॥ ॐ श्री गणपतये नमः ॥

प्रस्तावनाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

“अहो, यदि मम शत्रुः लघुकथानां पुस्तकं लिखेत्।”

यथा जानीथ, लघुकथानां पुस्तकं प्रकाशयितुं प्रोत्साहकं मन्यतेएतत् क्लेशस्य आह्वानम्अहं यावत् क्षमाप्रार्थनां कर्तुं शक्नोमि; एतत् प्रस्तावनां विना शक्यते, या स्वयं क्षमाप्रार्थनां मांगतियदि त्वं बर्नार्ड नासि, तर्हि प्रस्तावना अत्यन्त लज्जाकरं कार्यं भवतिकथाः लिखित्वा अहं अन्यत् किमपि वक्तुं इच्छामियथा पुरातनं फर्निचरम्सम्भवतः मम उत्तमः नीतिः भवेत् यत् त्वां, हे पाठक, मित्रं वा शत्रुं वा, आक्रमणेन आरभेत्वं अत्यन्त दुर्विनीतः असिउपन्यासानां, संदर्भग्रन्थानां, इतिहासानां वा पाठकात् अधिकं दुर्विनीतःयतः तव समीक्षा अधिकं परिमितपरम्परां अनुसरतित्वं एकः गुरुभोजनप्रेमी असि यस्य तालुः अभ्यस्तरसानां तृप्तीनां प्रति अत्यन्त संवेदनशीलःलघुभोजनस्य उपभोक्तुं महाभोजनस्य उपभोक्तुं अपेक्षया सरलतरम्उपन्यासः सुगमतया पच्यतेत्वं तस्य अंशान् आनन्दयितुं शक्नोषि, वा विषयात्, वा कथनशैल्याः सन्तोषं प्राप्नोषि, किन्तु लघुकथायां त्वं बोन बौचे मांगसितव अत्यन्त स्वेच्छाचारः मानदण्डःयदा त्वं अन्तिमपङ्क्तेः नेत्राणि उन्नयसि, तदा त्वं एकं विचित्रं मानसिकप्रक्रियां अनुभवसिएतत् सर्वं कतिपयक्षणेषु घटतेएकस्मिन् क्षणे त्वं आकारं, रूपं, वर्णं, शीर्षकस्य प्रयोगं, समग्रस्य तात्पर्यं पश्यसित्वं एतत् मांगसि, तथा त्वं किञ्चित् चतुरसमाधानेन तव इन्द्रियाणां क्रीडितुं, अन्ते किञ्चित् अप्रत्याशितेन सान्त्वितुं मांगसित्वं तत् समग्रतया पश्यसि, यथा त्वं जलवर्णचित्रं, वा शेराटनचक्रिकां पश्येत्त्वं पश्चात् चित्रं पुनः परीक्षितुं शक्नोषि, चक्रिकायां उपवेष्टुं, किन्तु तेषां तव प्रति आकर्षणं तस्य प्रथमदृष्टेः अवलम्बतेअन्यथा त्वं विमुखः भवसि, असन्तुष्टः क्रुद्धः गुरुभोजनप्रेमीश्वः त्वं अन्यत्र भोजनं करिष्यसिसत्यं तु तव परम्पराबोधः उल्लङ्घितः अस्ति

