प्राचीनं साम्गेट्सं दृष्ट्वा तस्य नाडीविकारं न कदापि संशयः भवेत्। तस्य षट्षष्टिवर्षाणि भूमेः आवश्यकतानां निकटं प्रयोगः तस्य किञ्चित् पार्थिवं स्थिरत्वं दत्तवान्। तं कुदालेन कर्षन्तं वा शलजमस्य विस्तृतं क्षेत्रं विरलं कुर्वन्तं वा दृष्ट्वा कस्यापि ध्यानं न आकर्षितवान्। सः सम्पूर्णे योजने भागः इव प्रतीयते स्म। सः भूमौ एकः उन्नतः शलजमः इव मिश्रितः आसीत्। तथापि, तस्य परिचयं प्राप्तवन्तः षट् जनाः तं किञ्चित् चिडचिडाहटस्य लघुभावानां पीडितं ज्ञातवन्तः।
अस्य प्रभातस्य अस्य लघुः घटना तं अकारणं क्षुब्धं कृतवती। सा तस्य भागिनेयीं अग्गीं सम्बद्धा आसीत्। सा पुष्टा कन्या आसीत्, निर्मलनीलनेत्रा, गोलाकारं निर्व्यक्तं च मुखं यत् प्रसिद्धानां पिण्डिकानां समानं आसीत्। सा दीर्घं डाउनलैण्डस्य विस्तारं पारं कृत्वा लालं रुमालं वेष्टितं पोटलीं न्यस्य यत् तस्य प्रातराशं मध्याह्नभोजनं च अन्तर्भवति स्म, सा उक्तवती:
“अरे माम, किमपि समाचारः अस्ति वा?”
अद्य एतत् सामान्यं पाठकं प्रति चिडचिडाहटं कारयितुं सम्भावितं वचनं न प्रतीयेत, परं एतत् वृद्धं साम्गेट्सं प्रति अत्यन्तं मूर्खं अनावश्यकं च प्रश्नं प्रभावितवत्। तस्य निरन्तरं पुनरावृत्तिः एव तं क्रुद्धं कर्तुं आरब्धा। सः स्वस्य भागिनेयीं दिने द्विवारं मिलति स्म। प्रातःकाले सप्तवादने सा तस्य भोजनस्य पोटलीं आनयति स्म, पञ्चवादने चायस्य समये गृहं प्रति गच्छन् सः स्वस्य भगिन्याः कुटीरं पारं कुर्वन् सा सदैव द्वारे लम्बमाना आसीत्। प्रत्येकं अवसरे सा समाने स्वरे एव उक्तवती:
“अरे माम, किमपि समाचारः अस्ति वा?”
“समाचारः”! कः “समाचारः” भवेत्? षट्षष्टिवर्षाणि यावत् सः हाल्व्स्हामतः पञ्चमीलपर्यन्तं न जीवितवान्। तेषां वर्षाणां प्रायः षष्टिवर्षाणि यावत् सः भूमेः उपरि स्वस्य पृष्ठं नमितवान्। निश्चयेन ऐतिहासिकाः अवसराः आसन्: एकदा, उदाहरणार्थं, यदा सः एन्नी हाचेट् इति विवाहितवान्। तस्य पुत्र्याः जन्म अपि आसीत्। एकः प्रसिद्धः अवसरः अपि आसीत् यदा सः लण्डनं गतवान्। एकदा सः मार्केट् रफ्बरोः इति स्थाने पुष्पप्रदर्शनं गतवान्। सः रविवारेषु गिर्जाघरं गच्छति स्म वा न गच्छति स्म। सः “द काउमैन्” इति स्थाने मि. जेम्स् सह अनेकान् रोचकान् संवादान् कृतवान्, त्रिवर्षाणि पूर्वं च मि. वेग् इति महिलायै एकं सूकरं विक्रीतवान्। परं सः सर्वदा एतादृशान् रोचकान् “समाचारान्” स्वस्य आस्तरणे न धारयितुं शक्नोति स्म। किम् एषा मूर्खा कन्या न जानाति स्म यत् अन्तिमाः त्रयः सप्ताहाः यावत् सः मि. डोज् इति स्थाने एतस्यैव क्षेत्रे शलजमानि विरलं कुर्वन् आसीत्? कः “समाचारः” भवेत्?
सः स्वस्य भागिनेयीं दृष्ट्वा, न उत्तरं दत्तवान्। सा पोटलीं विमुच्य, उक्तवती:
“मि. गोपिंग् इति महिलायाः पक्षिणः पुनः रात्रौ बहिः गतवन्तः।”
सः “आह्!” इति निरपेक्षं प्रत्युत्तरं दत्त्वा, स्वस्य रोटिकां मांसं च चर्वितुं आरब्धवान्। तस्य भागिनेयी रुमालं उद्धृत्य, स्वयं गुञ्जन्ती, क्षेत्रं पारं पुनः गतवती। एतत् शोभनं प्रभातं आसीत्, श्वेतः समुद्रीकुहरः च उष्णदिनस्य आशां वर्धितवान्। सः तत्र उपविश्य, किमपि विशेषं न चिन्तयन्, क्रमेण शान्तसन्तोषस्य भावं प्राप्तवान्। सः अग्ग्याः पृष्ठभागं दूरे अदृश्यं भवन्तं दृष्टवान्। कुटीरं प्रति एकं मीलं, हाल्व्स्हामं प्रति च अर्धं मीलं आसीत्। मूर्खाः वस्तवः, कन्याः! ताः सर्वाः समानाः आसन्। एकेन सह सहनं कर्तव्यं आसीत्। सः तां स्वस्य चिन्तनात् निष्कास्य, बोतलतः चायस्य दीर्घं पानं कृतवान्। कीटाः आलस्येन गुञ्जन्ति स्म। सः स्वस्य जेबं स्पृष्ट्वा, स्वस्य तम्बाकूपोटलीं तत्र अस्ति इति निश्चितं कृतवान्, ततः चर्वितुं प्रचलितवान्। यदा सः समाप्तवान्, तदा सः स्वस्य पाइपं प्रज्वाल्य, सुखेन स्वयं प्रसारितवान्। सः शलजमानां पङ्क्तिं दृष्ट्वा यत् सः विरलं कृतवान्, ततः समीपस्थं शलजमक्षेत्रं च दृष्टवान्। समुद्रस्य अधः कुहरस्य रजतरेखाः दृश्यन्ते स्म। किञ्चित् अस्पष्टं प्रकारेण सः स्वस्य एकान्ते भूमिसमुद्राकाशानां विस्तारे सुखी आसीत्।
