन गुञ्जन्तीं श्रुत्वा, स्वस्य मातुः नाश्तार्थम् आगन्तुम् प्रतीक्षते स्मसः एकाकी आसीत्, तस्य हस्ते समाचारपत्रं कम्पते स्मयुद्धम्! सः कम्पमानेषु पत्रेषु लिखितस्य उन्मत्तसमाचारस्य महत्त्वं ग्रहीतुम् असमर्थः आसीत्तस्य माता कक्षं प्रविष्टा, सः तां चुम्बितुं शीघ्रं गच्छन् तस्य गण्डयोः विवर्णतां दृष्टवान्

ते उपविष्टौ, सा तस्य काफीं प्रेक्ष्य यथा सः स्मरति तथा कृतवतीततः, तस्य कृष्णनेत्रे स्वस्य नेत्रेषु स्थाप्य, स्वस्य वक्षःस्थले मणिभिः अशान्तं क्रीडन्ती, सा अवदत्:

तर्हि एतत् सत्यम्, रोबिन्?”

सः शिरः अचालयत्, तस्य नेत्राणि विकृतं समाचारपत्रं प्रति अगच्छन्सः अनुभवति स्म यत् सः किञ्चित् प्रकारेण जगतः विपत्तेः आक्रमणस्य तस्य मातुः जीवनस्य पवित्रतायां उत्तरदायी अस्ति; सः मर्मरितवान्:

एतत् भयानकं कार्यम्, मातः।”

तस्य दृष्टिः पुनः एल्मवृक्षाणां पङ्क्तेः मध्ये वातायनात् बहिः अगच्छत्गेडेस्, प्रबन्धकः, द्रुतं चलन्, द्वौ लिभिः अनुगच्छन्ढलानस्य परे घासस्य शकटं कृषिक्षेत्रस्य दिशायां मन्दं चलति स्म। “पार्सन्स् क्लोवरस्य विषये अतीव विलम्बं करोति,” सः चिन्तितवान्सः वस्तूनि लघुभागेषु द्रष्टुम् इच्छति स्म; महान्ति वस्तूनि अतिबलवन्ति, असह्यानि प्रतीयन्ते स्मसर्वोपरि, तस्य माता पीडिता भवेत्यत् कश्चित् पीडितः भवेत् तत् भयानकम् आसीत्, परन्तु सर्वाधिकं तस्य मातासः स्वयं तस्याः रक्षणाय समर्पितः भवेत्, यत् तस्याः मुखे पूर्वाभासस्य तरङ्गाः स्पष्टाः आसन्परन्तु किं वक्तुं शक्नोति स्म? सः जानाति स्म यत् तस्याः मनसि किं प्रधानम् आसीत्गाइल्स्! सः निराशां कृतवान्सः जानाति स्म यत् तस्य माता तस्य ज्येष्ठभ्रातरं स्वतः अधिकं प्रेम्णा आराधयति स्मएतत् स्वाभाविकम् आसीत्सः अपि गाइल्सम् आराधयति स्मसर्वे एवगाइल्सः तस्य नायकः, तस्य देवः आसीत्यावत् सः स्मरति, गाइल्सः तस्य कृते सर्वं श्रेष्ठं, साहसिकं, शूरं प्रतिनिधित्वं कृतवान्सः द्रष्टुं एवं शोभनः, एवं बलवान्, एवं पुरुषवत्तस्य प्रातःकालस्य दृष्टिः गाइल्सेन सह सूर्यप्रकाशितानां घण्टानां अन्याभिः दृष्टिभिः मिलितासः बालकः अपि गाइल्सः यदि तेन सह क्रीडेत् तदा तस्य गर्वः; सः गाइल्सं क्रिकेटे बैटिंगार्थं फ्लानेल्सु गच्छन्तं दृष्ट्वा तस्य गर्वः; एकदा सः गाइल्सं अश्वात् पतितं दृष्ट्वा तस्य हृदये भयः, ततः प्रेम्णा कृतज्ञतायाः अश्रुणि यदा सः तं उत्थाय हसन्तं पश्चात् धावन्तं दृष्टवान्सः स्मरति यत् गाइल्सः विद्यालयं गच्छन् तदा तस्य माता तं रोदन्तं दृष्ट्वा अवदत् यत् सः भावुकः भवेत्परन्तु सः निवारयितुं शक्तवान्सः गाइल्सस्य दैनिकजीवनं चिन्तयति स्म, तस्मै दीर्घाणि पत्राणि लिखति स्म यानि तस्य भ्राता कदाचित् उत्तरं ददाति स्मनिश्चयेन सः गाइल्सात् उत्तरं अपेक्षते स्म; तस्य समयः आसीत्सः विद्यालये अतीव प्रियः बालकः आसीत्, प्रत्येकं क्रीडायां विजेता

ततः तस्य प्रातःकालस्य दृष्टिः समाचारपत्रेण आगतस्य विघ्नकारकसमाचारस्य स्मृत्या सह तस्य मातुः स्वस्य पार्श्वे स्थित्वा, तस्याः बाहुः तस्य कटौ आलिङ्ग्य, यावत् ते सह नमन्तं धान्यक्षेत्रं प्रति दृष्ट्वा अन्तर्धानं गतवती....

