नेड पिकल्किनः एकः स्थिरः युवकः आसीत्, गौरः, नीलनेत्रः, सूर्यवायुभिः समानरूपेण उष्णरक्तवर्णेन त्वचा युक्तः। सः अशाल्टनग्रामस्य डाकियः आसीत्। लघुवर्गीयकार्यालये द्विघण्टां यावत् व्यतिरिक्तं सः सर्वदा स्वस्य सायकले सह आयर्लेण्डीयभूमिकुक्कुरेण टॉफीसहितः भ्रमति स्म। टॉफी नेदस्य इव ग्रामे प्रसिद्धः आसीत्। सः पत्रप्रेषणकार्यं स्वामिनः इव गम्भीरतया करोति स्म। सः सायकलस्य पृष्ठतः जिह्वां बहिः कृत्वा धावति स्म, उद्यानद्वारेषु श्वसन् प्रतीक्षां करोति स्म यावत् महत्वपूर्णं सरकारीकार्यं सम्पाद्यते स्म। सः कदापि न बुक्कति स्म, सामान्यैः अनधिकृतैः कुक्कुरैः सह युद्धं कर्तुं न कालं यापयति स्म। पत्राणि प्रेषितानि चेत् स्वामी सायकलं प्रति आगच्छति स्म, “आगच्छ, बालक!” इति वदति स्म, टॉफी तत्क्षणं उत्प्लुत्य पङ्क्तौ स्थापयति स्म। तौ महान्तौ सहचरौ आस्ताम्।
नेडः स्वमात्रा सह निवसति स्म, सः च एकया युवत्या सह भ्रमति स्म। तस्याः नाम एट्टी स्किनर् आसीत्, सा च पुरातनस्य चार्ली स्किनरस्य त्रयाणां पुत्रीणां मध्ये एका आसीत्, यः धान्यव्यापारी आसीत्। चार्ली स्किनरः स्थानकप्राङ्गणे लघुप्रतिष्ठानं धारयति स्म। सः विधुरः आसीत्, सः च स्वस्य तिसृभिः पुत्रीभिः सह नीपस्य लेन् इति ग्रामे कुटीरे निवसति स्म। स्किनराणां कुटीरे पत्रप्रेषणं विरलं आवश्यकं भवति स्म, परन्तु प्रतिप्रभातं नेदः नीपस्य लेन् इति मार्गं गन्तव्यं करोति स्म, अतः सः कुटीरं प्राप्य सायकलघण्टां वादयति स्म। एट्टी एतत् संकेतं ज्ञात्वा तत्क्षणं द्वारं प्रति धावति स्म, तयोः मध्ये सामान्यतः एवं वार्तालापः भवति स्म:
“हलो!”
“हलो!”
“सर्वं कुशलम्?”
“आम्।”
“व्यस्तः असि?”
“आम्। किञ्चित् पुरातनवस्त्राणां संशोधनं करोमि।”
“ओहो!”
“वर्षायाः आभासः भवति।”
“सम्भवतः।”
“अद्य रात्रौ आगच्छसि?”
“आम्, यदि वृष्टिः न भवति।”
“शोभनम्, तावत्।”
“तावत्, नेद।”
सायङ्काले वार्तालापः अतीव समानः भवति स्म। तौ मार्गेषु सह सह चलतः स्म, कदाचित् परस्परं प्रहरतः स्म। नेदः सर्वदा धूम्रपानं करोति स्म, टॉफी च निर्लज्जः मार्गदर्शकः आसीत्। सः अनावश्यकायाः स्त्रियाः प्रति किञ्चित् ईर्ष्यालुः आसीत्, परन्तु सः निर्वेदेन स्वीकृतिं प्रदर्शयति स्म। स्वामी न कदापि दुष्करं करोति स्म। स्वामी देवः आसीत्, सर्वेषां भिन्नः एकः प्राणी आसीत्।
नेडः रमणीयः प्रेमी आसीत् इति न वक्तुं शक्यते। सः गम्भीरः, सरलः, अचलः आसीत्। सः साक्सन् जातेः साक्सन् आसीत्, यथार्थवादी, अविकृतचित्तः, कल्पनाशून्यः, दृढसंकल्पः, कर्तव्यपरायणः, न अतीव महत्त्वाकाङ्क्षी, असामान्यात् अज्ञातात् च सन्दिग्धः आसीत्। युद्धं प्रारभ्यमाणे सः अवदत्:
“आम्, परन्तु एतत् दुष्करं कार्यम्!”
ततः सः एकमासं यावत् चिन्तितवान्। तस्य काले समाप्ते सः योजनां कृतवान्। सः एकस्मिन् प्रभाते नीपस्य लेन् इति मार्गं गत्वा घण्टां वादितवान्। एट्टी प्रकटिता चेत् सामान्यः वार्तालापः किञ्चित् परिवर्तितः अभवत्:
“हलो!”
“हलो!”
“सर्वं कुशलम्?”
“आम्।”
“बहु कुर्वन् असि?”
“ओहो—पितुः रात्रिवस्त्रस्य संशोधनं करोमि।”
“ओह! अहं योजनां कर्तुं गच्छामि।”
“ओहो—ओह! किं त्वम्?”
“आम्।”
“कदा गच्छसि?”
“सोमवासरे डिक् थर्स्बी लेन् कॉटन् सह। अहं च युवकं वाल्टर्स्, बिब्बी शॉर्ट् च सम्भवतः।”
“ओह, अहं वदामि!”
“आम्। अद्य रात्रौ आगच्छसि?”
“आम्, यदि वृष्टिः न भवति।”
“शोभनम्, तर्हि त्वां पश्यामि।”
“तावत्, नेद।”
अग्रिमे सोमवासरे नेदः स्वमातरं, प्रियां, टॉफीं च विदायं दत्त्वा अन्यैः चतुर्भिः युवकैः सह कार्चेस्टर् नगरे भर्तीकार्यालयं प्रति गतवान्। ते समानसैन्यवर्गे नियुक्ताः भूत्वा यॉर्कशायर् प्रशिक्षणार्थं प्रेषिताः। (यॉर्कशायर् एकशतपञ्चाशत् मैलदूरे स्थितं सर्वाधिकं सुविधाजनकं उपयुक्तं च स्थानं आसीत्।)
ते तत्र पञ्चमासान् यापितवन्तः, ततः लेन् कॉटन् मशीनगन् कोर्प्स् इति सैन्यवर्गे स्थानान्तरितः, अन्ये चत्वारः पदातिसैन्यवर्गे नियुक्ताः भूत्वा भारतं प्रति प्रेषिताः। ते अशाल्टन् नगरं प्रत्यागन्तुं अवसरं न प्राप्नुवन्, परन्तु नेदः गमनात् पूर्वरात्रौ स्वमात्रे पत्रं लिखितवान्:
“प्रियमातः, अहं मन्ये यत् वयं श्वः गच्छामः। ते अस्मभ्यं कुत्र गच्छामः इति न कथयन्ति, परन्तु ते मन्यन्ते यत् भारतं गच्छामः इति, पूर्वीयसामग्रीप्रदानादि कारणात्। सर्वं कुशलम्, भोजनं शोभनम्। युवकः वाल्टर्स् गलस्य उपद्रवेण रुग्णः अभवत्। आशासे यत् त्वं कुशलं असि। टॉफी मि. मीयर्स् इति उद्यानं न प्रविशतु इति पश्य, यतः एषः एव समयः यदा सः मूषिकाणां विषं स्थापयति। सर्वं कुशलम्। प्रेम्णा नेद।”
सः एट्टी इति प्रति अपि समानं पत्रं लिखितवान्, केवलं टॉफी इति निर्देशं विहाय “उष्णकालस्य आगमने अधिकं न करोतु” इति योजितवान्।
ते जिब्राल्टर्, माल्टा, अलेक्जाण्ड्रिया, एडेन् इति स्थानेषु स्पृष्टवन्तः। एतेषु सर्वेषु स्थानेषु सः गूढपत्रिकां प्रेषितवान्। भारते पर्वतेषु त्रिसप्ताहान् यावत् स्थित्वा पुनः पत्रं न लिखितवान्। वस्तुतः मार्गः अतीव कठिनः आसीत्, विशेषतः भूमध्यसागरे, सर्वे युवकाः अधिकांशं समयं समुद्ररोगेण पीडिताः आसन्। नेदः विशेषतः दुर्बलः आसीत्, लोहितसागरे सः किञ्चित् ज्वरेण पीडितः अभवत्। भारते सः पर्वतेषु विश्रामशिबिरं प्रति प्रेषितः। सः लिखितवान्:
“प्रियमातः, सर्वं कुशलम्। भोजनं शोभनम्। अहं आगच्छन् किञ्चित् रुग्णः अभवम्, परन्तु किमपि न। अधुना सर्वं कुशलम्। एतत् विचित्रं स्थानम्। जनाः त्वां हसयेयुः दृष्ट्वा। वयं द्वितीयं रॉयल् स्कॉट्स् इति द्वाभ्यां गोलाभ्यां एकेन च पराजितवन्तः। अहं न क्रीडितवान्, परन्तु बिन्नी अर्धपृष्ठे शोभनं क्रीडितवान्। सः तेषां मध्यपङ्क्तेः प्राचीनलीगक्रीडकं बहुवारं निवारितवान्। आशासे यत् त्वं कुशलं असि। हेन्री थाचमः टॉफीं नियमितरूपेण बहिः नयति किम्। सर्वं कुशलम्। प्रेम्णा नेद।”
अस्मिन् पत्रे द्वितीयं रॉयल् स्कॉट्स् इति शब्दाः निरीक्षकैः निरस्ताः।
तदानीं भारतं युवसैनिकानां प्रशिक्षणस्थानम् आसीत्। किञ्चित् उद्दण्डाः पर्वतजातयः आसन् येषु सैन्यविज्ञानस्य नूतनानि विकासानि अभ्यासं कर्तुं शक्यन्ते स्म, नेदः च एतेषु किञ्चित् संघर्षेषु मिश्रितः आसीत्। सः शोभनः सैनिकः सिद्धः, यत् सः यत् आदिष्टं तत् निश्चितरूपेण करोति स्म, भयात् अप्रभावितः च आसीत्। ते भारते पञ्चमासान् यापितवन्तः, ततः सैन्यवर्गः अकस्मात् ईजिप्त् प्रत्यावर्तितः। महान्ति कार्याणि प्रचलन्ति स्म। किम् भविष्यति इति कः अपि न जानाति स्म। ते अलेक्जाण्ड्रिया नगरस्य समीपे शिबिरे दशदिनानि यापितवन्तः। ततः ते नहरस्य तटरक्षणसम्बद्धं कार्यं नियुक्ताः, नेदः च गिजा इति प्रसिद्धस्य पिरामिडस्य समीपे स्थापितः। सः स्वमात्रे पत्रं लिखितवान्:
“प्रियमातः, सर्वं कुशलम्। अद्यावधि अतीव शान्तम्। एतत् विचित्रं स्थानम्। युवकः वाल्टर्स् पुनः रुग्णः अभवत्। वयं गुरुवासरे सैन्यवर्गस्य क्रीडाः आयोजितवन्तः। अहं बर्ट् कार्टर् सह त्रिपादधावनं जितवान्। भोजनं शोभनम्, वयं खजूरं अंजीरं च फलानि प्राप्नुमः। आशासे यत् तव शीतलं अधुना कुशलम्। २७ तारिकायां प्राप्तस्य पार्सेलस्य धन्यवादः। सर्वं कुशलम्। श्रीमत्याः पार्सन्स् इति द्वयोः शिशूनां जन्मनः, टॉफ्याः कुशलतायाः च श्रुत्वा प्रसन्नः अस्मि। प्रेम्णा तव प्रियपुत्रः नेद।”
ते गिजायाः एकसप्ताहात् अधिकं न तिष्ठन्ति स्म यावत् ते अलेक्जाण्ड्रियां प्रत्यावर्तिताः परिवहने स्थापिताः च। पञ्चदशदिनेषु इम्ब्रोस्-स्पर्शानन्तरं नेद् तस्य सहचराः च गैलिपोलीद्वीपकल्पे स्वयम् अलभन्त। भीषणं युद्धं प्रचलति स्म। ते अग्रिमपङ्क्तिं प्रति धाविताः। द्विदिनानि द्विरात्राणि च ते क्रियाशीलाः आसन् तेषां संख्या च तृतीयांशं यावत् न्यूनाभवत्। त्रिंशद् घटिकाः यावत् ते जलेन विना आसन् गैसेन आक्रान्ताः, ज्वालायन्त्रैः पीडिताः, श्राप्नेल्-उच्चविस्फोटैः च ध्वस्ताः। तदानीं ते रात्रौ कण्टकिलैः ब्राम्बलैः विषाक्तैः यदि ते अङ्कुरिताः तर्हि सेप्टिक्-क्षतानि उत्पादयन्तः तीरं प्रति सर्पिताः। ते तत्र द्विदिनानि निष्क्रियाः आसन्, किन्तु अद्यापि गोलावर्षणाधीनाः, ततः शीघ्रं नूतनसेनापङ्क्तौ पुनर्गठिताः, अन्यां पङ्क्तिं प्रति च प्रेषिताः। इदं त्रिसप्ताहान् यावत् निरन्तरं प्रचलितम्, ततः भीषणः वातावरणप्रकोपः जलप्रलयः च अभवत्। शतशः जनाः—केचित् जीवन्तः केचित् अर्धजीविताः च—नदीगर्तेषु निमग्नाः। नेद् तस्य सहचराः च सर्वं सामग्रीं हृतवन्तः, त्रिरात्राणि यावत् जले शयितवन्तः। चतुःसप्ताहानाम् अन्ते सः आधारे पञ्चदिनानां विश्रामं प्राप्तवान्। सः एट्टी-प्रति अलिखत्:
“प्रिये एट्टी, बहुकालात् यावत् त्वत् पत्रं न प्राप्तवान्। सर्वं कुशलं इति आशासे। अद्यापि सर्वं कुशलम्। अस्माकं भीषणः वातावरणप्रकोपः अभवत् किन्तु अद्य वातावरणं सुस्थिरं तिष्ठति। अद्य प्रातः सुन्दरं स्नानं कृतवान्। अस्माकं सहचरे एकः जनः अस्ति यः त्वां हसयेत्। सः आयरिश्-कैनेडियन् अस्ति। सः पेनी-व्हिस्ल् सुन्दरं वादयति किञ्चित् गायति च। खेदः अस्ति यत् युवा वाल्टर्स् मृतः। सः एन्टेरिक्-निमोनिया च प्राप्तवान्। अहं आशासे यत् तस्य जनाः सर्वं कुशलं श्रुतवन्तः स्युः। वृद्धा वाल्टर्स् कथं अस्ति? डिक् थर्स्बी अपि एकं पैकेट् प्राप्तवान् क्विन्बी-मातुः पुत्रः च अहं तस्य नाम विस्मृतवान्। तव ते श्वेताः शशकाः कथं सन्ति। अहं एकं जनं मिलितवान् यः ब्राण्ड्-महोदयस्य बोड्स्-फार्मे दुग्धं वितरति स्म। मनोरञ्जकम् आसीत् न वा। अधुना अधिकं नास्ति। अहं आशासे यत् इदं त्वां प्रति आगच्छति यथा मां त्यजति तव स्नेहशीलः नेद्।”
नेद् गैलिपोलीद्वीपकल्पे त्रिमासान् यावत् आसीत्, किन्तु सः निर्गमनात् पूर्वं गतवान्। तस्य सम्पूर्णकाले सः कदापि गोलावर्षणात् मुक्तः न आसीत्। सः सप्त आक्रमणेषु भागं गृहीतवान्। एकस्मिन् अवसरे सः द्वादशशतैः अन्यैः सह शीर्षं प्रति गतवान्, येषां मध्ये एकशतं सप्त च प्रत्यावर्तिताः। एकवारं सः मीन-विस्फोटेन मूर्च्छितः अभवत् यः सप्तषष्टिः जनान् हतवान्। तस्य काले अन्ते सः स्नाइपर-द्वारा पृष्ठे आहतः। सः वस्त्रालये स्थापितः, श्वेतवस्त्रधारी एकः महोदयः आगत्य तस्य वक्षसि सूचीं निक्षिप्य तत्र नग्नावस्थायां द्वादशघटिकाः यावत् त्यक्तवान्। क्षेत्रचिकित्सालयेषु कार्यं तदा अत्यन्तं संकुलम् आसीत्। सः किञ्चित् विभ्रान्तः अभवत् अन्ते च लघुटैग्-बद्धः चिकित्सानौकायां स्थापितः। किञ्चित् अस्पष्टं च अशान्तं कालानन्तरं सः पुनः इम्ब्रोस्-स्थिते अत्यन्तं सुखदे चिकित्सालये स्वयम् अलभत। सः तत्र षट् सप्ताहान् यावत् तस्थौ तस्य क्षतं च लघु इति प्रमाणितम्। अस्थि केवलं क्षतविक्षतम् आसीत्। सः मातुः प्रति अलिखत्:
“प्रिये मातः, सर्वं कुशलम्। अहं एकं क्षतं प्राप्तवान् किन्तु किमपि नास्ति। अहं आशासे यत् त्वं पुष्पप्रदर्शनं आनन्दितवती। मिसेस् पर्क्स्-सह मिलनं कथं मनोरञ्जकम्। अस्माकं अत्र सुन्दरः समयः। भोजनं सुन्दरम्। खेदः अस्ति यत् बिन्नी शोर्ट् गतः। सः एकस्मिन् रात्रौ गैसेन आक्रान्तः यदा सः मुखावरणं धृतवान् नासीत्। वातावरणं मृदुं सुखदं च। हेन्री टोफी-प्रति सर्वं कुशलं करोति इति श्रुत्वा प्रसन्नः। त्वं एट्टी-तः किञ्चित् कालात् यावत् पत्रं प्राप्तवती किम्। अस्माकं शुक्रवासरे सुन्दरः सङ्गीतसभा आसीत्। एकः जनः बंशीं सुन्दरं वादितवान्। अहं आशासे यत् त्वं पुनः सर्वं कुशलम्। तव प्रेमशीलः पुत्रः नेद्।”
इम्ब्रोस्-स्थिते चिकित्सालये शय्यायां नेद् एकं प्रकाशितं विचारं प्राप्तवान्। सः स्वस्य वसीयतं कृतवान्। एतादृशः विचारः तस्य मनसि न आगच्छेत् यदि तस्य गतवर्षस्य असामान्यानुभवैः बलात् न आरोपितः स्यात्। सः अकस्मात् अवगतवान् यत् तेन सह ग्रामात् निर्गतानां सर्वेषां बालकानां मध्ये केवलं लेन् कॉटन्, यावत् तस्य ज्ञानम्, शेषः आसीत्। ततः एकस्मिन् रात्रौ सः एकं मन्दाग्रं पेन्सिलं गृहीत्वा, स्वस्य वेतनपुस्तिकायाः अन्ते वसीयत्-स्थाने श्रमेण लिखितवान्:
“अहं स्वस्य सर्वं मातुः ऐन् पिक्ल्किन्-प्रति त्यजामि, टोफी-सहितम्। अहं आशासे यत् हेन्री थैचम् टोफी-प्रति पालनं करिष्यति यावत् रजतपात्रं विना यं अहम् ओप्पल्फोर्ड्-स्थिते शशकप्रदर्शने जितवान्। इदं अहं एट्टी स्किनर्-प्रति स्वस्य स्मृतिं इति त्यजामि।”
एकस्मिन् दिने नेद् एकं महत् उत्तेजनं आनन्दितवान्। सः चिकित्सालयात् मुक्तिं प्राप्तवान्, एकः अफवाः प्रचलितः यत् सः अन्ये च इङ्ग्लैण्ड्-प्रति प्रेषिताः स्युः। ते द्वीपे त्रिदिनानि यावत् अटितवन्तः, ततः इटालियन्-फलनौकायां स्थापिताः—या परिवहनाय परिवर्तिता आसीत्। सा अत्यन्तं संकुला आसीत् वातावरणं च उष्णम् आसीत्। ते एकस्मिन् रात्रौ प्रयाणं कृतवन्तः प्रभातात् पूर्वं अन्यं द्वीपं प्राप्तवन्तः। ते त्रिसप्ताहान् यावत् इदं कृतवन्तः। ते केवलं रात्रौ प्रयाणं कृतवन्तः, यतः तत्रस्थाः समुद्राः सब्मरीन्-द्वारा आक्रान्ताः इति प्रवादः आसीत्। प्रतिप्रभातं ते ग्रीक्-द्वीपसमूहे कस्मिंश्चित् द्वीपे, मुख्यभूमौ च कस्मिंश्चित् पत्तने च प्रविष्टवन्तः। एकस्मिन् स्थाने रोगस्य भीषणः प्रकोपः आसीत्, यतः कैश्चित् ग्रीक्-महोदयैः तेभ्यः मादकं मद्यं विक्रीतम्। तेषां पञ्चदश जनाः मृताः। नेद् इतः मुक्तः यतः सः मद्यं न प्राप्तवान्। सः प्रायः मद्यत्यागी आसीत् केवलं कदाचित् बीयरस्य एकं पात्रं विना। किन्तु सः तस्मिन् प्रयाणे सुखी न आसीत्। समुद्राः प्रचण्डाः आसन् परिवहनं च वर्षेभ्यः विभक्तं भवितव्यम् आसीत्, इदं च इङ्ग्लैण्ड्-प्रति उचितः मार्गः न प्रतीयते स्म।
अन्ते ते सालोनिका इति महापत्तनं प्राप्तवन्तः। ते नगरं प्रति न गतवन्तः, किन्तु दशमीलदूरे पर्वतेषु शिबिरं प्रति प्रेषिताः। देशः अत्यन्तं वन्यः कठिनः च आसीत्, जलेन च महती कठिनता आसीत्। सर्वं दूषितं मलेरियायुक्तं च आसीत्। अत्यल्पं युद्धं प्रतीयते स्म, किन्तु बहु रोगाः आसन्। सः स्कॉटिश्-सेनापङ्क्तौ स्वयम् अलभत। अन्तिमतः, सा स्कॉटिश् इति उच्यते स्म, किन्तु जनाः विश्वस्य सर्वेषां भागेभ्यः, बो स्ट्रीट्-तः हॉङ्-कॉङ्-पर्यन्तम् आगताः आसन्।
अन्ते ब्लाइटी न भविष्यति, किन्तु अद्यापि—अस्ति! सः अभ्यासं कर्तुं, प्रयाणं कर्तुं, स्वस्य बन्दूकं शोधयितुं, माउथ्-आर्गन्-वादयितुं, फुटबॉल्-खेलितुं च प्रचलितवान्। ततः एकस्मिन् प्रभाते सः मातुः पत्रं प्राप्तवान्, यत् इम्ब्रोस्-तः तं अनुसृतवत्। तत् इदम् आसीत्:
“प्रिय नेद्, त्वं कथं असि, प्रिय? अहं आशासे यत् त्वं सर्वं कुशलं तिष्ठसि। मम खांसी अद्यापि मध्यमा अन्यथा किमपि शिकायतं नास्ति। अधुना प्रिय अहं त्वां किमपि कथयितुं इच्छामि यत् मां दुःखयति। अहं भीतास्मि यत् त्वां तत् गोपयितुं अधिकं लाभः नास्ति। एट्टी अन्येन जनेन सह भ्रमति। वायुस्थानकात् आगतः अल्फ् मल्लेट् इति। अहं तां तेन सह अभियुक्तवती तया च उक्तं यत् आम् एवम् अस्ति। अधुना प्रिय त्वं इदं न ग्रहीतव्यः। अहं तां निन्दितवती अहं उक्तवती यत् इदं लज्जाकरं त्वं तत्र देशस्य युद्धं करोषि इति। तया च उक्तं यत् न किमपि अपितु आम् एवम् अस्ति त्वं दूरे असि इति तस्याः भावनाः परिवर्तिताः इति। अधुना प्रिय त्वं इदं सुखेन स्वीकर्तव्यः स्मर च यत् समुद्रे यावत् उत्तमाः मत्स्याः सन्ति तावत् ते निर्गताः इति उक्तं स्म। मि. बीन्-स्य एकः शशकः रविवासरे मृतः ते मन्यन्ते यत् अतिभोजनम् शशकानां विषये कदापि न ज्ञायते। तव पादौ उष्णौ तिष्ठन्तु इति आशासे अहं आशासे यत् त्वं तान् मोजाः प्राप्तवान् यान् अहं प्रेषितवती। लिजी रविवासरे प्रार्थनास्थले आसीत् तया हरितवस्त्रं धृतम् अहं मन्ये यत् सुन्दरम् आसीत् किन्तु अहं इच्छामि यत् सा तस्याः मुखे तान् बिन्दून् न प्राप्नुयात् कदाचित् तत् ऋतुकालः एव। टोफी सर्वं कुशलम् आसीत् गुरुवासरे सः हेअरडेल्-सह युद्धं कृतवान् हेन्री उक्तवान् यत् तस्य एकं कर्णं दंशितम् किन्तु किमपि गम्भीरं नास्ति। अधुना प्रिय अहं समाप्तुं इच्छामि यतः मि. मिन्चिन् मां तया सह चायं पातुं गन्तुं इच्छति फ्लोरी यूर्ले-स्थिते विद्यालयप्रीतौ गतवती। एवं प्रिय प्रेमेण तव प्रेमशीला माता।”
सः इदं पत्रं पठित्वा समाप्तवान् एकं उद्गारं उक्तवान्, तस्य पार्श्वे भूमौ उपविष्टः एकः कॉक्नी-मित्रः उक्तवान्:
“किं समस्या, मित्र?”