ततः अन्यत् किमपि तं क्षुब्धं कर्तुं आगतम्। एतत् “एतेषां धिक्कृतानां वायुयानानाम्” एकम् आसीत्। “वायुयानानि” तस्य प्रियं द्वेष्यं आसीत्। सः तेषां पक्षे किमपि वक्तुं न शक्नोति स्म। घृणितानि, कोलाहलकारीणि, दुर्गन्धयुक्तानि वस्तूनि यानि आकाशं दहन्ति, भूमिं च भयङ्करां कुर्वन्ति। प्रतिदिनं तेषां संख्या वर्धते इव प्रतीयते स्म। निश्चयेन “एतत् वृद्धं युद्धम्” तेषां बहूनां कारणं आसीत्, सः ज्ञातवान्। युद्धं “एकं पीडाकरं समाचारम्” आसीत्। कृषिक्षेत्रे श्रमिकाः अल्पाः आसन्। मद्यं तमाखु च महार्घं आसीत्, मि. स्टीवन्स् इति महिलायाः भ्रातृपुत्रः गत्वा पादे आहतः जातः आसीत्।
सः पुनः शलजमानां प्रति स्वस्य ध्यानं निवेशितवान्। परं “वायुयानं” ध्यानं ग्रहीतुं एकं कष्टदायकं प्रतिभां धारयति। यदा तत् दृश्ये प्रकटते, यावत् अस्माकं तत् न रोचते, तावत् तत् मञ्चमध्यं ग्रहीतुं प्रकारं धारयति; अस्माभिः निरन्तरं तत् द्रष्टुं न शक्यते। एवं एतत् वृद्धेन साम्गेट्सेन सह आसीत्। सः स्वस्य हस्तयोः उत्प्लुत्य, आकाशं दृष्ट्वा। अकस्मात् वायुयानं अत्यन्तं विचित्रं प्रकारं प्रदर्शितवत्। तत् समुद्रस्य उपरि आसीत् यदा तत् मत्तवत् प्रकारेण झुकितवत्, जलं च स्पृष्टवत्। ततः तत् भयङ्करेण कोणेन उपरि उत्प्लुत्य, जिगजैग् इति गतवत्। तत् दूरं गन्तुं आरब्धवत्, ततः परावृत्य, भूमिं प्रति गतवत्। यन्त्राणि विचित्रं कर्कशं शब्दं कुर्वन्ति स्म। तत् पुनः उपरि उत्प्लुत्य, अकस्मात् अधः निमज्जितवत्, मि. डोज् इति स्थानस्य शलजमक्षेत्रस्य मध्ये पतितवत्!
अन्ते, एतस्य अपवित्रीकरणेन सन्तुष्टः न भवन् इव, तत् भूमौ धावित्वा, पञ्चविंशतियार्डपर्यन्तं शोभनानि शलजमानि विदार्य, ततः स्थगितवत्। वृद्धः साम्गेट्सः भयङ्करे स्थितौ आसीत्। वायुयानं शतयार्डतः अधिकं दूरे आसीत्, परं सः स्वस्य बाहूं प्रसार्य, आह्वानं कृतवान्:
“अरे! त्वं तत्र, त्वं एतेषु शलजमेषु न अवतरणं कर्तुं शक्नोषि! तानि मि. डोज् इति स्थानस्य सन्ति।”
वायुयानं स्थगितं तत्क्षणम् एकः पुरुषः बहिः उत्प्लुत्य, शीघ्रं परितः दृष्टवान्। सः साम्गेट्सं दृष्ट्वा, तं सम्बोधयितुं वा वायुयानस्य प्रति ध्यानं केन्द्रितं कर्तुं वा अनिश्चितः आसीत्। उत्तरः व्यवस्था तस्य अन्तिमः निर्णयः प्रतीयते स्म। सः यन्त्रस्य अधः उत्प्लुत्य, उन्मत्तवत् व्यस्तः अभवत्। सामः कदापि कस्यापि तादृशं उग्रं ऊर्जया कार्यं कुर्वन्तं न दृष्टवान्। परं सर्वथा एतत् सहनं कर्तुं न शक्यते स्म। एतत् लज्जाकरं आसीत्। सामः क्षेत्रं पारं आह्वानं कृतवान्, स्वस्य क्रोधे प्रायः शीघ्रं गच्छन्। यदा सः वायुयानचालकस्य श्रवणसीमायां प्राप्तवान्, सः पुनः आह्वानं कृतवान्:
“अरे! त्वं स्वस्य वृद्धं वायुयानं अत्र विश्रामं न दातुं शक्नोषि। त्वं मि. डोज् इति स्थानस्य सर्वाणि शलजमानि उत्पाटितवान्। त्वं शोभनं कार्यं कृतवान्!”
सः पञ्चयार्डदूरे आसीत् यदा अकस्मात् वायुयानचालकः परावृत्य, तं रिवाल्वर् इति अस्त्रेण आच्छादितवान्! चटुलं स्पष्टं च स्वरेण सः उक्तवान्:
“वृद्ध पितामह, त्वं उपविश। अहं अत्यन्तं व्यस्तः अस्मि। यदि त्वं हस्तक्षेपं करोषि वा गन्तुं प्रयत्नं करोषि, अहं त्वां हन्मि। एवम्!”
सामः भयङ्करं चमकन्तं लघुं नालं दृष्ट्वा, निश्वस्य। भोः, सः कदापि न! त्वं स्वस्य नियोक्तुः निजसम्पत्तौ स्वस्य कर्तव्यं कुर्वन् हत्या इति भयप्रदर्शनं प्राप्तवान्! परं सर्वथा, सम्भवतः सः पुरुषः उन्मत्तः आसीत्। एकः पुरुषः एतादृशेषु विकृतवस्तुषु उपरि गन्तुं अधिकं वा न्यूनं वा उन्मत्तः भवेत्। तस्य जीवनं तस्य ग्रीष्मप्रभाते, षट्षष्टिवर्षाणि सत्यपि, अत्यन्तं मधुरं आसीत्। सः शलजमेषु उपविष्टवान्।
वायुयानचालकः स्वस्य क्रैङ्क् यन्त्राणि च सह अत्यन्तं व्यस्तः आसीत्, यत् सः तं प्रति ध्यानं दातुं न प्रवृत्तः, केवलं रिवाल्वर् इति अस्त्रं सुलभं धारयन्। सः उन्मत्तवत् कार्यं कृतवान्, सामः च तं पश्यन् उपविष्टवान्। दशमिनटानां अन्ते सः स्वस्य यन्त्रस्य समस्याः समाधानं कृतवान् इव प्रतीयते स्म, परं सः अत्यन्तं भीतः इव प्रतीयते स्म। सः निरन्तरं परितः समुद्रं च दृष्ट्वा। यदा तस्य मरम्मत् समाप्ता अभवत्, सः स्वस्य पृष्ठं सीधं कृतवान्, स्वस्य ललाटस्य स्वेदं च मार्जितवान्। सः स्पष्टतया यन्त्रे पुनः उत्प्लुत्य गन्तुं प्रवृत्तः आसीत्, यदा अकस्मात् एकः हास्यप्रियः भावः, यः तस्य सहनस्य तनावात् मुक्तिः कारितवती, तं प्राप्तवती। सः वृद्धं सामं प्रति परावृत्य, स्मितं कृतवान्; समये एव उक्तवान्:
“भोः वृद्ध पितामह, अधुना अस्माभिः सर्वं सम्यक् भविष्यति, न वा?”