ततः गाइल्सस्यक्सफोर्डतः शीघ्रं प्रत्यागमनस्य, स्वस्य ग्रामे सर्वेषां सहभयानकं कार्यम्इति वदन्तस्य, कृषिक्षेत्रस्य जनैः सह, जो वाल्टर्स्, चक्रकारः, यस्य वाचं सः स्मरति स्म यत् अवदत्:

आय, थावोनट् टेक् थी, मास्टर रोबिन्।”

सः स्मरति स्म यत् सः सामान्यदुकाने मि. मीड्स् सह, रेवरेण्ड् क्विर्क् सह वदति स्म, यस्य मूल्यवान् वाचं सः प्रायः श्रुत्वा अवदत्:

अहं अनुमानं करोमि यत् भवतः भ्राता आयोगस्य प्रार्थनां करिष्यति।”

सः ततः उपरि डाउन्स् प्रति भ्रमित्वाभयानकं कार्यम्इति विषये विचारं कर्तुं प्रयत्नं कृतवान्, परन्तु तत् तं कम्पयति स्मसः मधुमक्षिकाः हीथे गुञ्जन्तीः श्रुत्वा, वोडहर्स्ट् समीपे ग्रामस्य धूमः शान्तं आकाशं प्रति गच्छन्तं दृष्टवान्। “भयानकं कार्यम्अविश्वसनीयं प्रतीयते स्म

कतिपयदिनानि अनन्तरं सः स्वस्य मित्रं जेरी सन् तत्र भ्रमन्तं, तस्य पृष्ठतः टेरियरं दृष्टवान्सन् मूर्तिकारः आसीत्, विचित्रः व्यक्तिः, यं बहवः उन्मत्तं मन्यन्ते स्मजेरी तं प्रति प्रज्वलितः अभवत्:

एतत् नरकः, रोबिन्नरकः मुक्तःएतत् निवारितुं शक्यम् आसीत्एतत् व्यापारयुद्धम्तस्य पृष्ठे व्यापारः, व्यापारः, व्यापारःचतुर्विंशतिलक्षाणां बालकानां व्यापारिकप्रयोजनार्थं बलिदानं दीयतेअस्माकं नीतिः तेषां नीतेः इव दोषपूर्णापश्यतु यत् अस्माभिः कृतम्—”

एकं घण्टां यावत् सः सनस्य निन्दां श्रुत्वा, कम्पमानः मौनः आसीत्तस्य उत्तरं आसीत्सः राजनीतिं कूटनीतिं द्वेष्टि स्मसः हृदयरोगेण विद्यालयं शीघ्रं त्यक्तवान्सः स्वस्य जीवनं डाउन्स् उपरि स्वस्य पुस्तकेषु व्यतीतवान्सः स्वस्य कोमलप्रवृत्तीनां तस्य पूर्वाभासस्य घण्टायाः हिंसात्मकमागणानां सह समायोजयितुं शक्तवान्सन् गते सति, सः तत्र दीर्घकालं उपविष्टः आसीत्किं सन् सत्यं वदति स्म?

सः गृहं प्रति भ्रमित्वा, निश्चयं कृतवान् यत् सः अधिकं इतिहासं, अधिकं राजनीतिकार्थशास्त्रं पठिष्यति; सःएतस्य भयानकस्य कार्यस्यमूलं प्राप्स्यति

सः गाइल्सेन सह वक्तुम् इच्छति स्म, यत् सः वास्तवतः किं चिन्तयति इति ज्ञातुम्, परन्तु दीप्तिमान् देवः अप्राप्यः प्रतीयते स्म; अथवा स्वस्य भ्रातुः तात्त्विकसन्देहान् अतिक्रम्य हसति स्मगाइल्सस्य कोऽपि सन्देहः आसीत्तस्य विवेकः गतिशीलरूपेण सुरक्षितः आसीत्तथा माताआसीत्

यदा अहं गच्छामि, ब्, भवता मातरं प्रोत्साहयितुं सर्वं कर्तव्यम्।” सः एतत् वदन् एवं शोभनः आसीत्, तस्य तीक्ष्णं बलवत् मुखं, सजगं स्पन्दनशीलं , रोबिन् उत्तरं दातुं हृदयं कृतवान्ततः एकान्तदिनाः आगताः, समाचारपुस्तकानि पठन्तः, कदाचित् सन् सह वदन्तःगाइल्सः स्वस्य प्रशिक्षणार्थं गते सति सः स्वस्य मातुः सह अधिकं समयं व्यतीतवान्, परन्तु ते तस्य भयानकस्य वस्तुनः विषये चर्चितवन्तौ यत् तेषां जीवने आगतम् आसीत्तस्य माता अशान्ता व्यस्ता अभवत्, विचित्राणि वस्त्राणि निर्मन्ती, कण्ठ्यन्ती, गृहस्य आवश्यकतानां प्रति हिंसात्मकरूपेण ध्यानं ददतीकदाचित् सायंकाले सः तस्याः पाठयति स्म, ते बहिः पत्रेषु वर्षायाः शब्दं एकमेकात् गोपयितुं प्रयत्नं कुर्वन्तौसः तस्य हृदये स्थितानां सन्देहानां सन् सह तस्य वादानां विषये तस्याः सह वक्तुं साहसितवान्....