नेद् स्वस्य पाकेटात् सिगरेटस्य एकं पैकेटं निष्कास्य एकं प्रज्वालितवान्। ततः सः उक्तवान्:
“मम प्रेयसी मां त्यक्तवती।”
कॉक्नी हसित्वा उक्तवान्:
“हे भगवन्! इदम् एव? अहं मन्ये यत् किमपि गम्भीरम् आसीत्!”
सः स्वस्य बन्दूकं तैलवस्त्रेण शोधयन् प्रचलितवान्: “त्वं चिन्तां मा कुरु, मित्र। स्त्रियः ते लघु ग्रीक्-द्वीपाः इव सन्ति, स्थानानि आगन्तुं किन्तु तिष्ठितुं न। सा कथम् आसीत्?”
“ऊ—सर्वं कुशलम्।”
“सुन्दरी?”
“आम्—मध्यमा।”
“किम् सा अन्यं जनं प्राप्तवती?”
“आम्।”
“ओह्, एवम्, इदं सर्वं खेले अस्ति। यदि त्वं विदेशेषु भ्रमित्वा स्वयं आनन्दयसि, तर्हि किं प्रतीक्षसे? अद्य अपराह्ने कः समयः प्रारम्भः?”
“द्विवादनम्।”
“किं जयिष्याम इति मन्यसे?”
“न जानामि। मक्फार्लेनस्य प्रदर्शनं निर्भरम्।”
“आम्, सः अद्भुतः खेलाडी। समूहं यथा एकं करोति।”
“आम्।”
“किं त्वं खेलसि?”
“आम्। अहं दक्षिणार्धे खेलामि।”
“किं त्वम्? शोभनम्, तव हस्तौ पूर्णौ भविष्यतः। त्वं कर्ली स्नाय्डरं प्रतिबन्धितुं प्रयतिष्यसे।”
“आम्।”
नेडस्य समूहः तस्य दिवसस्य मैचं जितवान्, सः पश्चात् स्वमातरं प्रति लिखितवान्:
“प्रियमातः, अस्माभिः १५/रॉयल साउथ हान्ट्स् विरुद्धं महान् खेलः कृतः। मक्फार्लेनः मध्यार्धे खेलितवान्, सः उत्तमस्थितौ आसीत्। अर्धसमये २-० इति नेतृत्वं कृतवन्तः, ते द्वितीयार्धस्य आरम्भे एकं गोलं कृतवन्तः, परन्तु डेविसः अन्ते प्रविष्टवान्, अस्माभिः ३-१ इति जितवन्तः। अहं शोभनं खेलितवान् इति मन्ये, परन्तु मक्फार्लेनः वास्तविकः प्रथमश्रेणीयः। तव पत्रं सम्यक् प्राप्तवान्। एट्टीविषये खेदः अस्ति, परन्तु निश्चयेन सा यत् इच्छति तत् जानाति इति मन्ये। त्वं न कथयसि यत् टॉफी अन्यं कुक्कुरं किम् अकरोत्। हेन्रिं प्रति एकं पंक्तिं लिखितुं कथयितुं शक्नोषि। लिज् मन्दिरे आसीत् इति कल्पय। अहं तस्याः स्वरूपं प्रायः विस्मृतवान्। सर्वं सम्यक् अस्ति। भोजनं शोभनम्। इदं विचित्रं स्थानं, सर्वत्र शिलाः समतलाश्च। यवनाः अधिकांशतः दुर्गन्धयुक्ताः, अतः प्रेम्णा नेदः इति समापयामि।”
इदं पत्रं समाप्य, नेदः स्ववेतनपुस्तिकां निर्गत्य स्ववसीयतां संशोधितवान्। एट्टी स्किनरः इदानीं निरस्तः, तथा च ओपल्फोर्डस्य शशकप्रदर्शने जितं रजतपात्रं हेन्रि थाचमाय सेवानिमित्तं दत्तम्, यतः सः टॉफीं क्रीडार्थं निर्गमयति स्म।
ते मकेदोनियायाः समतलेषु दीर्घकालं नीरसं च अष्टमासं यापितवन्तः, मलेरियां गोलिकाश्च परिहरन्तः, स्ववस्त्रेषु कीटान् नाशयन्तः, फुटबॉलं क्रीडन्तः, कलहं कुर्वन्तः, युद्धाभ्यासं कुर्वन्तः, चलन्तः च, सर्वाधिकं नैतिकभङ्गं कुर्वन्तः, यत् सर्वे स्थित्वा। ततः एकः आनन्ददायकः दिवसः आगतः। एषः मिश्रितः स्कॉटिश् रेजिमेन्टः गृहं प्रति आदिष्टः! ते सालोनिकातः फ्रेन्च् जहाजेन निर्गत्य दशदिनानन्तरं माल्टां प्राप्तवन्तः। परन्तु एतस्मिन् अन्तरे देवाः व्यस्ताः आसन्। वायरलेस् संचालकाः भूमध्यसागरे अटलाण्टिके च स्वगूढसंकेतान् प्रसारयन्तः स्म। माल्टायां आदेशः निरस्तः। ते तत्र कोयलायाः निमित्तं दीर्घकालं स्थितवन्तः, परन्तु सैनिकाः तीरावकाशं न प्राप्तवन्तः। अग्रिमे दिवसे पुनः पूर्वाभिमुखं गत्वा अलेक्जाण्ड्रियां प्रति प्रस्थितवन्तः।
कोक्नीः क्रुद्धः आसीत्। सः वास्तविकं ग्रौसरस्य प्रतिभां धारयति स्म, यः वर्षे अनुग्रहे बुद्ध्या जीवति स्म, इदानीं च स्वबुद्धिः लौहनलिकायां आविष्टा इति पश्यति स्म। इदं घृणितं प्रतिक्लाइमैक्स् आसीत्।
“यदा अहं तं मलिनं छिद्रं त्यक्तवान्,” सः उक्तवान्, “अहं ईश्वरं प्रति प्रतिज्ञां कृतवान् यत् पुनः तत् स्मरिष्यामि इति प्रयतिष्ये। इदानीं अहं शपथं करोमि यत् अस्माकं पुनः तत्र गमनं न भविष्यति। यथा एकवारं मनुष्यस्य जीवने पर्याप्तम्! इदं ब्लंकिटी मूषकस्य सह ब्लूमिंग् मार्जारस्य इव अस्ति!”