सः सामस्य समीपं आगतवान्, ततः अकस्मात् पुनः पृष्ठं प्रति उत्प्लुत्य।
“गोट्!” इति सः आह्वानं कृतवान्। “पॉल् जौपर्ट्स्!”
सामः तं दृष्ट्वा, विस्मितः, उन्मत्तः पुरुषः च कस्यापि विदेशीभाषायां तेन सह वार्तालापं कर्तुं आरब्धवान्। सामः स्वस्य शिरः कम्पितवान्।
“त्वं अधिकारं न धारयसि,” इति सः उक्तवान्, “मि. डोज् इति स्थानस्य एतेषु शलजमेषु प्रवेशं कर्तुं।”
ततः वायुयानचालकः अत्यन्तं विचित्रं प्रकारं प्रदर्शितवान्। सः उपगम्य, तस्य मुखं अत्यन्तं निकटतः परीक्षितवान्, तस्य दाढीं केशं च सुकुमारं आकर्षितवान्, यत् तत् वास्तविकं वा कृत्रिमं वा इति ज्ञातुं।
“त्वं किं नाम, वृद्ध पुरुष?” इति सः उक्तवान्।
“साम्गेट्स्।”
विमानचालकः किञ्चित् शब्दान् मुमुचे ये "मारे वुदिश्!" इव श्रूयन्ते स्म, ततः स्वयं यन्त्रं प्रति प्रत्यावर्तत। सः मूढ इव प्रतीयते स्म, महति संशयावस्थायां च। सः किञ्चित् क्रङ्कान् स्पृशन् आसीत्, किन्तु वृद्धं सामं पुनः पुनः अवलोकयति स्म। अन्ते सः याने आरूढः, यन्त्रं च प्रचालयत्। ततः सः स्थगितवान्, गभीरं चिन्तयन् तत्र उपविष्टः। अन्ते सः पुनः अकस्मात् उत्प्लुत्य, सामं समीपं गत्वा, अत्यन्तं विचारपूर्वकम् उक्तवान्:
“वृद्ध पितामह, त्वां मया सह आगन्तव्यम्।”
सामः आश्चर्यचकितः अभवत्।
“एह्?” सः अवदत्। “किं वदसि? सहगमनम्? अहं एतानि शाकानि स्थापयितुं प्रयत्नं करोमि—अहं पश्चाद् अस्मि—”
तस्य नेत्रयोः पुनः तत् घृणितं लघु रिवाल्वरं प्रकाशितम्।
“किञ्चित् विवादः न भवेत्,” इति वाणी आगता। “त्वं विलम्बं विना यानस्य आसनं आरोहितुं आवश्यकम्। अन्यथा अहं त्वां श्वानं इव हनिष्यामि। एवम्!”
वृद्धः सामः स्वस्थः स्फूर्तिमान् च आसीत्। सः एतादृशं लज्जाकरं मरणं न इच्छति स्म। तस्य नासिकायां प्रदेशस्य सुगन्धः आसीत्। तस्य पादः स्वकीये भूमौ आसीत्। सः यानस्य आसनं आरूढः, स्वयं सान्त्वयन् मुमुचे:
“अहो, एतत् सुन्दरं कार्यम्, अहं वदामि! देशं प्रति उड्डयनं करोमि, यदा एते शाकाः अर्धं निर्मूलिताः सन्ति—”
सः स्वयं बद्धः इति अन्वभवत्। विमानचालकः पलायनाय उत्कण्ठायां आसीत्। यन्त्राणि भीषणं शब्दं कुर्वन्ति स्म। तत् भूमौ धावितुं आरब्धम्। अकस्मात् तत् ऊर्ध्वं प्रक्षिप्तम्, स्वीडान् अन्तिमं तिरस्कारपूर्णं प्रहारं दत्त्वा। प्रातः अष्टवादनपूर्वं विंशतिमिनटेषु वृद्धः सामः स्वकीयान् क्षेत्रान् अतिक्रम्य समुद्रं प्रति उड्डयमानः इति अन्वभवत्! तस्य श्वासः शीघ्रं आगच्छत्। सः किञ्चित् भीतः आसीत्।
“ईश्वरः मां क्षमताम्!” इति सः मर्मरितवान्।
एतत् घटनं अत्यन्तं विचित्रं सहसा च आसीत्, तस्य मनः तत् ग्रहीतुं न अशक्नोत्। सः केवलं अस्पष्टतया अनुभवति स्म यत् सः मरिष्यति, तथा च परिवर्तनाय स्वमनः समायोजयितुं प्रयत्नं करोति स्म। सः ईश्वरं प्रति मृदुं प्रार्थनां कृतवान्, यः, सः अनुभवति स्म, अत्यन्तं समीपे एव अस्ति, एतेषां मेघानाम् उपरि कुत्रचित्। स्वतः सः हाल्वेशमस्य पुरोहितं चिन्तितवान्, तथा च सान्त्वनां अनुभवति स्म यत् पूर्वदिने सः तस्मिन् ग्रामे ईश्वरस्य प्रतिनिधिं "रन्नरबीनानां पाकं" दत्तवान् आसीत्। ततः सः शान्तः अभवत्, किन्तु भीषणं यन्त्रं उच्चतरं उच्चतरं च गच्छति प्रतीयते स्म। सः स्वासने परिवर्तितुं न अशक्नोत्, तथा च समुद्रं आकाशं च विना किमपि न दृष्टवान्। निश्चयेन सः मनुष्यः उन्मत्तः आसीत्, मार्चमासस्य शशकः इव। सः कस्यापि किमपि उपयोगी भवितुं शक्नोति वा? तथा च, सः शुद्धं निरर्थकं वचनं वदति स्म, तथा च तं पॉल् इति किमपि आह्वयति स्म, यदा सः पूर्वं एव तस्मै स्वनाम साम् इति उक्तवान् आसीत्। एतत् शीघ्रं समुद्रे पतिष्यति, तथा च उभौ मग्नौ भविष्यतः। भवतु, भवतु! सः सप्ततिवर्षाणि प्राप्तवान् आसीत्।
सः आवरणेन रक्षितः आसीत्, किन्तु अत्यन्तं शीतलं प्रतीयते स्म। श्रीमान् डॉज् किं वदिष्यति? भूमिं कार्यं कर्तुं बिल्ली व्हाइटहेड् इति मूर्खः बालकः डेरिक्स् क्रॉस् इति स्थाने एव अवशिष्टः आसीत्। ते उग्रगत्या गच्छन्ति स्म। तस्य चिन्ताः तस्य यौवनस्य घटनाभ्यः, पुरोहितेन सह संवादैः, उद्याने हृदयंगमभोजनैः, तस्य भगिन्या धृतं वस्त्रं यत् डाकियस्य विवाहदिने आसीत्, स्तोत्रस्य गुञ्जनेन, श्रीमतः डॉज् इत्यस्य किञ्चित् मेषीणां रोगेण च विच्छिन्नतया नृत्यन्ति स्म। सर्वं अत्यन्तं शीघ्रं गच्छति प्रतीयते स्म, तस्य कालबोधं विचलयन्। सः क्रुद्धः आसीत्, किन्तु क्षणेषु एतस्मिन् विक्षिप्ते अनुभवे किञ्चित् मोहकम् आसीत्। सः अविश्वसनीयगत्या जीवति प्रतीयते स्म। कदाचित् सः वास्तविकतया मृतः आसीत्, तथा च ईश्वरस्य राज्यं प्रति गच्छन् आसीत्? कदाचित् एषः मार्गः येन जनाः नीयन्ते?