ततः अक्टोबरमासस्य कस्यचित् दिनस्य दृष्टिः आगतावायुः समुद्रात् वर्षां झटिति झटिति वहति स्मसः मूढः विपरीतमनस्कः आसीत्तस्य मातुः मुखं प्रातःकाले दृष्ट्वा, तस्याः विषये एकं तथ्यं तस्य हृदयं प्रति आगतम्तत् वृद्धं जातम् आसीत्, त्रिमासेषु वृद्धं जातम् आसीत्, तस्याः प्रतिष्ठितमस्तके स्थिताः केशाः प्रायः श्वेताः जाताःसः स्वस्य अन्तः विरोधिशक्तीनां संघर्षं अनुभवति स्मनिर्णायकस्य घण्टायाः समयः आगतम्सः एतत् एकवारं स्पष्टं निश्चितं द्रष्टुं अवश्यं कर्तव्यम्सः ततः स्वस्य मैकिन्टोशं धृत्वा वर्षायां बहिः गतवान्सः ग्रेस्य कृषिक्षेत्रस्य दीर्घस्य भित्तेः उपरि गतवान्, यत्र सः सुन्दरे दिने समुद्रं द्रष्टुं शक्नोति स्म; परन्तु अद्य, अतीव आर्द्रं धूमिलं आसीत्; परन्तु सः तस्य सचेतः भवितुं शक्नोति स्म, तस्य श्वासं स्वस्य कपोले आहन्तं अनुभवितुं शक्नोति स्म

सः तत्र भित्तेः रक्षायां कतिचित् घण्टाः यावत् स्थित्वा, वायुं गल्स् श्रुत्वा ये तस्य पुरतः क्रोशन्तः गच्छन्ति स्मसः स्मरितुं शक्तवान् यत् ततः कुत्र भ्रमितवान्, केवलं किञ्चित् समयं यावत् सः शिलायां आधारितः आसीत्, यूल्टन् खाड्यां बिन्दुं प्रति आहन्तं तरङ्गान् दृष्ट्वाततः सायंकाले सः सन् प्रति पत्रं लिखितवान्

अहं एतत् वस्तु स्वस्य महत्तमे विस्तृते अर्थे द्रष्टुम् इच्छामि, प्रिय जेरी।”

सः जानाति स्म यत् सः पत्रं एवं प्रारभत, यत् एषः वाक्यांशः यत् सः स्वयं प्रति अन्तराले पुनः पुनः उक्तवान्

त्वं इव अहं युद्धं युद्धस्य चिन्तां द्वेष्मिपरं, हे देव! किं अहं वक्तुं आवश्यकं? प्रत्येकः युद्धं द्वेष्टुं एव इति अहं मन्येअहं त्वया सह सहमतः अस्मि यत् मानवजीवनं पवित्रम् अस्ति.... परं किं तत् पवित्रं स्यात् यदि तत् स्थिरं स्यात्?—यदि तत् स्थिरं स्यात्?—यदि तत् केवलं जनसमूहस्य विषयः स्यात्? तत् पवित्रं अस्ति यतः तत् आध्यात्मिकविकासस्य अभिव्यक्तिः अस्तितत् परिवर्तितुं अवश्यं, गन्तुं अवश्यं, कुत्रचित् नेतुं अवश्यं....

किं त्वं मन्यसे यत् अस्मिन् द्वीपे वयं यत् प्रतिनिधित्वं कुर्मः तस्य कृते युद्धं कर्तुं अन्यस्याः कस्याश्चित् राष्ट्रस्य इव महत् अधिकारं प्राप्तवन्तः स्मः? अस्माकं सर्वेषां दोषाणां, आडम्बराणां, कपटानां सह, किं वयं मानवजातेः सामान्यसम्पत्तौ किमपि योगदानं दत्तवन्तः स्म?—किमपि मानस्य, न्यायस्य, समानतायाः ? अहं मन्ये यत् त्वं इदं सर्वं निषेधिष्यसिपरं यदि त्वं निषेध्याः, यदि अहं त्वया सह सहमतः अभविष्यं, तथापि अहं निश्चितः अभविष्यं यत् युद्धं कर्तुं अनुचितं इतिगेल्ड्स्टोन-हेडस्य समीपे चाक-गर्ते उपरि गच्छन्, लल्टनस्य शिला-धूसराणि कुटीराणि डाउन्सस्य खाते नीडायमानानि दृष्ट्वा, तस्य सर्वस्य प्रियं लवण-आर्द्रतां घ्रात्वा, सायंकालस्य प्रकाशस्य स्निग्धतां अनुभूय, अहं गाइल्सस्य तस्य प्रतिनिधित्वं चिन्तितवान्, मम मातुः तस्याः प्रतिनिधित्वं चिन्तितवान्, सर्वेषां जनानां यान् अहं जानामि प्रेम करोमि तेषां सर्वेषां दोषाणां सह, अहं निश्चितवान् यत् अहं तस्य कृते कस्मिंश्चित् परिस्थितौ युद्धं करिष्यामि, यथा अहं प्रियायाः स्त्रियाः कृते युद्धं करिष्यामि, यदि अपि अहं जानीयां यत् सा वेश्या आसीत्....”

तस्य शय्यायां शयानस्य, एताः उत्साहपूर्णाः चिन्ताः तस्य उपरि प्रतिक्रियां कृतवत्यःतन्द्रा तस्य अङ्गानि आक्रान्तवती, तस्य हृदयं विचित्रं कम्पितं इति अनुभूतवान्मृदङ्गानां शब्दः, टैटूं वादयन्तः, रेलयानस्य शब्दः तटबन्धस्य उपरि गर्जन्तः इति प्रतीतम्कल्पनायां सः पुनः लण्डनं प्रति गच्छन् आसीत्, तस्य मातुः नेत्राणां स्मृत्या यदा सा उक्तवती आसीत्:

सुरक्षितं प्रत्यागच्छ, रोबिन बालक।”

