॥ ॐ श्री गणपतये नमः ॥

पुरातनायसम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

त्वं कथां जानासि इति निश्चितम्पतिः पत्नी शयनाय गन्तुम् उद्यतौपत्नी जृम्भते, पतिः गृहद्वारे पाइपं निष्कास्य कथयति:

भद्रे, शयनं कर्तुं समयः आगतः इति मन्ये।”

पत्नी उत्तरं ददाति:

आम्”; ततः आलस्येन कथयति:

अहं गुरुवासरे भोजनाय कार्टराइट्-परिवारं आमन्त्रयितुं चिन्तितवती।”

पतिः, दीर्घं विरामं कृत्वा:

त्वं इच्छसि चेत्, अहं अधुना तान् आमन्त्रयितुं गच्छामिते अत्यन्तं विलम्बेन शयनं कुर्वन्ति।”

त्वं कुर्याः इति अहं इच्छामि, प्रिय।”

पतिः वस्त्रं धृत्वा बहिः गच्छतिपत्नी पुनः जृम्भते,The Ladies’ Boudoirइति पुस्तकं गृह्णाति, चार्म्यूज् वस्त्रं पश्यति, क्सट्रट् & फील्डफर्न्-इत्यत्र हस्तकवचानां मूल्यानि पश्यतिपुनः अधिकं शब्देन जृम्भतेसीवनं संगृह्य कार्यपेटिकायां स्थापयतिबालकं बहिः नीत्वा रसोद्याने बद्ध्वा स्थापयतिजृम्भते, आलस्येन ऊर्ध्वं गच्छतिप्रकाशं प्रज्वाल्य दर्पणे मुखं विविधैः कोणैः पश्यतिवस्त्रं त्यक्तुं आरभतेनिद्रालुः चिन्तयति: “मः दीर्घकालं गतः।” केशान् संवार्य तेषां प्रशंसां करोतिभविष्यस्य उत्सवानां नवं केशविन्यासं चिन्तयतिअधिकं वस्त्रं त्यजतिजृम्भतेसम्पूर्णं वस्त्रं त्यजति, पुनः वस्त्रं धरतिशयनवस्त्रम्

अत्यन्तं दीर्घकालं गतः इति अतीव खेदः!”

प्राणशक्तिः किञ्चित् क्रोधस्य दिशि चलति, मृदुभयस्य शयने शेते, दिनस्य अनुभवान् स्मरतिस्वप्नं पश्यति.... अकस्मात् शीतस्य ज्ञानेन उत्थिताकरकङ्कणं अन्विष्यतिएकवादनं पञ्चदश मिनटाः!भयस्य शीतहस्तं हृदये अनुभवन्ती शयनात् उत्पततिअधः गत्वा गृहद्वारं निराशया पश्यतिसहस्रं सम्भावनाः चिन्तयित्वा विरमतिशयनकक्षं प्रत्यागत्य पुनः वस्त्रं धरति, केशान् सुविन्यस्तान् करोति, नासिकायां चूर्णं ददातिचोगं धृत्वा बहिः गच्छतिकार्टराइट्-गृहं सम्पूर्णं अन्धकारेगृहद्वारं आहत्य घण्टां वादयतिप्रथमतलस्य वातायने वृद्धः श्रीमान् कार्टराइट्:

कः एषः?”

अहम्मः कुत्र?”

मः! अहं तं बहुकालात् पश्यामि!”

हे भगवन्! मां प्रवेशय।”

कार्टराइट्-परिवारः जागरितःआतङ्कःआलेख्यगृहे मूर्च्छाब्राण्डी, गन्धलवणं, इव्-दे-कोलोन्युवकः र्ज् कार्टराइटः साइकिलम् आरुह्यपुलिसस्थानं गच्छति; मार्गे पुलिसं प्रति कथयति, कश्चन स्नफ्-वर्णस्य मूढपुरुषस्य विषये श्रुतवान्पुलिसस्थाने, अद्यावधि कोऽपि दुर्घटनां सूचितवान्प्रमुखनिरीक्षकः सूचनां लिखिष्यति, घटनानां प्रतीक्षां करिष्यतिरात्रिः गच्छति, अग्रिमः दिवसः कोऽपि समाचारः

सप्ताहाः, मासाः, वर्षाणि गच्छन्तिअष्टौ वर्षाणि सहजेन गच्छन्तिपत्नी शोकं अतिक्रामतिसा स्थानीयं वाद्यकर्तारं विवाहयति, सुन्दरं प्रशंसनीयं युवकम्ते पत्न्याः गृहे निवसन्तिबालाः तस्याः जानुसमीपे आगच्छन्तिएकः, द्वौ, त्रयः, यमलौ, अन्तरालः, षट्, सप्त सुन्दराः सुन्दराः बालाःते वर्धन्ते

द्वाविंशतिः वर्षाणि गच्छन्तिते चायपानं कुर्वन्तिपिता, माता, ज्येष्ठः पुत्रः , सुन्दरः युवकः धूसरवस्त्रेसः मातरं चुम्बति, कथयति :