किञ्चित् अनिश्चितकालानन्तरं सः अकस्मात् दीर्घं भूभागं दृष्टवान्। किम् एतत् विदेशी देशः? अथवा ते प्रत्यावर्तन्ते? तेन एतावता सर्वं भयं नष्टम्। सः उत्सुकः अभवत्, तथा च प्रायः निराशः। "एयरप्लेन्" इति यन्त्रं यथा दृश्यते तथा मूर्खं न आसीत्। एतादृशं आकाशे उड्डयनं अत्यन्तं आश्चर्यजनकम् आसीत्। तस्य स्वप्नाः अकस्मात् भीषणेन शब्देन विचलिताः। सः चिन्तितवान् यत् यन्त्रं खण्डशः भविष्यति। तत् आकाशे डुबकी ददाति स्म, तथा च तस्य चतुर्दिक्षु वस्तूनि स्फोटयन्ति स्म, भीषणं शब्दं च कुर्वन्ति स्म; ततः तत् उच्चतरं उच्चतरं च गच्छति स्म। किञ्चित् काले एते शब्दाः नष्टाः, तथा च सः यन्त्रं निम्नं गच्छत् इति अनुभवत्। ते वास्तविकतया ठोसभूमेः, वृक्षाणां, क्षेत्राणां, नदीनां, श्वेतग्रामाणां च उपरि आसन्। निम्नं, निम्नं, निम्नं ते गच्छन्ति स्म। एतत् विदेशी देशः आसीत्। तत्र सरलाः पोप्लरवृक्षाणां मार्गाः नहराः च आसन्। एतत् हाल्वेशम् न आसीत्। सः यन्त्रं मृदुतया गच्छत् इति अनुभवत्, तथा च क्षेत्रे आहतम्। किञ्चित् जनाः अग्रे धावन्तः तेषां समीपं आगच्छन्ति स्म, तथा च उन्मत्तः विमानचालकः तान् आह्वयति स्म। ते प्रायः स्थूलाः धूसरवेषधारिणः जनाः आसन्, तथा च ते सर्वे विदेशी निरर्थकं वचनं वदन्ति स्म। कश्चित् आगत्य तं मुक्तवान्। सः अत्यन्तं कठिनः आसीत्, तथा च सः प्रायः चलितुं न अशक्नोत्। अत्यन्तं स्थूलः जनः तस्य पार्श्वे प्रहारं कृतवान्, तथा च उच्चैः हसितवान्। ते सर्वे तं परितः उपस्थिताः तस्य उपहासं कुर्वन्ति स्म, यावत् उन्मत्तः विमानचालकः तैः सह वदति स्म, तथा च तं निर्दिशति स्म। ततः सः अवदत्:
“वृद्ध पितामह, त्वं मया सह आगन्तव्यम्।”
सः जस्ताखच्छादितं भवनं प्रति नीतः, तथा च लघुकोष्ठके निरुद्धः। बाह्ये स्थिराः बेयोनेटधारिणः रक्षकाः आसन्। किञ्चित् काले उन्मत्तः विमानचालकः पुनः प्रकटितः, द्वाभ्यां सैनिकाभ्यां सह। सः तं अनुगन्तुं इङ्गितं कृतवान्। ते चतुष्कोणं प्रति प्रयाणं कृतवन्तः, तथा च अन्यं भवनं प्रविष्टवन्तः। ते सीधं कार्यालयं प्रविष्टवन्तः, यत्र अत्यन्तं महत्त्वपूर्णः जनः, यः पदकैः आच्छादितः आसीत्, सुखासने उपविष्टः आसीत्। बहवः नमस्काराः पादयोः टंकाराः च आसन्।
विमानचालकः सामं निर्दिश्य किमपि अवदत्, तथा च पदकधारी जनः तं दृष्ट्वा आश्चर्यचकितः अभवत्, ततः अग्रे आगत्य आङ्ग्लभाषायां तेन सह अवदत्।
“त्वं कः? कुतः आगच्छसि? तव वयः? तव पित्रोः नाम जन्मस्थानं च?”
सः अत्यन्तं उत्सुकः आसीत्, तथा च तस्य केशान् दाढीं च स्पृशति स्म यदि ते निष्कासिताः भवन्ति। तथा च तेन विमानचालकेन च आङ्ग्लभाषा एवं स्वाभाविकतया उक्ता यत् प्रश्नोत्तराणां पश्चात् ते विभक्ताः अभवन्, तथा च तां भाषां एव प्रयुज्य संवादं कुर्वन्ति स्म। तथा च अद्भुतः संवादः एवं आसीत्:
“एतत् अत्यन्तं आश्चर्यजनकं सादृश्यम्,” इति पदकधारी जनः अवदत्। “उन्ग्लौब्लिच्! किन्तु त्वं तेन सह किं कर्तुम् इच्छसि, हाउसमन्?”