तस्य दिनस्य स्मृतिः निश्चयेन भयङ्करा आसीत्सः व्हाइटहलस्य समीपे विशालं भवनं परितः भ्रमन्, कम्पमानः प्रश्नान् पृच्छन्, दुःखेन ज्ञातवान् यत् जनाः तं पश्यन्ति हसन्ति ततः प्रतीक्षमाणानां पुरुषाणां दीर्घः पङ्क्तिः! केचन अतीव मलिनाः, अश्लीलाः आसन्, तस्य बहवः तं उपहसन्ति इति अनुभूतवान्एकः सार्जेण्टः तीक्ष्णं उक्तवान्, सः कम्पितवान् तस्य अनेकेषु र्मेषु एकस्मिन् मषीं स्खलितवान्सर्वे कठोराः हिंस्राः प्रतीयन्ते स्मबहुभिः घण्टाभिः प्रतीक्षां कृत्वा सः अन्यं कक्षं प्रवेशितः तस्य वस्त्राणि त्यक्तुं आदिष्टःसः अन्यैः पुरुषैः सह एकस्यां पङ्क्तौ उपविष्टः, अतीव नग्नः लज्जितः अनुभूतवान्वातायनं उन्मुक्तम् आसीत्, तस्य दन्ताः शीतात् तस्य तीव्र-तनावात् खडखडायन्ते स्मएकः वैद्यः तं प्रति स्नेहेन उक्तवान्, एकः वृद्धः मेजरः मेजस्य उपरि तं प्रति एकद्वयं प्रश्नं पृष्टवान्सः निराकृतः तस्य अन्यस्मिन् कक्षे अनन्तं प्रतीक्षितवान्अन्ते एकः आर्डरली प्रविष्टवान् तस्य नाम अन्येषां मध्ये आहूतवान्, तस्य एकं कार्डं दत्तवान्सः निराकृतः आसीत्

सः तस्य सायंकाले वोडहर्ष्टं प्रत्यागच्छन् कम्पमानः मलिन-निराशायाः मनोभावेनसः तस्य सहचरेषु एकः परित्यक्तः आसीत्, एकः प्राणी यस्य महान् अभिव्यक्तेः प्रवृत्तिः आसीत्, परं तां समर्थयितुं शक्तिः आसीत्सर्वं अतीव नायकहीनं, प्रायः मलिनं प्रतीयते स्मसः गाइल्सस्य विषये चिन्तितवान्यदि भर्ती-कार्यालये स्वयं प्रस्तुतं कर्तुं एतावत् भयङ्करं परीक्षणं आसीत्, तर्हि सैनिकस्य वास्तविकं जीवनं किं भवेत्? निश्चयेन गाइल्सः भिन्नः आसीत्, परंएकरसता, बैरक-जीवनस्य निरानन्दता! ततः तस्मात् अपि गर्हिततराणि

तस्य अनन्तरं सः पत्रिकाः अधःकृत्य उत्साहेन डाउन्स् उपरि चरितवान्; सः एकस्याम् आयुध-कारखानायां कार्यं प्राप्तुं प्रयत्नं कृतवान्, तस्य निराकरणं प्राप्तवान्; पट्टिकाः सीवन् अव्यवस्थितानि कार्याणि कुर्वन् रोगग्रस्तः अभवत्सर्वदा सः गाइल्सस्य, गाइल्सस्य, गाइल्सस्य चिन्तां कृतवान्गाइल्सः किं करोति, गाइल्सः कथं दृश्यते, किं सः दुःखितः आसीत्, किं ते तं कठोरं वदन्ति स्म, यथा सार्जेण्टः लण्डने स्वयं प्रति उक्तवान् आसीत्

ततः गाइल्सस्य आगमनस्य दिनस्य दृष्टिः आगता, यदा सः विदायं दत्त्वा फ्रान्स् प्रति गच्छन् आसीत्एकः भयङ्करः दिनःसः स्वस्य मातुः नेत्रेषु पश्यितुं शक्तवान्सः अनुभूतवान् यत् यदि सः तथा कृतवान् तर्हि सः एकः अतिक्रमकः स्यात् यः एकस्य पवित्रस्थानस्य निषिद्धं स्थानं पश्यतिसः तस्याः परितः भ्रमन् गाइल्सस्य सामग्री, यां रेलयानं ग्रहीतुं आसीत्, लण्डने यत् पार्सलं स्मर्तुं आवश्यकम् आसीत् इति लघूनि सामान्यानि वाक्यानि उक्तवान्विदायस्य समये आगते, सः तौ द्वौ एकाकिनौ त्यक्त्वा तस्य भ्रातुः स्टेशनं नेतुं यानं प्रति पलायितवान्सः तत्र प्रतीक्षितवान् यावत् गाइल्सः धावन् हसन् तस्य हस्तं प्रसारयन् आगतवान्सः तेन सह स्टेशनं प्रति गतवान्, तस्य मातुः वातायनस्य समीपे स्थितायाः पश्यितुं साहसितवान्तौ मौनिनौ आस्तां यावत् यानं ग्रामात् एकं मीलं अतिक्रान्तवान्; ततः गाइल्सः हसितवान्, वार्तालापं कृतवान्, तस्य म्लानं मुखं प्रति तं उपहसितवान्

अहं शीघ्रं प्रत्यागमिष्यामि, वृद्धमातरं प्रोत्साहय, वा? हो, मी, किं त्वं भीतः असि?... हे देव! किं एतत् रात्रौ समुद्रे उत्तमं भविष्यति!”