“ए, शोभनम्, मानव,” एकः स्कॉट्स्मान् अन्तरायितवान्, “एकं वस्तु अस्ति। ते त्वां केवलं एकवारं हन्तुं शक्नुवन्ति।”
“हननं न मम चिन्ता। इदं ब्लूमिंग् मकिंग् अबाउट्। किं वदसि, पिक्ल्स्?”
“आ, शोभनम् ... तत् अस्ति,” नेदः सारगर्भितं उक्तवान्।
ईजिप्ते बहु “मकिंग् अबाउट्” आसीत्, ततः ते मरुभूमौ दीर्घं प्रयाणं प्रारभन्त, यन्त्रिभिः निर्मितं कण्टकतन्तुजालं पद्भ्यां गच्छन्तः। कदाचित् संघर्षः, स्नाइपिंग्, पिस्ताः, विलम्बः, सामान्यं असुखं च आसीत्। एकदा, दक्षिणपालेस्टाइने, नेदः सूर्यास्तात् पूर्वं एकया गस्तिसमूहेन सह निर्गतः। ते द्वयोः नीरसरोवरयोः मध्ये वालुकायां गच्छन्तः स्म, यदा द्वौ गोलौ निर्गतौ। पञ्च जनाः पतिताः। शेषाः उभयतः आच्छादनात् शत्रुभिः गोलैः आक्रान्ताः। स्थितिः निराशाजनकः आसीत्। ते स्वहस्तान् उत्तोलितवन्तः। द्वौ गोलौ निर्गतौ, नेदस्य समीपस्थः कोक्नीः गलेन गोलेन पतितः। ततः कृष्णाकृतयः वालुकायां तेषां दिशि आगच्छन्। त्रयः एव अवशिष्टाः, नेदः, एकः स्कॉट्स्मान्, एकः बालकः यः युद्धात् पूर्वं लेविशामस्य वस्त्रभाण्डारस्य लेखकः आसीत्। सः उक्तवान्:
“किं ते अस्मान् हनिष्यन्ति?”
“न,” स्कॉट्स्मान् उक्तवान्। “किमपि, स्वहस्तौ उत्तोल्य ईश्वरं प्रार्थय।”
एकः दीर्घः पुरुषः अग्रे गतः, तेषां सान्त्वनाय तान् अनुगन्तुं संकेतं कृतवान्। ते एकपङ्क्तौ पतिताः।
“एते तुर्काः न सन्ति,” स्कॉट्स्मान् मन्दं उक्तवान्। “एते काचित् नोमाडिक् अरब् जातिः।”
स्कॉट्स्मान् पीबल्स् नगरे सायंकालीनानि पाठ्यक्रमाणि गतवान्, “नोमाडिक्” इति शब्दं प्रति प्रियभावं धारयति स्म।
ते एकस्य नीरसरोवरस्य दिशि नीताः, उपविशितुं आदिष्टाः। अरबाः तेषां परितः उपविष्टाः, बन्दुकैः सह। ते तत्र रात्र्यन्तं स्थितवन्तः, यदा अन्यः समूहः आगतः, रज्जुः प्रदर्शितः। ते हस्तबद्धाः कृताः, एकत्र बद्धाः, ततः संकेतैः गन्तुं कथिताः। ते वालुकायां सार्धत्रिघण्टं गतवन्तः। चन्द्रः न आसीत्, परन्तु रात्रिः स्पष्टा आसीत्। अन्ते ते अन्यं नीरसरोवरं प्राप्तवन्तः, तत्र स्थातुं कथिताः। ते वालुकायां विंशतिमिनटानि उपविष्टाः, एकः अरबः तेभ्यः जलं दत्तवान्। ततः एकः शिङ्घाणः निर्गतः, ते प्रहृताः, अनुगन्तुं कथिताः। समूहः देवदारुवृक्षाणां गुल्मं प्रति गतः। तमः घनं आसीत्। अन्ते ते एकस्य महतः कुटीरस्य समीपे स्थिताः। बहु आगमनं गमनं च आसीत्। यदा ते कुटीरं प्रविष्टाः, स्वरक्षकैः सह, ते प्रबलप्रकाशेन अन्धाः अभवन्। कुटीरं सुखेन सज्जितं, विद्युत्प्रकाशेन प्रकाशितं च आसीत्। एकस्य मेजस्य समीपे एकः स्थूलः, पाण्डुरवदनः, कृष्णश्मश्रुः पुरुषः उपविष्टः—स्पष्टतः जर्मनः। तस्य पार्श्वे एकः दीर्घः जर्मनः आदेशकः उपस्थितः। जर्मनः अधिकारीः श्रान्तः नीरसः च आसीत्। सः बन्दिनः अवलोक्य कानिचन पत्राणि स्वसमीपं आकृष्टवान्।
“आगच्छतु, मम मेजस्य सम्मुखं स्थातुम्,” सः आङ्ग्लभाषायाम् उक्तवान्।
ते अग्रे गतवन्तः, सः प्रत्येकं सावधानं अवलोकितवान्। ततः सः जम्भितवान्, स्वलेखनीं मषीपात्रे निमज्ज्य, एकस्य पत्रस्य उपरि प्रयोगं कृतवान्, शपथं कृतवान्, नूतनं निबं प्रवेशितवान्।
“इदानीं, त्वम्,” सः स्कॉट्स्मानं सम्बोध्य, एतानि कर्माणि समाप्य उक्तवान्। “नाम, वयः, व्यवसायः, रेजिमेन्ट्। शीघ्रम्।”
सः प्रत्येकात् पुरुषात् एतानि विवरणानि प्राप्तवान्। ततः सः उत्थाय मेजं परितः गत्वा, लेविशामस्य लेखकस्य नेत्रयोः निरीक्ष्य, उक्तवान्:
“वयं निश्चयेन जानीमः यत् तव ब्रिगेडः कस्यां दिशि अग्रे गच्छति, परन्तु मेजर्-जनरल् फोर्ब्स् फिटल्वर्थस्य ब्रिगेडः कस्यां दिशि अग्रे गच्छति?”
ते त्रयः एतत् जानन्ति स्म, यतः एषः मार्चस्य सामान्यः गपशपः आसीत्। परन्तु लेविशामस्य लेखकः उक्तवान्:
“न जानामि।”
जर्मनः तस्मात् स्कॉट्स्मानं प्रति गत्वा पुनः प्रश्नं कृतवान्।
“न जानामि,” स्कॉट्स्मान् उत्तरितवान्।
“मेजर्-जनरल् फोर्ब्स् फिटल्वर्थस्य ब्रिगेडः कस्यां दिशि अग्रे गच्छति?” इति सः नेदं प्रति उक्तवान्।
“न! न जानामि,” नेदः उत्तरितवान्।
ततः एकः भयानकः प्रसंगः घटितः। जर्मनः अकस्मात् रिवॉल्वरं निर्गत्य लेविशामस्य लेखकं द्विवारं शरीरेण गोलेन आहतवान्। सः मन्दं आक्रन्दितवान्, अग्रे पतितवान्। एतस्य भयानकस्य घटनायाः किमपि ध्यानं न दत्त्वा, जर्मनः विचारपूर्वकं रिवॉल्वरं नेदस्य मुखस्य सम्मुखं धृतवान्। निर्विकारे, स्वरहिते स्वरे पुनः उक्तवान्:
“मेजर्-जनरल् फोर्ब्स् फिटल्वर्थस्य ब्रिगेडः कस्यां दिशि अग्रे गच्छति?”