“एषा कल्पना मम मनसि अकस्मात् आगता, महोदय,” इति विमानचालकः उत्तरितवान्, “तथा च त्वं तां निरर्थकां मन्यसे। एतत् एव। सादृश्यम् अत्यन्तं आश्चर्यजनकम्। पॉल् जूपर्ट्स् अस्माकं सेवायां वर्तमानानां सर्वेषां जनानां अपेक्षया अधिकं मूल्यवन्तं सूचनां दत्तवान्। तथा च आङ्ग्लाः तत् जानन्ति। तस्य शिरसि पञ्चविंशतिसहस्रं फ्राङ्क् इति पुरस्कारः अस्ति। द्विवारं ते तं गृहीतवन्तः, तथा च प्रतिवारं सः पलायितवान्। सर्वे कम्पनीनायकाः तेषां सहायकाः च तस्य छायाचित्रं धारयन्ति। सः तेषां मांसस्य गम्भीरः कण्टकः।”
“भवतु?” इति पदकधारी जनः उत्तरितवान्।
विमानचालकः विश्वासपूर्वकं मर्मरितवान्:
“कदाचित्, महोदय, यदि ते पॉल् जूपर्ट्स् इति मृतशरीरं प्राप्नुवन्ति?”
“भवतु?” इति महान् जनः उत्तरितवान्।
“मम सूचना एषा। श्वः, यथा त्वं जानासि, आङ्ग्लाः ७०१ इति टीकां आक्रमणं करिष्यन्ति, यां अस्माभिः युद्धनीतिकारणैः त्यक्तुं निश्चितम्। यदि आक्रमणानन्तरं ते पॉल् जूपर्ट्स् इति मृतशरीरं, यथा, द्वितीयपङ्क्तौ प्राप्नुवन्ति, तर्हि ते एतस्मिन् विषये अधिकं कष्टं न स्वीकरिष्यन्ति। त्वं जानासि तेषां पूर्णतायाः अभावम्। क्षम्यताम्, अहं द्विवर्षाणि ऑक्सफोर्डविश्वविद्यालये आसम्। तथा च पॉल् जूपर्ट्स् निर्विघ्नं स्वकार्यं कर्तुं शक्ष्यति।”
पदकधारी जनः स्वमूढं भ्रमयति स्म, तथा च चिन्तापूर्वकं स्वसहकर्मिणं अवलोकयति स्म।
“पॉल् इदानीं कुत्र अस्ति?” इति सः पृष्टवान्।
“सः मेल्टन्-एन्-हौत् इति स्थाने सन्त् एलोइस् इति मठस्य उद्यानपालः इति कार्यं करोति, यत्, यथा त्वं जानासि, आङ्ग्लमध्यसेनास्थानकात् शतमीटरदूरे अस्ति।”
पदकधारी जनः कक्षे द्वित्रिवारं शीघ्रं परिभ्रमति स्म। ततः सः अवदत्:
“त्वं योजनां उत्तमां कृतवान्, हाउसमन्। एकमात्रं कठिनं स्थानं एतत् यत् आक्रमणम् अद्य प्रातः आरब्धम्।”
“अद्य प्रातः?” इति अन्यः आश्चर्यचकितः अभवत्।
“आम्। आङ्ग्लाः प्रभाते अप्रत्याशितरूपेण आक्रमणं कृतवन्तः। अस्माभिः प्रथमपङ्क्तिः पूर्वं एव त्यक्ता। अस्माभिः द्वितीयपङ्क्तिः एकादशवादनपञ्चाशत् मिनटेषु त्यक्ष्यामः। इदानीं दशवादनपञ्चदश मिनटानि सन्ति। कदाचित् समयः अस्ति।”
सः अकस्मात् वृद्धं सामं अवलोकितवान्, यथा कश्चित् कसाईः कृषिप्रदर्शन्यां पुरस्कारार्हां गां अवलोकयेत्, तथा च सामान्यतया अवदत्:
“आम्, एतत् अद्भुतं सादृश्यम् अस्ति। एतत् किमपि कर्तुं न शक्यते इति दुःखम्।”
ततः सः जर्मनभाषायाम् उक्तवान्:
“एतत् प्रयत्नार्हम् अस्ति, यदि एतत् सफलं भवति, तर्हि उच्चाधिकारिणः भवतः सौभाग्यपूर्णं दुर्घटनां प्रेरणां च श्रोष्यन्ति, हेर् हौसमान्। अधिलेफ्टिनेन्ट् शुत्ज् इति आदेशं ददातु यत् द्वाभ्यां सैनिकाभ्यां सह वृद्धं मूर्खं खातस्य ३८ पूर्वसीमायां प्रेषयतु। तत्र एव तं स्थापयतु यावत् निर्गमनस्य आदेशः दीयते। ततः तं हन्तु, किन्तु तस्य मुखं विकृतं मा कुरुत, तं च उपरि मुखेन स्थापयतु।”
वायुयानचालकः सलामं कृत्वा निर्गतः, स्वस्य शिकारेण सह। वृद्धः सैमः संभाषणस्य अन्तिमभागं न अवगच्छत्, आङ्ग्लभाषायां यत् उक्तं तत् अपि सर्वं न अवगच्छत्, किन्तु सः अनुभवत् यत् कथंचित् स्थितिः शुभा न आसीत्, स्वस्य स्थितिं प्रकटयितुं समयः आसीत्। अतः ते बहिः गच्छन्ति स्म इति सः उक्तवान्:
“अधुना, इह पश्यतु, महोदय, कदा अहं स्वकीयान् शाकान् प्रति गमिष्यामि?”