हे गाइल्स! गाइल्स! किं कदापि कोऽपि एतावत् श्रेष्ठः, एतावत् दीप्तिमान्, एतावत् अविनाशी आसीत्? तस्य हृदयं तस्य भ्रातुः प्रति तस्मिन् क्षणे गतवान्, तस्य उत्तरं दातुं शक्तवान्

तस्य स्वस्य सहानुभूतिः तस्य भ्रातुः भावनाभिः सह एतावत् निकटं संयोजिता आसीत् यत् सः प्लेटफर्मे वास्तविक-विच्छेदस्य क्षणं प्रायः अवगतवान्तस्य हृदयं गाइल्सस्य सह लण्डनं प्रति सर्वं मार्गं गतवान्, ततः पुनः रेलयाने, तस्य रात्रौ समुद्रे सह गतवान्

तस्य कल्पनायां, तत्र वास्तविक-स्थितीनां विषये यत् सः प्राप्तुं शक्तवान् तस्य सर्वस्य साहित्यस्य सूक्ष्म-अध्ययनेन प्रोत्साहितायां, सः तस्य भ्रातुः नवीन-जीवनस्य प्रत्येकं चरणं अनुसृतवान्सः तेन सह आधारे, विश्राम-शिबिरेषु, खातेषु आसीत्, विशेषतः तेन सह तेषु जिग्जैग्-खातेषु आर्द्रतायाः सडनस्य गन्धयुक्तेषु आसीत्अन्धकारे रात्रिषु सः आर्द्र-छिद्रेषु मूषकानां धावनस्य शब्दं श्रोतुं शक्तवान्सः गोलानां चीत्कारं, भूमेः विदारणं श्रोतुं शक्तवान्सः उत्थाय एकस्य क्षत-खातस्य कीचकस्य मार्गेण गन्तुं प्रयत्नं कृतवान् यः सर्वदा विखण्ड्यमानः प्रतीयते स्मतस्य नासिकायां भयस्य गुणं प्रदातुं शीलानां गैसानां तीव्रः गन्धः लम्बते स्मएतानि विषयान् प्रति तस्य प्रभावाः एतावत् स्पष्टाः आसन् यत् सः स्वस्य दुःखं तस्य भ्रातुः दुःखात् विलग्नं कर्तुं शक्तवान्कदाचित् सः निश्चितवान् यत् अहं वा गाइल्सः वा एकः काल्पनिकः आसीत्तयोः एकः आसीत्.... सः अनन्तकालं यावत् एकस्य कीचक-भित्तेः एकस्य छिद्रेण पश्यन् अन्यां कीचक-भित्तिं पश्यन् मृत-वनस्पतेः तीव्रं स्रावं स्वस्य शरीरे प्रविशन्तं अनुभवन् इति प्रतीयते स्मतस्य शिरसः उपरि अन्धकारमयाः दण्डाः बर्बराणि जालानि दृश्यन्ते स्मएतत् एवं प्रतीयते स्म यत् जगतः सर्वं नष्टं जातं, भयस्य क्रूरतायाः प्रतीकानि मात्रं शेषाणि, यानि आकाशस्य विरुद्धं उन्मत्ततया उत्सवं कुर्वन्ति स्म, यथा मनुष्यः यत् किमपि शिक्षितवान् तत् सर्वं विस्मृतं नष्टं जातम्; सः आर्द्र-भूमौ गर्जन् दूरस्थ-पूर्वजानां हिंस्र-भावनाः प्रदर्शयन् आसीत्तस्य शीतम्!—शीतं भयङ्करम् आसीत्.... सः तस्मिन् समये एकं विचित्रं घटनां स्मरतिएतानां कल्पनानां आवर्तमान-भयस्य कस्याश्चित् अस्पष्ट-विरामस्य समये, सः विश्वसिति यत् सः मेडोषु बहिः चरन् आसीत्, यदा तस्य निम्न-अङ्गेषु एकः स्तब्धः आगन्तुं प्रतीयते स्मसः प्रत्यागन्तुं शक्तवान्सः एकस्य क्षेत्रे असहायः शयितवान् यदा र्ज कार्टरः, एकः कृषकः, तं प्राप्तवान् तस्य गृहं प्रति साहाय्यं कृतवान्सः तदा अतीव रोगग्रस्तः आसीत्, तस्य माता क्टर् एविंग् इति आहूतवतीसः स्मरति यत् वैद्यः किं उक्तवान् किं वा चिकित्सां निर्दिष्टवान्, किं वा कियत्कालं यावत् सः अर्ध-चेतनावस्थायां शयितवान्, परं सः स्पष्टं स्मरति यत् एकदा वैद्यः उक्तवान्: “एतत् अतीव विचित्रम्, महोदयेअहं, यथा त्वं जानासि, किञ्चित् कालं यावत् रेड् क्रस् सह फ्रण्टे आसम्, तस्य एतस्य बालकस्य ज्वरः फ्रण्टे स्थितानां पुरुषाणां विशिष्टः अस्तिकिं सः आर्द्र-कीचके स्थित्वा आसीत्?” सः स्मरति यत् तस्य माता किं उत्तरितवतीसः वक्तुम् इच्छति स्म: “, , अहं , गाइल्सः,” परं तस्य शक्तिः आसीत्, तस्य अनन्तरं चिन्तितवान् यत् किं एतत् एकः भ्रमः आसीत्

सः जानाति स्म यत् बहवः सप्ताहाः गताः, तस्य तं चलयितुं अनुमन्यन्ते स्मएतत् तस्य महत् समस्या आसीत्, यतः चलनं तस्य साहाय्यं करोति स्मयदा सः चलितुं शक्तवान्, तदा सः कदाचित् एकस्य सुखस्य कल्पनायाः जगति जीवितुं शक्तवान्, परं शय्यायां महाकाव्यस्य दुःखं प्रत्येकं विवरणे स्पष्टं प्रकटितं, अतीव वास्तविकं