त्वत्कृते, मम कृते सौभाग्येन, परम्परा उत्तमा वस्तुनीलात् किञ्चित् निर्गच्छति, वज्राणां विना, तानि अत्यन्त उपयोगिनि, निश्चयेन सृष्टुं इच्छतः कस्यापि कृते उपयोगिनिचिप्पेन्डेल्, शेराटन्, वा हेप्पल्व्हाइट् सर्वे प्रबलव्यक्तित्वस्य पुरुषाः आसन्त्वं कदापि शेराटनचक्रिकां चिप्पेन्डेल् इति, वा चिप्पेन्डेल् चक्रिकां हेप्पल्व्हाइट् इति भ्रमितुं शक्नोषि; तथापि ते सर्वे शिल्पिनः ये कठोरपरम्परागतरेखासु कार्यं कृतवन्तःतुर्गेनेव्, गाय् डे मोपासां, जोसेफ् कोन्राड्, चेखोव् इति एतत् एव वक्तुं शक्यतेकृपया मां मन्यथाः यत् अहं मम लघुकथाः एतेषां महापुरुषाणां कथानां सह एकस्मिन् श्वासे उल्लिखामिअहं केवलं त्वां सूचयितुं इच्छामि यत् ये अस्माकं मध्ये लघुकथाः लिखितुं इच्छन्ति, तेषां अनुसरणीया एका उत्तमा परम्परा अस्तित्वं वक्तुं शक्नोषि यत् चक्रिकानिर्माणस्य लघुकथासृष्टेः सह तुलना अत्यन्त दूरस्था, यतः चक्रिकायाः योजना दीर्घकालात् आसनावस्थायाः स्वभावेन निर्धारिता अस्ति; यावत् वयं आसनस्य नवं मार्गं प्राप्नुमः, तावत् चक्रिकायाः योजना समाना एव तिष्ठति; यतः लघुकथा मानवस्वभावस्य विस्तृतक्षेत्रेषु यदृच्छया भ्रमितुं शक्नोतिएतत् प्रति अहं उत्तरदास्यामिकिं मानवस्वभावः आसनावस्थायाः स्वभावात् अधिकं परिवर्तितः? त्वं मया सह सहमतः भवितव्यः यत् अरबाःये सर्वदा उत्तमाः कथावाचकाः आसन्कथितवन्तः यत् संसारे केवलं सप्त कथाः सन्तिसामाजिकप्रगतिः इति यत् उच्यते, तस्य जटिलताः संख्यां वर्धितवत्यःताः तु तां प्रतिबन्धितवत्यःभावनाः लरैः, गर्डरैः यत् कर्तुं शक्नुवन्ति, तत् मायिककालीनैः, म्लानहूरिभिः कर्तुं शक्नुवन्जनाः प्रेमन्ति, द्वेषं कुर्वन्ति, संघर्षं कुर्वन्ति, फलन्ति , तेषां कथां लिखितुं एकः सुन्दरः सम्माननीयः शिल्पः अस्ति यः उत्तमया पुरातनया परम्परया युक्तःचक्रिकानिर्माणस्य इव

द्वयोः शिल्पयोः अन्यः समानः बिन्दुः अस्तितयोः कार्यं त्वां सुखिनं कर्तुम्यदा अहं चेखोव् इति कथां पठितुं आरभे, तदा अहं तत्क्षणे सुखिनः भवामिअत्यन्त भिन्ने स्तरे अहं तत् एव अनुभवामि यत् उत्तमः कथावाचकः, . हेनरीते मां आश्चर्यचकितं कर्तुं शक्नुवन्ति, वा मां रोमाञ्चितं कर्तुं, वा मां आनन्दितं कर्तुं, किन्तु अहं जानामि यत् सर्वं सम्यक् भविष्यतिमम परम्पराबोधः उल्लङ्घितः भविष्यतिचेखोव् मां एकेन वाक्यप्रयोगेन अभ्यस्तं तृप्तिबोधं दातुं शक्नोति; . हेनरी किञ्चित् आश्चर्यजनकं द्विगुणं आश्चर्यं द्वाराकिन्तु अहं सर्वदा जानामि यत् चिन्तितुं किञ्चित् नास्ति

अतः एतासु कथासु अहं केवलं कुशलशिल्पिनां शिष्यः भवितुं प्रयत्नं कृतवान्अहं तासां कृते किञ्चित् मौलिकतां दावयामियद्यपि तासां वातावरणं अत्याधुनिकम्, ताः तलितमत्स्यवणिज्यानां, सार्वजनिकगृहाणां, तद्वत् वस्तूनां विषये सन्ति, ताः तु समानाः पुरातनाः सप्त कथाः याः त्रिसहस्रवर्षेभ्यः पूर्वं इस्फहानस्य बाजारेषु कथिताः

यदि तासां माध्यमेन त्वं किञ्चित् अनुभवसि यत् ताः सम्बद्धयति, यत् त्वां मां परस्परं अधिकं स्निग्धं करोति, तर्हि अहं तथा सुखिनः भविष्यामि यथा शेराटनस्य शिष्यः भवेत् यदा कश्चित् स्वामिनः उदारः आश्रयदाता कार्यशालायां स्थित्वा तस्मै प्रोत्साहनस्य वचनं ददाति

स्टेसी ओमोनियर.

Project GutenbergCC0/PD. न किञ्चिदधिकारः सुरक्षितः