वायुयानचालकः प्रसन्नस्मितेन उत्तरं दत्तवान्:
“चिन्तां मा कुरुत, वृद्ध पितामह, भवान् शीघ्रं एव भूमिं प्रति प्रत्यागमिष्यति।”
कतिपयक्षणेषु सः चतुर्भिः सैनिकैः सह एकस्मिन् विशाले धूसरवर्णस्य याने आसीत्। वायुयानचालकः तं त्यक्त्वा गतः। देशः निर्जनः भयानकः च आसीत्, महतां गर्तानां विदारणानां च पूर्णः, सः तोपानां गर्जनं गोलानां च कर्कशध्वनिं शृणोति स्म। उपरि वायुयानानां क्रुद्धाः ध्वनयः आसन्। सः ईश्वरस्य राज्यात् अकस्मात् तमसः गर्तं प्रति नीतः इव अनुभवत्। सः चिन्तयत् यत् पुरोहितः शिम्बीशाकान् आस्वादितवान् किम्। सः शिम्बीशाकान् अत्र वर्धमानान् कल्पयितुं न शक्नोति स्म, शिम्बीशाकान्, आम्! वा अन्यत् किमपि। यदि एषः विदेशः अस्ति, तर्हि तस्मै प्रियं पुरातनं इङ्ग्लण्डं ददातु।
ग्र्-र्-र्-र्—भङ्ग्! किमपि यानस्य पृष्ठभागे स्फोटितम्। सैनिकाः नमन्ति स्म, एकः च तस्य उदरे प्रहृत्य शपथं कृतवान्।
“कुत्सितदर्शनः मूर्खः,” सः चिन्तितवान्। “यदि अहं विंशतिवर्षेभ्यः युवा आसम्, तर्हि अहं तस्य नेत्रे प्रहृत्य तं उत्थापयेयम्।”
यानं भग्नभित्तेः समीपे स्थगितम्। दलं शीघ्रं बहिः आगत्य एकस्य टीलेः पृष्ठे गुप्तम्। सः एकस्य शाफ्टस्य अधः नीतः, भूमेः अधः निमज्जिते कक्षे आसीत्, यत्र त्रयः अधिकारिणः पिबन्तः धूमपानं कुर्वन्तः च आसन्। सैनिकाः सलामं कृत्वा टाइपकृतं संदेशं दत्तवान्। अधिकारिणः मत्ताः इव तं अवलोक्य, एकः आगत्य तस्य श्मश्रुं आकृष्य तस्य मुखे थूत्कृत्य तं “वृद्धं इङ्ग्लिशं शूकरम्” इति उक्तवान्। ततः सः सैनिकेभ्यः कानिचन आदेशान् उक्त्वा, ते तं संकीर्णे खाते नीतवन्तः। एकः तस्य पृष्ठतः गच्छन् कदाचित् बन्दुकस्य मूलेन तं प्रहरति स्म। खाताः अर्धपूर्णाः जलेन आसन्, गैसानां चूर्णस्य विघटितपदार्थस्य च दुर्गन्धः आसीत्। गोलाः निरन्तरं उपरि स्फोटन्ति स्म, कुत्रचित् खाताः विदीर्णाः आसन् प्रायः अवरुद्धाः च। ते अग्रे गच्छन्ति स्म, कदाचित् पतन्ति स्म, कदाचित् चलन्तान् पिण्डान् वर्जयन्ति स्म, कदाचित् मृतानां शवेषु रङ्गन्ति स्म। अन्ते ते एकं परित्यक्तदर्शनं खातं प्राप्तवन्तः, एकः सैनिकः तं तस्य कोणे प्रेरयित्वा किमपि गर्जितवान्, ततः कोणस्य परितः अदृश्यः अभवत्। वृद्धः सैमः श्रान्तः आसीत्। सः कीचकभित्तेः उपरि श्वसन् शयितः, प्रतिक्षणं तेषां नारकीयानां वस्तूनां एकेन स्फोटेन खण्डशः भवितुम् अपेक्षमाणः आसीत्। घोषः प्रायः विंशतिमिनटानि यावत् चलितः, सः च खाते एकाकी आसीत्। सः चिन्तयत् यत् घोषे कस्यचित् सीटिकाध्वनिं शृणोति स्म। अकस्मात् तेन सह गतानां सैनिकानां एकः गुप्तं कोणस्य परितः आगतः। तस्य नेत्रे यः भावः आसीत् तं वृद्धः सैमः न अभिलषति स्म। यदा सः पञ्चयार्दान्तरे आसीत्, तदा सैनिकः स्वस्य बन्दुकं उन्नत्य तस्य शरीरे निर्दिष्टवान्। तस्मिन् क्षणे कश्चन प्रवृत्तिः वृद्धं प्रेरयत् यत् सः स्वस्य मुखे पततु। तथा कुर्वन् सः एकस्य भीषणस्य स्फोटस्य सचेतनः अभवत्, सः सैनिकं स्वस्य समीपे पतन्तं दृष्ट्वा चेतनां त्यक्तवान्।
तस्य चेतना एकेन झटकेनेव प्रत्यागता। सः एकस्मिन् भवने तक्षे शयितः आसीत्, सः कस्यचित् वचनं शृणोति स्म:
“अहं विश्वसिमि यत् वृद्धः बालकः इङ्ग्लिशः अस्ति।”
सः परितः अवलोकितवान्। तत्र बहवः जनाः शयिताः आसन्, अन्ये खाकीवस्त्रधारिणः श्वेतवस्त्रधारिणः च तेषु व्यस्ताः आसन्। सः उत्थाय शिरः मृदितवान्, उक्तवान् च:
“अरे, महोदय, अहं इदानीं कुत्र अस्मि?”
कश्चित् हसितवान्, एकः युवकः आगत्य उक्तवान्:
“भोः, वृद्ध, भवान् प्रायः नरके आसीत्। भवान् कः देवः अस्ति?”
अन्यः कश्चित् आगतः, तौ द्वौ तं विषये चर्चां कुर्वन्तौ आस्ताम्। एकः उक्तवान्:
“सः अतीव सम्यक् अस्ति। सः केवलं मूर्च्छितः अभवत्। तं कर्नलस्य समीपं नेतुं श्रेयः। सः गूढचरः भवितुम् अर्हति।”
अन्यः आगत्य तस्य स्कन्धं स्पृष्ट्वा उक्तवान्:
“किम् भवान् चलितुं शक्नोति, माम?”
सः उत्तरं दत्तवान्: “आम्, अहं सम्यक् चलितुं शक्नोमि।”
“एषः वृद्धः खेलाडी!”
युवकः तस्य बाहुं गृहीत्वा तं कक्षात् बहिः उद्यानं प्रति नीतवान्। ते अन्यं कक्षं प्रविष्टवन्तः, यत्र एकः वृद्धः स्निग्धमुखः अधिकारी मेजे उपविष्टः आसीत्। अधिकारी उन्नत्य उक्तवान्:
“हे देव! ब्रैड्शॉ, भवान् जानाति किं यत् भवतः समीपे कः अस्ति?”
युवकः उक्तवान्, “न। कः, महोदय?”
“हे देव! एषः पॉल् जूपर्ट्स्!” इति कर्नलः उक्तवान्।
“पॉल् जूपर्ट्स्! महान् स्कॉट्!”
वृद्धः अधिकारी सैमं सम्बोध्य उक्तवान्। सः उक्तवान्:
“भोः, वयं भवन्तं पुनः प्राप्तवन्तः, पॉल्। अस्मिन् समये वयं किञ्चित् अधिकं सावधानाः भवितुं अर्हामः।”
युवकः अधिकारी उक्तवान्:
“किम् अहं एकं दलं निर्दिशामि, महोदय?”