दीर्घाः कालावधयः गताः, तस्य तं स्वस्य कक्षात् निर्गन्तुं अनुमन्यन्ते स्मतस्य माता आगच्छति स्म तस्य सह उपविशति स्म गाइल्सस्य पत्राणि पठति स्मतानि अद्भुतानि पत्राणि आसन्, “रैग्स्इति हास्यकथाः, कठिन-परिस्थितिषु प्राप्तानि उत्तमानि भोजनानि इति कथाः पूर्णानि आसन्बिनस्य मनसि याः स्थितयः स्पष्टाः आसन् तासां विषये एकः अपि शब्दः आसीत्गाइल्सस्य पत्राणि पठित्वा कोऽपि कल्पयेत् यत् सः एकस्य युव-अनुस्नातकानां समूहेन सह एकस्य विश्रामस्य अवकाशे आसीत्, तेषां जीवनस्य समयं आनन्देन यापयन्परं पत्राणि तस्य प्रति वास्तविकानि आसन्सः जानाति स्म। सः तत् सर्वं दृष्टवान् आसीत्।

कालः अज्ञातः कारकः अभवत्मुखानि आगच्छन्ति स्म, गच्छन्ति स्मतस्य माता सर्वदा तत्र आसीत्, अन्यत् स्निग्धं मुखं दृश्यते स्म यत् सः परिचारिका इति मन्यते स्म; कदाचित् जेरी सनः आगच्छति स्म, शय्यायाः समीपे उपविशति स्म, तस्मिन् क्वाट्रोचेन्टोस्य सौन्दर्यं अन्यानि विषयान् कथयति स्म यानि सः विस्मृतवान् आसीत्, यानि मृतस्य लोकस्य आसन्....

शय्यायां शयानः सः एतान् प्रभावान् स्पष्टतया विभक्तुं शक्नोति स्म, वा निर्णेतुं यत् कियत् कालात् पूर्वं ते घटिताः आसन्अनिर्वाच्यः तमसः वल्कलानां परिवर्तनं, जीवनस्य उद्देश्यानां सर्पणं, कस्यचित् तात्कालिकस्य विकासस्य कृते ध्यानं दातुं आवश्यकता दृश्यते स्मएषा आवश्यकता कथञ्चित्, तस्य अङ्गेषु, विशेषतः दक्षिणे पादे, प्रबलः वेदना आरभ्य यातनां दातुं प्रबलिता आसीत्सः आह्वान्तुं इच्छति स्म, किन्तु कश्चित् वाणी तस्मै कथयति स्म यत् तत् निष्फलं भविष्यतिरात्रिः अतिशयेन घनः आसीत्, तस्य वाणी तस्य कृष्णवर्णस्य आवरणे म्रियते स्मतत्र कश्चित् सान्त्वनायुक्तः कोमलता आसीत्, यथा सः तं स्पृशति स्म, तस्मै कथयति स्म यत् सः धैर्येण प्रतीक्षां कर्तव्यः, सर्वं शोभनं भविष्यतिसः अधुना जानाति स्म यत् सः उद्घाटने शेते स्म, तत् शीतलतायाः कारणं भविष्यतितथापि तत् केवलं उद्घाटनम् आसीत्तत्र भित्तयः आसन्, विषमाः आकृतयः, किन्तु प्रत्यक्षतः छादनं, दूरताःभूमिः कठिना आसीत् यथा कांक्रीटःसः अत्यन्तं धैर्यवान् भवितव्यः, प्रभातस्य कृते प्रार्थयितव्यः.... सः प्रभातं द्रष्टुं पूर्वं अनुभवितुं आरभततत् आगच्छत् यथा कस्याश्चित् स्त्रियाः सान्त्वनायुक्तः निःश्वासः यदा सा प्रबुद्धा भवति, दूरस्थे देशे तस्य प्रेम्णः चिन्तयतिसमीपे कुत्रचित् पक्षिणः कूजनं करोति स्म, तत् अपि आगच्छन्तं चमत्कारं जानाति स्मअत्यल्पतया वस्तूनि स्वरूपं धारयितुं आरभन्तसः निश्चयेन भित्तेः पृष्ठतः आसीत्, किन्तु तत्र द्वारम् आसीत्, यस्य उर्ध्वभागः अन्तः झुकितः आसीत्तस्य मनसि एकः वाक्यांशः उत्पन्नः अभवत्: “प्रभातस्य शुक्लः बाहुः द्वारस्य उपरि सर्पति।” मनोहरः अंशः! सः तत् कस्यचित् आयरिश् पुस्तके पठितवान् आसीत्द्वारस्य उर्ध्वभागस्य कोणः वक्रितः कूर्परः इव आसीत्तत् अत्यन्तं, अत्यन्तं शुक्लः बाहुः इव आसीत्कस्याश्चित् आयरिश् राण्याः, वा मनुष्याणां मातुःशुक्लः बाहुः द्वारस्य उपरि सर्पति, तस्य शुक्लतायां सुप्तानां नेत्रपुटानि कोमलतया स्पृशति, यदा कश्चित् वाणी मृदु स्वरे कथयति: “प्रबुद्धः भव! द्वारं पृष्ठतः आकृष्य, अहं तुभ्यम् अजातस्य दिवसस्य रजतस्य वैभवं दर्शयामि।”

गुरुः तुषारः पतति स्म, शीतं तीव्रं प्रतीयते स्म, यदा सर्वतः सः निर्जनतायाः मन्दं प्रकटीकरणं जानाति स्म; झुकितं द्वारं विना, किमपि ज्ञातं स्वरूपं धारयितुं प्रतीयते स्म, सर्वं विषमं हिंस्रं आसीत्, मृत्योः गन्धं विसर्जयति स्मकुत्रचित् मन्दं सः शब्दं श्रुतवान् इति मन्यते स्म यत् र्नेटस्य शब्दः आसीत्, विचित्रः चित्रविचित्रः , एतस्य दुःखस्य स्थानस्य पूर्णस्य नीरवतायाः सह कोऽपि सम्बन्धः आसीत्