ततः अनन्तरं नीरवे, एकमात्रं ध्वनिः कस्यचित् यन्त्रस्य गुंजनम् आसीत्, सम्भवतः विद्युत्प्रकाशस्य यन्त्रात्। नेदस्य मुखं मन्दं आश्चर्यचकितं, परन्तु निर्विकारं आसीत्। सः क्षणमात्रं विलम्बं न कृत्वा उत्तरितवान्:
“न! न जानामि।”
एकः भयानकः क्षणः आसीत्, यस्मिन् रिवॉल्वरस्य क्लिक् ध्वनिः प्रायः श्रुतुं शक्यते स्म। तत् तस्य मुखस्य सम्मुखं अविश्वसनीयकालं यावत् स्थितवान्, ततः अकस्मात् जर्मनः शापेन तत् अधः कृतवान्, अग्रे झुक्य, तस्य मुखस्य पार्श्वे स्वहस्तस्य तलेन प्रहृतवान्। सः स्कॉट्स्मानं अपि तथैव व्यवहृतवान्, तस्य नासिकायाः रक्तं प्रवाहितवान्। उभौ पुरुषौ निर्विकारौ एव स्थितवन्तौ। ततः सः स्वासनं प्रति गत्वा, शान्तं उक्तवान्:
“यदि त्वं स्वस्मरणानि द्विघटिकान्तरे न जीवयिष्यसि, तर्हि त्वं तस्य सूकरस्य भाग्यं भजिष्यसि। त्वं इदानीं पृष्ठभागे स्थितं क्षेत्रं गच्छ तत्र स्वकीयानि शवाधानानि खन। त्रीणि शवाधानानि खन।”
सः अरबीभाषया तीक्ष्णं अवदत् रक्षकान् प्रति, ते च नीताः। तेभ्यः प्रत्येकं खनित्रं दत्तम्, द्वौ अरबौ तेभ्यः कार्यं कर्तुं प्रदीपान् धृतवन्तौ, चत्वारः अन्ये द्वादशपदानि दूरे वृत्ते स्थिताः। मृत्तिका लघुवालुकामयी आसीत्, खननं च सुकरम् आसीत्। प्रत्येकः स्वकीयं शवाधानं खनित्वा चतुःपादमात्रं गभीरं कृतवान्। यदा तृतीयं शवाधानं खनितुं समयः आगतः, स्कॉटलैण्डवासी मन्दं अवदत्:
“गभीरं खन, मित्र।”
“अन्येभ्यः गभीरतरम्?”
“आम्, गभीरं यावत् लघुः खातः निर्मीयते।”
“अहं पश्यामि।”
ते अत्यन्तं गभीरं कृतवन्तः, सहकार्यं कुर्वन्तः मन्दं वदन्तः च। यदा तत् प्रायः समाप्तम् आसीत्, तदा तेषां मध्ये एकदम कलहः उत्पन्नः। ते परस्परं शपथं कृतवन्तः, स्कॉटलैण्डवासी च खातात् उत्प्लुत्य नेदस्य कण्ठं गृहीतवान्। शवाधानस्य किनारे भयंकरः संघर्षः आरब्धः। रक्षकः धावित्वा तौ विभक्तुं प्रयत्नं कृतवान्। तदा, लघुव्याकुलतायां एकदम नाटकीयः विकासः अभवत्। तौ एकस्मिन् क्षणे स्वकीयानि खनित्राणि गृहीतवन्तौ। द्वौ प्रदीपधारिणौ मूर्च्छितौ अभवताम्, एकः च तृतीये शवाधाने पतितः। प्रदीपाः नष्टाः, एकं बन्दूकं च चालितम्। तत् कुटीरसमीपस्थेन रक्षकेण चालितम्, गोलिका च अन्यं अरबं प्रहृतवती यः स्वकीयं संगीनं प्रयोक्तुं प्रयत्नं करोति स्म। नेदः चतुर्थं पुरुषं खनित्रेण पातयित्वा तस्य बन्दूकं गृहीतवान्, स्कॉटलैण्डवासी च गोलिकाहतस्य पुरुषस्य बन्दूकं गृहीतवान्, तौ च स्वकीये उद्देश्यपूर्वकं निर्मिते खाते पुनः प्रविष्टौ।
“अस्माभिः इदं दीर्घकालं धारयितुं न शक्यते, परं तेभ्यः धनस्य पलायनं दास्यामः,” इति स्कॉटलैण्डवासी अवदत्।
एकस्य अरबस्य शरीरं तेषां खातस्य किनारे पतितम् आसीत्, अन्यः च खाते एव। सौभाग्येन तयोः बन्दूकपेटिकाः आसन्, याः नेदः तस्य सहचरः च तत्क्षणं गृहीतवन्तौ।
“त्वं पूर्वाभिमुखः भव, अहं पश्चिमाभिमुखः भविष्यामि,” इति स्कॉटलैण्डवासी अवदत्, तस्य नेत्रे मन्दप्रकाशे दीप्यमाने आस्ताम्। “अहं तं बोशे दैत्यं भयभीतं कर्तुं प्रयत्नं करिष्यामि।”
सः कुटीरं प्रति गोलिकाः प्रक्षिप्तवान्, सर्वेषु वातायनेषु गोलिकाः प्रविष्टवान्, तारयन्त्रसम्बन्धं च भग्नवान्, यः आकाशे स्थितः स्तम्भस्य शिखरे उत्तमः लक्ष्यः आसीत्। गोलिकाः सर्वतः तेषां शिरसि उपरि शब्दं कुर्वन्त्यः आसन्, परं तेषां गोलिकाः समाप्ताः न भवन्ति यावत् तेषां उपरि आक्रमणस्य अल्पः अवसरः आसीत्। तथापि, भविष्यं चिन्तयितुं आवश्यकम् आसीत्। स्कॉटलैण्डवासी शवाधानानि खनितुं तेषां योजनां कृतवान् यत् तानि जिग्जैग् आकृतौ निर्मीयन्ताम्। अन्तिमस्य शवाधानस्य अन्तः अलोकवृक्षसमूहात् दशपदानि दूरे आसीत्। सः इदानीं स्वकीयेन खनित्रेण व्यस्तः अभवत् यावत् नेदः उभयतः रक्षां कुर्वन्, कदाचित् कुटीरं प्रति गोलिकाः प्रक्षिप्त्वा ततः विपरीतदिशि अन्धकारे गोलिकाः प्रक्षिप्तवान्। अर्धघटिकायां स्कॉटलैण्डवासी त्रीणि शवाधानानि मध्ये लघुः सम्बन्धः निर्मितवान्, येन कृमिणां गमनाय स्थानं शिष्टम्। ततः तौ क्रमेण पतितयोः अरबयोः पगडी धृतवन्तौ, यौ अन्यथा अर्धयूरोपीयवेशभूषायां आस्ताम्।
ते कुटीरं प्रति भयंकरं गोलिकावर्षं कृतवन्तः, तं गोलिकाभिः छिद्रितं कृतवन्तः; ततः तौ अन्तिमस्य शवाधानस्य अन्तं प्राप्तवन्तौ, स्वकीयानि बन्दूकानि त्यक्त्वा, तौ अलोकवृक्षसमूहं प्रति खुले स्थाने एकदम धावितवन्तौ, नम्राः भुग्नाः च आरबयोः इव।
ते तान् सुरक्षितं प्राप्तवन्तः, परं बहूनि खुलानि स्थानानि अधिकं आवरणीयानि आसन्। यदा तौ वृक्षेभ्यः निर्गतवन्तौ, तदा नेदः अन्धकारे एकं आकृतिं स्पृष्टवान्। सः तं पादेन प्रहृतवान् धावितवान् च। तौ जिग्जैग् आकृतौ धावितवन्तौ, धावन्तौ च स्वकीयानि पगडी त्यक्तवन्तौ। तौ प्रायः शतं यार्डान् गतवन्तौ, तदा गोलिकाः पुनः तान् अन्वेष्टुं आरब्धाः। तौ प्रायः एकं मीलं गतवन्तौ यावत् स्कॉटलैण्डवासी एकदम मन्दं करुणध्वनिं कृतवान्।
“अहं आहतः अस्मि,” इति सः अवदत्।
सः झाडीसमूहे प्रविष्टवान्, पतितवान् च।
“किं तत् गम्भीरम्?” इति नेदः पृष्टवान्।