“वयं तं न्यायालयेन विना हन्तुं न शक्नुमः,” इति स्निग्धमुखः वरिष्ठः उत्तरं दत्तवान्।
ततः सैमः अन्तर्भाषितवान्:
“इह पश्यतु, महोदय। अहं एतस्य सर्वस्य क्लान्तः अस्मि। मम नाम पॉल् न अस्ति। मम नाम सैम् अस्ति। अहं एकस्य पङ्क्तेः शाकानां निर्णयं कुर्वन् आसम्—”
द्वौ अपि अधिकारिणौ हसित्वा, युवकः उक्तवान्:
“शोभनम्! अतीव शोभनम्! किम् एतत् आश्चर्यं न अस्ति, महोदय, यत् ते केवलं भाषां न अधीयन्ते, अपितु एकस्य उपभाषायाः अध्ययनस्य कष्टं अपि स्वीकुर्वन्ति?”
वृद्धः जनः कानिचन पत्राणि व्यापृतवान्।
“भोः, सैम्,” सः उक्तवान्, “भवते स्वस्य परिचयस्य प्रमाणं दातुं अवसरः दीयते। अस्माकं प्रणाली भवतः बोशे स्वामिनां प्रणाल्याः अपेक्षया कम्पनशीलतरा अस्ति। भवान् इङ्ग्लण्डस्य कस्य भागात् आगतः इति मन्यते? आवां द्रष्टुं इच्छावः यत् भवान् अस्मान् भूगोलज्ञानेन कियत् प्रभावितुं शक्नोति।”
“अहं प्रातः सप्तवादने मि. डॉजस्य फार्मे हाल्वेशमे शाकानां पङ्क्तेः निर्णयं कुर्वन् आसम्, यदा एतेषां वायुयानानां एकः स्वीडेषु अधः आगतः। अहं तं कथयामि यत् तत् दूरं गच्छतु, यदा यः यानात् बहिः आगच्छति, सः रिवाल्वरं निष्कास्य कथयति, ‘भवान् मया सह आगच्छतु—’”
“आम्, आम्,” इति वरिष्ठः अधिकारी अवरुद्धवान्; “एतत् सर्वं अतीव शोभनम् अस्ति। इदानीं मां कथयतु—हाल्वेशमः कुत्र अस्ति? स्थानीयस्य पुरोहितस्य नाम किम्? अहं निश्चितः अस्मि यत् भवान् तत् जानाति।”
वृद्धः सैमः चिबुकं मृदितवान्।
“अहं रेवरेण्ड् डेविड् प्राइस् इति अधः उपविशामि, महोदय, सः च श्रेष्ठः ईश्वरभीतः जनः अस्ति। अहं तस्मै ह्यः एव शिम्बीशाकानां पाकं नीतवान्। अहं मि. डॉजस्य कृते कार्यं करोमि यः ग्रीन्वे मनोरस्य स्वामी अस्ति, न्यूमार्केटे च स्टड्-फार्मस्य स्वामी इति कथ्यते।”
“चार्ल्स् डॉज्?” इति युवकः अधिकारीः पृष्टवान्।
“आम्, चार्ली डॉज्। भवान् लिखित्वा पृच्छतु यदि सः वृद्धं सैम् गेट्स् इति जानाति।”
द्वौ अपि अधिकारिणौ परस्परं अवलोकितवन्तौ, वरिष्ठः च सैमं अधिकं सूक्ष्मं अवलोकितवान्।
“एतत् अतीव असाधारणम् अस्ति,” सः उक्तवान्।
“सर्वे चार्ली डॉज् इति जानन्ति,” इति युवकः अधिकारीः अधिकृतवान्।
तस्मिन् क्षणे वृद्धस्य सैमस्य प्रतिभायाः एकः तरङ्गः आगतः। सः स्वस्य शिरः स्पृष्ट्वा, अकस्मात् उक्तवान्:
“अधिकं च, अहं भवते कथयितुं शक्नोमि यत् एषः पॉल् कुत्र अस्ति। सः एकस्मिन् मठे उद्यानपालः इति कार्यं करोति—”
सः भ्रूं कुटिलीकृत्य स्वस्य टोपीं मृदित्वा, ततः उक्तवान्:
“माइटेनो।”
वरिष्ठः अधिकारीः आश्चर्यचकितः अभवत्।
“मेल्टन-एन-हौत्! हे देव! भवतः किमर्थं एतत् कथयति, वृद्ध?”
समः स्वानुभवं तथा जर्मनाधिकारिभिः कथितानि वचनानि वर्णयितुं प्रयत्नं कृतवान्। परं सः श्रान्तः आसीत्, मध्ये एव विरम्य उक्तवान्:
“भवान् किमपि खादितुं न ददाति, महोदय, च पेयस्य चषकं? अहं सदैव द्वादशवादने भोजनं करोमि।”
उभौ अधिकारिणौ हसितवन्तौ, ज्येष्ठः अवदत्:
“तस्मै किमपि खाद्यं ददातु, ब्रैड्शॉ, च मेसतः बीयरस्य बोतलम्। वयं एतं वृद्धं अत्र स्थापयिष्यामः। सः मां प्रति रुचिं जनयति।”
यावत् युवा अधिकारी एतत् करोति, प्रमुखः बटनं दबित्वा अन्यं युवाधिकारिणं आहूतवान्।
“गेट्स्हेड्,” सः अवदत्, “जी. एच. क्यू. इति संबोध्य तान् आदिशतु यत् ते पर्वतशिखरे स्थिते मठे उद्यानपालं गृह्णन्तु, ततः प्रतिवेदनं कुर्वन्तु।”
अधिकारी सलामं कृत्वा निर्गतवान्, किञ्चित् कालान्तरे उष्णस्य खाद्यस्य ताटं बृहत् बीयरस्य बोतलं च वृद्धाय आनीतं, सः कक्षस्य कोणे एकाकी एतत् स्वागतं प्रतिदानं प्राप्तुं स्थापितः। तस्य क्रियान्वये सः स्वयं स्वदेशं च गौरवान्वितं कृतवान्। एतस्मिन् अन्तरे अधिकारिणः अतीव व्यस्ताः आसन्। जनाः आगच्छन्ति गच्छन्ति च, मानचित्राणि परीक्षन्ते, दूरभाषघण्टाः प्रचण्डं वादयन्ति। ते वृद्धस्य समस्य गैस्ट्रोनॉमिकक्रियाः न विघ्नं कृतवन्तः। सः मेस्टिन्स् शुद्धं कृतवान्, बीयरस्य अन्तिमं बिन्दुं पीतवान्। ज्येष्ठाधिकारी तस्मै सिगरेटं दातुं समयं प्राप्तवान्, परं सः प्रत्यवदत्:
“धन्यवादं करोमि, परं अहं स्वपाइपं धूम्रपानं करोमि।”
कर्नलः स्मितं कृत्वा अवदत्:
“ओह्, सम्यक्। धूम्रपानं कुरु।”
सः प्रज्वलितवान्, शैगस्य धूमः कक्षं व्यापितवान्। कश्चित् अन्यं गवाक्षं उद्घाटितवान्, युवाधिकारी यः तं प्रथमं सम्बोधितवान् सः अकस्मात् तं दृष्ट्वा उक्तवान्:
“निर्दोषः, हे देव! एतादृशं शैगं नॉर्फोक् इति स्थानं विना अन्यत्र न प्राप्यते।”
अवश्यं एकघण्टात् अधिककालान्तरे अन्यः अधिकारी प्रविष्टवान्, सलामं कृतवान्।
“जी. एच. क्यू. इति सन्देशः, महोदय,” सः अवदत्।
“किम्?”