तस्य नेत्रं भग्नस्य तमसः समाधानस्य कृते क्षणिकायां अनुसरणे अन्विष्यति स्मतस्य समीपे, प्रत्यक्षतः, एकः आयताकारः फलकः आसीत् यः विनाशस्य एतस्मिन् वन्यप्रदेशे अक्षतं अवशिष्टं प्रतीयते स्मयदा मन्दः बैजनी प्रकाशः कानिचित् निश्चितानि ठोसानि वस्तूनि प्रकटयितुं आरभत, सः जानाति स्म यत् फलके कानिचित् रोमन् अक्षराणि आसन्सः तानि कियन्तं कालं यावत् अदृष्ट्वा पश्यति स्मतत्र लिखितं पदं तस्य मस्तिष्के अर्थं विना अङ्कितं अभवत्तत् पदम् आसीत्: “FILLES.” सः तत् स्वयं पुनः पुनः उच्चारयति स्मपृथिवी पुनः क्रोधेन कम्पते स्म, यथा विनाशस्य कार्यं पूर्णतया समाप्तं इति क्रुद्धापूर्वं विनष्टानि वस्तूनि पुनः अरूपतायाः परिवर्तनाय गतानि प्रतीयन्ते स्मकिन्तु फलकः अक्षतः एव अवशिष्टः आसीत्, सः तस्मिन् नेत्रे निक्षिप्तवान्तत् तस्मिन् विचित्रं शान्तेः भावं प्रेरितवान्Filles!लघु पदं, किन्तु तत् तस्य कृते ब्रह्माण्डीयानां वस्तूनां सूत्रं अभवत्तर्कयितुं इच्छा गच्छति स्म, यथा दुःखं सोढुं क्षमता गच्छति स्मकालस्य धूमलेखायां सः बालानां हास्यं श्रोतुं प्रतीयते स्मसः तान् गच्छन्तः प्रायः पश्यति स्मतत्र जेनेट् मेरी आस्ताम्, दीर्घैः कृष्णैः चूडाभिः चेक् वस्त्रैः , तेषां पृष्ठतः गुरुणा साटकेलेन संघर्षं कुर्वती लघुः सुकेशी बाबेट् आसीत्ते बालाः किं हसन्ति स्म! किन्तु सः निर्णेतुं शक्नोति स्म यत् तेषां हास्यं गतवत्सरेषु आसीत् वा भविष्यत्सु वत्सरेषुकिन्तु यतः अपि हास्यं आगच्छति स्म, तत् एव एकं वस्तु प्रतीयते स्म यत् तमसः शक्तयः नाशयितुं शक्नुवन्ति स्मसः ततः दीर्घकालं यावत् शेते स्म, यत् शान्तिः तस्य कल्पनातः अपि अधिका आसीत् प्रभातस्य शुक्लः बाहुः द्वारस्य उपरि सर्पति स्म


सः जनसमूहः यः प्रतिदिनं अपराह्णस्य रेलयानेन आगच्छति स्म, स्टेशनात् निर्गच्छति स्म, अदृश्यः भवति स्मवोडहर्स्टस्य स्वामी द्वारद्वारेण लङ्घयन् आगच्छति स्मतस्य मुखं ताम्रवर्णं आसीत्, किञ्चित् कृशतरं अपि, किन्तु तस्य नेत्रे हसतः स्म, तस्य वाणी प्रतीक्षमाणाय प्रबन्धकाय कुक्कुररथे उच्चैः श्रूयते स्म:

हलो! सैम्, कथं असि?”

सः द्वाभ्यां दण्डाभ्यां आधारं कुर्वन् आसीत्, एकः पोर्टरः तस्य सामग्रीं अनुगच्छति स्म

अहं त्वां उपरि साहाय्यं कर्तुं शक्नोमि किम्, महोदय?”

, सर्वं शोभनम्, वृद्ध मित्र; अहं सम्भावयितुं शक्नोमि।”

सः स्वयं उपरि आकृष्य हसति स्म यत् सः स्वस्य जानुं मड्गार्ड् परि आहतवान्

गृहं प्रति आगमनं शोभनम्, सैम्।”

आम्; अहं आशंसे यत् तव माता प्रसन्ना भविष्यति, महोदय,” गेडेस् उत्तरं ददाति स्म, अश्वं प्रेरयन्। “ वयं सर्वे अपि, अहं मन्ये।”

ते मार्गे शब्दं कुर्वन्ति स्म, आहतस्य योद्धुः उच्चः उत्साहः उद्भवति स्मसः सहस्रं प्रश्नान् पृच्छति स्म, दूरं गच्छन्तु पूर्वं एव रश्मीन् ग्रहीतुं आग्रहं करोति स्मसायंकालः आसीत् यदा ते वोडहर्स्टं प्रति समीपं आगच्छन्ति स्म; गाइल्स् परि एकदा नीरवता पतिता आसीत्प्रबन्धकः कारणं अवगच्छति स्मसः असुखेन कासति स्मते वोडहर्स्ट् चर्चस्य शतं गजान् अन्तरेण गच्छन्ति स्मअकस्मात् सः स्वस्य गम्भीरे स्वरे कथयति स्म:

वयं सर्वे अत्यन्तं खिन्नाः आस्म, महोदय, मास्टर् बिन् विषये।”

सैनिकस्य नेत्रे कोमले भवतः स्म; सः मर्मरति स्म:

दीनः वृद्धः मित्र!”