“अहो, मित्र, अहं पतितः अस्मि,” इति सः मन्दं अवदत्। सः स्वकीयं पार्श्वं स्पृष्टवान्। सः फुफ्फुसयोः गोलिकया आहतः आसीत्। नेदः सर्वरात्रं तेन सह आसीत्, तौ च अव्याकुलौ आस्ताम्। प्रभाते स्कॉटलैण्डवासी अवदत्:
“अहो, मित्र, परं सः सुन्दरः युद्धः आसीत्,” इति सः पृष्ठे परिवृत्य मृतवान्।
नेदः स्वकीयाभ्यां हस्ताभ्यां एकं कर्कशं शवाधानं निर्मितवान्, तस्य सहचरं च अन्तर्धापितवान्। सः तस्य पहचानपट्टिकां तस्य पुस्तकं च लघुमूल्यवस्तूनि च गृहीतवान्, यदि सः स्वयं निर्गच्छेत् तर्हि तानि तस्य बन्धुभ्यः प्रत्यर्पयिष्यति इति विचारेण। सः तस्य जलपात्रं च गृहीतवान्, यत् सौभाग्येन अल्पं जलं धारयति स्म। सः सर्वदिनं गुप्तः आसीत्, रात्रौ च सः साहसेन पगडी धृतवान्, निर्गत्य एकं कारवान्मार्गं प्राप्तवान्। सः चतुर्दिनानि चतुरात्रानि च इदं कृतवान्, दिवसे गुप्तः स्थित्वा रात्रौ चलन्। सः अंजीरैः खजूरैः च जीवितवान्, एकदा च सः ग्रामं आक्रमित्वा एकं कुक्कुटं गृहीतवान्, यत् तस्य जीवनं प्रायः मूल्यं दत्तवान्।
चतुर्थ्यां रात्रौ तस्य जलं समाप्तम् अभवत्, सः च मन्दबुद्धिः अभवत्। सः अन्धकारे पतितवान्। सः निराशः आसीत्। सर्वे अवसराः तस्य विरुद्धाः आसन्, सः च निर्विकारः नियतिवादी च आसीत्। सः स्वकीयं संयोजनचाकूं निष्कासितवान्, दक्षिणहस्ते दृढं गृहीतवान् च। सः यत् करोति स्म, कुत्र गच्छति स्म च तत् प्रति सः प्रायः अचेतनः आसीत्। चन्द्रः उदितः आसीत्, कतिपयघटिकानन्तरं सः एकं लघु आयताकारं कुटीरं दृष्टवान्। सः मनसि निश्चितवान् यत् इदं कुटीरं तस्य जर्मनपीडकस्य आसीत्। सः सावधानतया तस्य दिशि गतवान्।
“अहं तं सूकरं हनिष्यामि,” इति सः मन्दं अवदत्।
सः कुटीरात् शतयार्डान्तरे आसीत्, यदा एकः स्वरः उच्चारितः:
“’अल्ट्! कः तत्र गच्छति?”
“अहम् अस्मि,” इति सः अवदत्। “मम मार्गे न आगच्छ। अहं तं हन्तुम् इच्छामि। अहं तं हनिष्यामि। अहं हनिष्यामि, तुभ्यं वदामि। अहं तस्य कृष्णहृदयं छिद्रयिष्यामि।”
“किम् नरक——”!
रक्षकः स्वकीयं बन्दूकं प्रयोक्तुं न आहूतः, यतः पगडीधारिणी आकृतिः मूर्च्छायां पतिता।
त्रयः सप्ताहाः अनन्तरं नेदः स्वकीयां मातरं बेथलेहेमतः (यत्र ख्रीष्टः जातः) लिखितवान्, इदं च यत् सः अवदत्:
“प्रियमातः। सर्वं सुचारुं गच्छति। अहं त्रयः पार्सलान् इह प्राप्तवान् यतः अहं कतिपयकृष्णदैत्यैः एकेन अमित्रजनेन गृहीतः आसम्। अहं सुखेन प्रत्यागतवान्। यत् औषधं त्वया प्रेषितं तत् उत्तमम् आसीत्, तानि शिलाकण्डानि च। किम् विचित्रं यत् बेल्ले पिकनिके नष्टा अभवत्। अस्माकं मिड्-लान्क्स् फ्यूसिलियर्स् इत्यनेन शनिवासरे भयंकरं आर्द्रतां प्राप्तवान्। तेषां द्वौ लीगक्रैक्स् खेलितवन्तौ, एकः अद्भुतः केन्द्राभिमुखः आसीत्। सः त्रीणि गोलान् कृतवान्। ते अस्मान् 7-0 इति पराजितवन्तः। वायुः उष्णा परं रात्रौ सुखदा। अस्माकं एकः वृद्धः सार्जेण्टः यः अमेरिकायां जातः सः सूत्रैः ग्रन्थिभिः च अद्भुतान् क्रीडान् करोति। सः कतिपयान् अत्युच्चान् कथाः वदति। ताः लवणेन सह ग्रहीतव्याः। अस्माकं इह उत्तमं भोजनं प्राप्यते, अद्यावधि शान्तम्। आशासे यत् हेन्री टोफी तया औषधेन प्रतिसप्ताहं प्रक्षालयति। लेन् कॉटन् मृतः इति श्रुत्वा खेदः। किं तस्य भगिनी अय्नहमिति स्थाने तेन पुरुषेण सह भ्रमति। अहं न कदापि मन्ये यत् सः तस्याः कृते उत्तमः आसीत् यद्यपि सः उत्तमं धनं प्राप्नोति। आशासे यत् त्वया बॉयलरस्य सह किमपि समस्या न अभवत्। सः वृद्धशशकस्य कृते उत्तमः मूल्यः प्राप्तः। इदानीं किमपि नास्ति, अतः प्रेम्णा तव प्रियपुत्रः, नेद्।”
नेदः पैलेस्टाइनयुद्धे गतवान्, सः च ऊरौ अल्पं आहतः अभवत्। चिकित्सालये कतिपयकालं व्यतीत्य सः समुद्रतटं प्रेषितः, तुर्कीबन्दिनां रक्षणे नियुक्तः च। सः तत्र षण्मासान् आसीत्, ततः इटलीं प्रेषितः। मार्गे यानं टार्पीडोहतम् अभवत्। सः सप्तपञ्चाशत् जनानां समूहस्य एकः आसीत् यः फ्रान्सीसिनौकाभिः उद्धृताः। सः स्वकीये जीवनरक्षकपेटिकायां जले एकघटिकाधिकं कालं आसीत्। सः कॉर्सिकाद्वीपे उतारितः, तत्र च न्यूमोनिया उत्पन्नः। सः स्वकीयां मातरं एकं लघु पत्रं लिखितवान्:
“प्रियमातः, जले पतित्वा आर्द्रः भूत्वा अल्पं अस्वस्थः अभवम्। परं सर्वं सुचारुं गच्छति। परिचारिकाः अत्यन्तं दयालवः, एकः चिकित्सकः च कैम्ब्रिजविश्वविद्यालयस्य ऑक्सफोर्डविश्वविद्यालयस्य विरुद्धं नौकायां चालितवान्। वर्षं विस्मृतवान् परं कैम्ब्रिजः द्विसार्धपदानि जितवान्। अस्माकं वार्डे अत्यन्तं सुन्दराः पुष्पाः सन्ति। इदानीं लिखितुं बहु नास्ति, अतः प्रेम्णा तव प्रियपुत्रः, नेद्।”
नेदः कतिपयसप्ताहेषु स्वस्थः अभवत्, सः च इटालियनमोर्चे प्रेषितः। सः कतिपयेषु युद्धेषु भागं गृहीतवान्, युद्धस्य अन्तिममासेषु फ्रान्सीसिमोर्चे स्थानान्तरितः च। सः १९१८ तमे वर्षे मार्चमासे महान् पलायने, जुलैमासे च आक्रमणे आसीत्। युद्धविरामानन्तरं सः राइननद्याः तटे स्थितस्य सेनायाः सह आसीत्। तस्य माता तत्र लिखितवती:
“प्रिय नेद, प्रसन्नास्मि यत् इदं युद्धम् अधुना समाप्तम् अस्ति प्रिय। त्वं निश्चयेन निर्व्यथः भवितवंश्च। श्रीमान् फिल्टरः रविवारे आसीत्। सः मन्यते यत् त्वं प्रत्यागच्छन् प्रिय तव कार्यं पुनः प्राप्तुं न कोऽपि कष्टः भविष्यति। मिस् सिफ्किन्सः प्रेषितवती किन्तु यथा श्रीमान् फिल्टरः वदति तथैव कन्या पत्राणि प्रेषयितुं न शक्नोति यथा पुरुषः शक्नोति तथा प्रिय। अतः अधुना त्वं शीघ्रम् एव गृहं प्रत्यागमिष्यसि प्रिय। तत् सुन्दरं भविष्यति। वयं चर्चस्य सूचिकाकारिणीनां संघे सुखदं अपराह्णं व्यतीतवन्तः। मिस् बार्बरी बान्स्टोक् अतीव मधुरं अबाइड विथ मी गीतं गीतवती आसीत् तथा पुरोहितः एकां अतीव मनोरञ्जकां कथां कथितवान् या एकां बालिकां राजकुमारं च विषये आसीत् या न जानाति स्म यत् सः राजकुमारः आसीत् तथा सः तेन सह यथा सामान्यः पुरुषः तथा वार्तालापं कृतवती आसीत् यत् अतीव मनोरञ्जकम् आसीत् प्रिय। अहं श्रुतवती अस्मि यत् एट्टी अगले मासे विवाहं करिष्यति ते मां विवाहं प्रति न नेष्यन्ति यत् कदापि नासीत् अहं तत् निन्दनीयं इति वदामि। मौड् बीन् एप्रिल् मासे प्रतीक्षते यत् तस्याः त्रिषु वर्षेषु चतुर्थः भविष्यति। श्रीमान् बीनः त्रयः अधिकाः शशकाः हृतवान् इति वदन्ति यत् इदानीं मूषकाः सन्ति। आलुकानि इदानीं निकृष्टानि सन्ति किन्तु धावकाः शाकं च सुप्रतिज्ञाः सन्ति। अतः अधुना प्रिय अहं समापयिष्यामि। त्वां शीघ्रम् एव पृष्ठे प्राप्तुं आशंसे, तव प्रेम्णा माता।”
तथापि, नेदः विमुक्तः भवितुं पूर्वं शरदृतुः आसीत्। अक्टोबर् मासस्य आरम्भे एकदा सः ग्रामस्य वीथिं प्रति श्वेतं किट्-बैगं वामे स्कन्धे धृतवान् आगच्छत्। सः अधिकं कृष्णवर्णः तथा किञ्चित् कृशः दृश्यते स्म, किन्तु अन्यथा पञ्चवर्षाणां युद्धानुभवैः अल्पं परिवर्तितः आसीत्। अशाल्टन् ग्रामः अतीव अपरिवर्तितः आसीत्, किन्तु सः अनेकान् अपरिचितान् मुखानि अवलोकितवान्; सः स्वस्य मातुः कुटीरं प्रति मार्गे केवलं द्वौ परिचितौ मिलितवान्, तौ उभौ अवदताम्:
“हलो, नेद! त्वं पुनः गृहे असि!”
प्रत्येकं प्रकरणे सः उत्तरं दत्तवान्:
“आम्,” इति च हसित्वा, गतवान्।
सः स्वस्य मातुः कुटीरं प्रविष्टवान्, तथा सा तं प्रतीक्षमाणा आसीत्। दीपः प्रज्वलितः आसीत् तथा एकं महान्तं चायपानं विस्तृतम् आसीत्। तत्र ताज्जं उब्जलितं बीट्रूट्, डब्बाबद्धं साल्मन्, शाकं, केक्, तथा एकं महान्तं गुडपाकः आसीत्। सा तं आलिङ्गितवती तथा अवदत्:
“भोः, नेद! त्वं पुनः आगतवान् असि।”
सः उत्तरं दत्तवान्, “आम्।”
“त्वं सुन्दरं दृश्यसे,” सा अवदत्। “किं सुन्दरं वस्त्रं ते दत्तवन्तः!”
“आम्,” सः उत्तरं दत्तवान्।
“अहं आशंसे यत् त्वं तव चायपानं इच्छसि?”
“आम्।”
सः स्वस्य किट्-बैगं त्यक्तवान्, तथा सः विलासेन लघुप्रकोष्ठं परितः गतवान्, सर्वाणि परिचितानि वस्तूनि अवलोकयन्। ततः सः उपविष्टवान्, तथा तस्य माता महान्तं भूरं चायपात्रं चूल्ल्याः उपरितः आनीतवती तथा तौ सुखदं चायपानं कृतवन्तौ। सा तस्मै ग्रामस्य अत्यन्तं नूतनं वार्तां, तथा ग्रामस्य सर्वं गपशपं कथितवती, तथा नेदः हसित्वा श्रुतवान्। सः किमपि न अवदत्। चायपानं यावत् प्रगतं यत् नेदस्य मुखं गुडपाकेन पूर्णम् आसीत् यदा तस्य माता अकस्मात् विरमितवती, तथा अवदत्:
“अहो, प्रिय, अहं भयङ्करं किमपि तुभ्यं कथयितुं इच्छामि, प्रिय।”
“ओ-हो? किम् तत्?”
“दुर्भाग्यशाली टोफी मृतः।”
“किम्!”
नेदः अकस्मात् गुडपाकस्य चर्वणे विरमितवान्। तस्य नेत्रे उन्नतानि अभवन् तथा तस्य गण्डौ अतीव रक्तवर्णौ अभवताम्। सः स्वस्य मातरं उन्मत्तवत् अवलोकितवान्, तथा पुनरावर्तितवान्।
“किम् तत्? किम् त्वं वदसि, मातः?”
“दुर्भाग्यशाली टोफी, प्रिय। तत् चतुष्पथे एव अभवत्। हेनरीः तं बहिः नेतुं आसीत्। सः एकस्य स्टीम्-रोलरस्य सम्मुखं धावितवान् इति प्रतीयते, तथा एकः मोटरः कोणात् अकस्मात् आगतवान्। हेनरीः उच्चैः अवदत्, किन्तु अतिविलम्बेन। तस्य पृष्ठे एव गतवान्। दुर्भाग्यशाली हेनरीः अतीव व्यथितः आसीत्। सः तं गृहं आनीतवान्। किम् समस्या, प्रिय?”
नेदः स्वस्य आसनं पृष्ठे प्रेरितवान् तथा उत्थितवान्। सः स्वस्य मातरं यथा एकः पुरुषः यः प्रथमवारं भयङ्करं दृष्टवान् तथा अवलोकितवान्।
“कुत्र अस्ति सः——कुत्र आसीत्——” इति सः विलम्बितवान्।
“वयं तं अन्तर्निहितवन्तः, प्रिय, शशककोष्ठिकानां परे लघुप्रस्तरस्य अधः।”
नेदः मद्यपानेन एकः पुरुषः इव प्रकोष्ठं परितः अवलोकितवान्, तथा विषादेन पुनरावर्तितवान्:
“शशककोष्ठिकानां परे लघुप्रस्तरस्य अधः!”
सः कवाटं उन्नतवान्, तथा उद्यानं प्रति स्पर्शेन गतवान्। तस्य माता तं अनुगतवती। सः कीचकमार्गं गतवान्, तारपालेन आच्छादितानां रिक्तानां शशककोष्ठिकानां परे। काश्चित् उच्चाः सूर्यमुख्यः तं धृष्टतया अवलोकितवन्तः। एकः सुक्ष्मः वृष्टिः आरभत। मन्दे प्रकाशे सः केवलं लघुप्रस्तरं अवलोकितुं शक्नोति स्म——यत् टोफीस्य अन्तर्निहितस्य स्थानं सूचयति स्म। सः तत्र निर्वस्त्रशिराः उपविष्टवान्, तस्य स्थानं अवलोकयन्। तस्य माता वक्तुं न इच्छति स्म। सा मृदुगत्या द्वारं प्रति गतवती। किन्तु किञ्चित् काले अनन्तरं सा उच्चैः अवदत्:
“नेद्!... नेद् प्रिय, आगच्छ तव चायपानं समापय।”
सः अतीव शान्तं उत्तरं दत्तवान्:
“सम्यक्, मातः।”
किन्तु सः स्वस्य मुखं अपसारितवान्, यतः सः न इच्छति स्म यत् तस्य माता तस्य गण्डेषु प्रवहन्तान् अश्रून् पश्येत्।