“ते सेंट् एलोइस् मठस्य उद्यानपालं गृहीतवन्तः, तेषां पूर्णं विश्वासः यत् सः प्रसिद्धः पॉल् जौपर्ट्स् इति।”
कर्नलः उत्थाय तस्य नेत्रे प्रकाशिते। सः वृद्धं समं गत्वा तस्य हस्तं ममर्द।
“मिस्टर् गेट्स्,” सः अवदत्, “भवान् वृद्धः ईष्टकः। भवान् अवश्यं एतस्य अधिकं श्रोष्यति। भवान् अस्माकं हस्ते किमपि उपयोगीतमं वस्तुं प्रदातुं साधनं भवितुम् अर्हति। भवतः स्वकीयः गौरवः स्थापितः। प्रेमशीलः सरकारः भवते पञ्च शिलिङ्गान् वा विक्टोरिया क्रॉस् वा तादृशं किमपि प्रदास्यति। एतस्मिन् अन्तरे, अहं भवते किं कर्तुं शक्नोमि?”
वृद्धः समः स्वस्य चिबुकं कण्डूयितवान्।
“अहं गृहं प्रत्यागन्तुम् इच्छामि,” सः अवदत्।
“सम्यक्, एतत् अपि व्यवस्थितं भवितुं शक्यते।”
“अहं चायस्य काले गृहं प्रत्यागन्तुम् इच्छामि।”
“भवतः चायस्य कः समयः?”
“पञ्चवादनं वा तत्समीपे वा।”
“अहं जानामि।”
कर्नलस्य नेत्रेषु स्निग्धं स्मितम् आगतम्। सः मेजस्य समीपे स्थितं अन्यं अधिकारिणं प्रति अवदत्:
“रेक्स्, अद्य अपराह्ने कश्चित् डिस्पैचेस् सह गच्छति वा?”
“आम्, महोदय,” युवाधिकारी प्रत्यवदत्। “कमाण्डर् जेनिङ्ग्स् त्रिवादने प्रस्थास्यति।”
“भवान् तं मां द्रष्टुं आगन्तुं वदतु।”
दशमिनटेषु एव फ्लाइट्-कमाण्डर्-वेषधारी युवकः प्रविष्टवान्।
“आह्, जेनिङ्ग्स्,” कर्नलः अवदत्, “अत्र किञ्चित् कार्यं यत् ब्रिटिशसेनायाः गौरवं सम्बध्यते। मम मित्रम् अत्र, सम् गेट्स्, नॉर्फोक् इति हाल्वेशम् इति स्थानात् आगत्य अस्मभ्यं मूल्यवान् सूचनां दत्तवान्। अहं तस्मै वचनं दत्तवान् यत् सः पञ्चवादने चायस्य काले गृहं प्रत्यागमिष्यति। भवान् किमपि यात्रिणं नेतुं शक्नोति वा?”
युवकः शिरः पृष्ठं प्रति नमयित्वा हसितवान्।
“हे प्रभो!” सः उक्तवान्। “कः वृद्धः खेलाडी! आम्, अहं एतत् कर्तुं शक्नोमि। कुत्र अस्ति एतत् देवत्यक्तं स्थानम्?”
नॉर्फोक् इति बृहत् आर्डनन्स्-मानचित्रं (यत् जर्मनाधिकारिणः गृहीतम् आसीत्) प्रदर्शितम्, युवकः तत् सूक्ष्मं अध्ययितवान्।
त्रिवादने निश्चितं वृद्धः समः, स्वयं किञ्चित् नायकः इति अनुभवन्, एतस्य स्थितेः उत्पन्नात् संकोचात् मुक्तः भूत्वा, पुनः “एरिप्लेन्” इति आकाशं प्रति गतवान्।
पञ्चवादनात् विंशतिमिनटपूर्वं सः पुनः मिस्टर् डॉजस्य स्वीड्स् मध्ये अवततार। प्रफुल्लः युवा वायुयानचालकः तस्य हस्तं ममर्द, अन्तर्देशं प्रस्थितवान्। वृद्धः समः उपविश्य क्षेत्रं अवलोकितवान्।
“एकं सुन्दरं वस्तु, अहं वदामि,” सः स्वयं मर्मरितवान्, यावत् सः अविक्षिप्तानां शलजमानां पङ्क्तिं दृष्ट्वा। तस्य विंशतिमिनटानि अवशिष्टानि आसन्, अतः सः मन्दं गत्वा प्रातः आरब्धां पङ्क्तिं पूर्णां कृतवान्। ततः सः विचारपूर्वकं स्वस्य भोजनसामग्रीं साधनानि च संयोज्य, गृहं प्रति प्रस्थितवान्।
यावत् सः स्टिल्वेस्य मीडोस्य कोणं परितः आगच्छति, कुटीरं दृश्यते, तस्य भागिनेयी कुण्डलिकायां बास्केट् धृत्वा कोप्सात् निर्गतवती।
“अरे, माम,” सा अवदत्, “किमपि समाचारः अस्ति वा?”
तदा एव वृद्धः समः सत्यं क्रुद्धः अभवत्।
“समाचारः!” सः अवदत्। “समाचारः! धिक् तां बालिकाम्! कः समाचारः भवेत्? एकोनसप्ततिवर्षाणि अहं एतेषु स्थलेषु जीवामि, खनन्, निर्घसन्, विरलन्, चार्ली डॉजस्य मेषान् पालयन्। अहम् एतेषां कथापुस्तकानां जनानां मध्ये एकः अस्मि येषां सर्वदा समाचाराः भवन्ति? किम् एतत् पर्याप्तं नास्ति, हे मूर्खे मुखे, यत् खादितुं किमपि क्रीत्वा, बीयरस्य चषकं, रात्रौ शिरः स्थापयितुं स्थानं च प्राप्नोति, सर्वदा समाचारान् इच्छन्, समाचारान्, समाचारान्! अहं भवत्यै वदामि, एतत् एव भवतीं संसारस्य अर्धस्य समस्यानां प्रति नयति। देवः समाचारान् गृह्णातु!”
तस्याः पृष्ठं प्रति मुखं परिवर्त्य, सः पर्वतं प्रति क्रोधेन गतवान्।