अहं तुभ्यं कथयितुं अर्हामि इति अनुभवामि, महोदयतत् अत्यन्तं विचित्रं वस्तु आसीत्किन्तु एकदा सः युवकः मि. सन्त्वं जानासि, शिल्पकारःतत् सर्वं घटितं पश्चात् सप्ताहस्य अनन्तरं, सः प्रभाते उत्थितवान् इति मन्येकश्चन तत् दृष्टवान्सः तत्र चर्चगृहस्य उद्यानं प्रति स्वस्य उपकरणैः गतवान् इति अवश्यम्, त्वं किं मन्यसे? सः शिलायां किमपि उत्कीर्णवान्मि. बिन् इति शिलायाम्।”

गाइल्स् शीघ्रं कथयति स्म: “उत्कीर्णवान्! किम्?”

सः नाम तिथिं अधः उत्कीर्णवान्, ‘सः इङ्ग्लैण्ड् कृते मृतवान्।’”

“‘सः इङ्ग्लैण्ड् कृते मृतवान्!’ सः तत् बिन् इति समाधौ उत्कीर्णवान्? सः किं अभिप्रेतवान्?”

अहं जानामि, महोदय।”

सत्यम्! सः कः विचित्रः मनुष्यः अस्ति!”

वयं तत् विषये किं कर्तव्यं इति जानीमः, महोदयअहं तत् दृष्टवान्, अहं तव मात्रे कथयितुं इच्छवान्, कश्चन समाधिशिलायाः विषये हस्तक्षेपं कर्तुं इच्छति स्म, तत् अपवित्रं प्रतीयते स्मअतः तत् अद्यापि तत्र अस्ति।”

धन्यवाद, सैम्अहं तत् विषये चिन्तयिष्यामि।”

त्वं बहु वेदनां अनुभूतवान् असि किम्, महोदय, तव पादेन?”

गाइल्स् हसति स्म, अश्वं प्रहरति स्म

ओह्, गृहे लेखितुं किमपि , सैम्मम ज्वरः आसीत्, त्वं जानासिअहं मात्रे उक्तवान्तत् पश्चात् एव मम दक्षिणः पादः भग्नः अभवत्तत् घटितम्अहं नाम विस्मृतवान्; फ्लेमिश् सीमायां कश्चन निन्दितः लघुः ग्रामःअहं कथञ्चित् भाग्यवान् आसम्, श्राप्नेल् मां अतिक्रान्तवान्पतितः प्रस्तरः एव मम पादं आहतवान्तत्र एकः भवनम् आसीत्, कश्चन विद्यालयः इति मन्येतत् खण्डशः उड्डयितम्तत् अत्यन्तं दुष्टं मिश्रणम् आसीत्अहं तत्र सप्त घण्टाः यावत् आसम् यावत् ते मां प्राप्तवन्तःहलो! अहं मातरं द्वारे स्थितां पश्यामि।”

अश्वः गाइल्स् इति हस्तस्य तरङ्गणस्य प्रचण्डतया प्रायः पलायते स्म....

भोजनम्सर्वाणि पात्राणि यानि गाइल्स् विशेषतः प्रेम करोति स्मसमाप्तम् अभवत्स्वस्य मातुः कटिं परिवेष्ट्य, मुखस्य कोणे सिगारं धृत्वा, सः तां श्वेतपट्टिकायुक्तस्य आरामदायकस्य चित्रगृहस्य उष्णतायां नयति स्म

त्वं खेदयिष्यसे यदि अहं अत्र अद्य रात्रौ धूमपानं करोमि, मातः?”

प्रिय पुत्र!”

ते नीरवतया उपविशतः स्म, ग् अग्नेः रक्तं प्रकाशं पश्यन्तःअकस्मात् गाइल्स् कथयति स्म:

अहं कथयामि, मातः, त्वं जानासि किम् अत्यन्तं विचित्रं वस्तु यत् गेडेस् मम कथयति स्म?”

तस्य माता उपरि पश्यति स्म

अहं मन्ये यत् अहं जानामित्वं अर्थयसि किम्समाधिस्थले?”

गाइल्स् सिगारं पिबन् लघुभिः स्नायुभिः आकर्षणैः मस्तकं कम्पयति स्म

आम्अहं जानामि स्मअहं तत् दृष्टवान्, निश्चयेनअहं उपविश्य चिन्तयामि स्म।”

एतत् कर्तुं कः विचित्रः वस्तु! त्वं किं मन्यसे यत् वयं तत् विषये किं कर्तव्यं, मातः?”

सः स्वमातरं प्रागभिमुखां दृष्टवान्; रजतकेशतरङ्गाः तस्याः सुन्दररेखाः आकृतिं आवृण्वन्ति इव आसन्; तस्याः वाणी मन्दं मन्दं आगच्छत्:

किं वयं तत् त्यजेम, गाइल्स्?... कदाचित् सः वस्तुतः इङ्ग्ल्याण्डाय मृतवान्?”

युवकः तां शीघ्रं दृष्टवान्सः तां युद्धेन जीर्णां भग्नां दृष्टवान्सः स्वभ्रातुः चिन्तां चकार.... ततः सः स्ववदनं दर्पणे दृष्टवान्, कृशं, यौवनपूर्णं, ओजस्विपुरातनं वाक्यं तस्य मनसि प्रदीप्तम्:

“तेऽपि सेवन्ते ये केवलं तिष्ठन्ति प्रतीक्षन्ते च।”

सः तां भावनात्मकां अभिव्यक्तिं दूरे न्यधात्, स्वजातीयानां प्रकारेण मौनं स्थिरं अतिष्ठत्, अग्नेः पृष्ठेसः अकस्मात् उक्तवान्:

अहं वदामि, मातः, किं त्वं मम कृते किमपि वादयेः? चोपिन्, अथवा तेषां रूसीजनानां मध्ये एकं यं त्वं अतीव सुन्दरं वादयसि?”


Project GutenbergCC0/PD. No rights reserved