अहम् इदानीं गन्तव्यः, मातःमया बाइबल्-कक्षा ग्रहीतव्या।”

सः बहिः गच्छति (बाइबल्-कक्षायै इति अनुमानम्)। माता गर्वेण स्मितं करोति, पिता सौम्यतया प्रकाशते, अन्यं मक्खनयुक्तं मफिन् गृह्णातिसर्वं परिपूर्णम्अकस्मात् द्वारं उद्घाट्यते, दीर्घं धूसरं श्मश्रुधारी वृद्धः प्रविशतिसः पत्नीं पश्यति, मुग्धं कथयति :

त्वं गुरुवासरं उत शुक्रवासरं इति उक्तवती?... मम स्मृतिः पूर्ववत् नास्ति....”

पत्नी वृद्धं पश्यति, ततः सुन्दरं वाद्यकर्तारं पश्यतिसुन्दरः वाद्यकर्ता स्वस्य सुन्दरबालानां मातरं पश्यति, ततः श्मश्रुधारिणं प्रवेशकं पश्यतिते सर्वे परस्परं पश्यन्ति, अतीव लज्जिताः भवन्ति


कथा तव परिचिता? भवेत्एषा शाश्वतत्रिकोणस्य कथा, रमणीयप्रतिरूपस्य निर्माणे सर्वाधिकं उपयोगी ज्यामितीयप्रतिरूपस्य

हाहो! मानवत्रिकोणस्य समस्या एषा यत् ते कदापि समबाहुः भवन्तिद्वौ पार्श्वौ सहितौ नित्यं तृतीयात् पार्श्वात् अधिकौ भवतः

जिम् कैनिंगः त्रिकोणस्य तृतीयं पार्श्वम् आसीत्, सः चपटीकृतःवस्तुतः, तस्य पत्नी तं प्रत्येकं सम्भवे अवसरे चपटीकरोति स्मसा तस्मात् बृहत्तरा आसीत्, सा तृतीयः कश्चन, टेड् वूलम्स्, यः केवलं व्यावसायिकः मुष्टियोद्धा आसीत्, तेन सहाय्यं प्राप्नोत्जिम् किं कर्तुम्? प्रत्येकं सुसंचालिते महाकाव्ये नायकः शारीरिकं कार्यं करोति यत् त्वां श्वासरहितं करोतिसः नित्यं उच्चः बलवान् भवति, खड्गेन शीघ्रः यत् कश्चन खलः तस्य मार्गं प्रतिबध्नातिकिन्तु नायकः यः लघुः वृद्धः , निर्बलशरीरः, निकटदृष्टिः, श्वासरोगी, कण्टकैः यस्य गतिः बाध्यते, तस्य किं? त्वं वदिष्यसि यत् सः वीराणां रङ्गे स्थानं प्राप्नोतिसः निर्गन्तुम्, स्वकार्ये प्रवर्तितुं , वीरतां तेषां लोकानां विषये त्यक्तुं अर्हति ये तस्य प्रबन्धं जानन्तितथापि जिम् कैनिंगस्य हृदये किञ्चित् वीरतम् आसीत्: शीघ्रं सहानुभूतिः, आत्मत्यागस्य प्रवृत्तिः

सः पुरातनवस्तूनां दुकानं पालयति स्म, यत् त्वं ज्ञातव्यः यत् एतत् पुरातनवस्तूनां दुकानात् अतीव भिन्नम्जिम्-स्य वस्तूनां चिप्पेन्डेल्, शेराटन् वा हेपल्व्हाइट्-इत्येतैः सह सम्बद्धः कोऽपि निश्चितः स्वभावः आसीत्केवलंवस्तूनि”। सुप्रयुक्ताः सोफाः, भग्नाः आसनानि मेजाः , छिद्रेभ्यः स्तोकं निर्गच्छन्तः तल्पाः, मुक्ताः कुण्डलाः युक्ताः कांस्यशय्याः, भग्नाः घटाः दर्पणाः , मूकघण्टाः; वस्त्राणि, पेचाः, कृत्रिमदन्ताः, पक्षिपिञ्जराः, प्राचीनाः छत्राः किन्तु तस्य विशेषता पुरातनं लोहम् आसीत्पात्राणि पात्राणि टोकर्यः पुरातनलोहस्य खण्डैः पूर्णाः

तस्य स्थापना तस्मिन् काले कैम्डन्-टाउन्-इत्यत्र मक् प्इति प्रसिद्धा आसीत्दिवसस्य विविधेषु कालेषु त्वं तस्य लघुं करुणं रूपं द्रष्टुं शक्नोषि यत् कस्यचित् दुर्बलस्य निवासिनः लूटं वहन्तं बैरवं चालयतिलघुदुकानं किं कथां कथयति इति! संघर्षः दारिद्र्यं , विभक्तानि गृहाणि, मद्यपानं, कुरूपाः वासनाः, निराशायाः बलिदानानिदुःखस्य प्रतीकानां भग्नपङ्क्तिःतथा , कथंचित्, तस्य व्यक्तित्वे एताः कथाः साकाराः भवन्ति इति अनुभूयतेअनुभूयते यत् सः तेषां लोकानां विषये खेदं करोति येषां सम्पत्तिं सः क्रीणातिसः नित्यं न्याय्यव्यवहारकर्ता इति प्रसिद्धः आसीत्सः न्याय्यं मूल्यं ददाति स्म, अज्ञानस्य लाभं गृह्णाति स्म

तस्य विवाहः आद्यात् एव असफलः आसीत्सा बृहती, बलवती स्त्री आसीत्, स्थानीयस्य शाकविक्रेतुः पुत्रीजिम्-तः द्वादशवर्षेण युवती, मिथ्याभिमानिनी, लघुचित्ता, कलहप्रिया तस्याः विवाहस्य कारणानि अस्पष्टानि आसन्सम्भवतः सा विवाहं कर्तुं इच्छति स्म इति काले आगता, जिम् सफलः दुकानदारः इति मन्यते स्म यः तां विलासे पालयितुं शक्नोतिसः तस्याः शारीरिकाकर्षणेन अन्धः आसीत्, तस्याः पत्नी सर्वेभ्यः इष्टा इति विश्वासं कर्तुं प्रयत्नं करोति स्मविवाहजीवनस्य प्रथममासे एव विमोहः आगतः, यदा क्लारा अनुभवति यत् तस्याः पतिः व्यवसायः तया विश्वासितात् अधिकं समृद्धः आसीत्सा तं तस्याः प्रतारणायाः आरोपं करोतिततः, सा मुखं म्लानं करोति, तं उपेक्षते सा तस्य व्यवसायचालनप्रणालीं तिरस्करोतितस्य कर्तव्यपरायणतां न्याय्यव्यवहारस्य भावनां

त्वं यदि तत्र किञ्चित् आर्द्रकं दद्याः,” सा एकदा उक्तवती, “तथा सर्वदा त्रिप्पे-इत्यस्मात् क्रीणन्तः लोकानां भावनां चिन्तयेत्, तर्हि अस्माकं कैम्डन्-रोड्-इत्यत्र गृहं द्वौ सेवकौ भवेयाताम्।”

एतत् कदापि जिम्-स्य महत्त्वाकाङ्क्षा आसीत्बहुवर्षेभ्यः पूर्वं सः शोरवेल्-ग्रीन्-इत्यत्र विक्रयं दृष्टवान्, ससेक्स्-इत्यस्य सीमायां, डाउन्स्-इत्यस्य समीपे, चूतवृक्षेषु लघुषु प्रवाहेषु एकः शोभनः स्थलःतस्य जीवनस्य स्वप्नम् आसीत् यत् एकदा सः तत्र निवृत्तिं प्राप्स्यति, यां स्त्रियां प्रेम करोतितस्याः बालकैः सहयदा सः एतत् क्लारा-प्रति उक्तवान्, सा तं उपहासं करोति स्म

नहि!” सा उक्तवती। “मां शलभेषु मूढगवेषु मध्ये निवसन्तीं पश्यकैम्डन्-रोड् एव मम क्रीडा।”

जिमः निःश्वस्य, स्वस्य शकटं चालयन् अगच्छत्भवतु, तत्र अस्ति! यदि सा स्त्री यां सः परिणीतवान् तस्याः इच्छा अस्ति, तर्हि सः तस्याः इच्छां पूरयितुं अवश्यं कर्तव्यःकस्मिंश्चित् अपि स्थितौ संचयारम्भः आवश्यकः आसीत्परं क्लारया सह संचयारम्भः अत्यन्तं दुष्करः आसीत्सा स्वस्य दिवसं व्यर्थं यापयति, आभूषणानि क्रीणाति, गृहकार्याणि उपेक्षते, चित्रपटं गच्छति, मिष्टानि चूषतितस्याः मार्गाणां मूर्खतां सूचयितुं कृताः प्रयत्नाः केवलं कटुकाः प्रत्याख्यानाः, अश्रूणि, उग्राः क्रोधस्य प्रदर्शनाः, यावत् पतिं प्रति शारीरिकं हिंसां अपि नेतुं शक्तवन्तः

ततः एकः दिवसः आगतः यदा जिमः प्रेम्णा विश्वसिति यत् तेषां दाम्पत्यजीवनस्य अवस्थाः सुधारिष्यन्तेएकः बालः जातः, एका कन्या, तां ते अन्नी इति नाम्ना अकथयन्अन्नी तस्य नेत्रयोः तारका अभवत्सः दुकानात् शीघ्रं प्रत्यागच्छति अन्न्याः स्नानस्य समये उपस्थातुम्सः रात्रौ सञ्चरति तस्याः लघुशिरसः उष्णं त्वचं चुम्बतिसः तस्याः चिन्तां करोति यदा सः स्वस्य भग्नासनानां मेजानां मध्ये भ्रमति, आगामिसुखस्य लघुगीतानि उच्चारयतिअन्नी! सा वर्धिष्यते तस्य जीवनस्य मुख्याश्रयः भविष्यतिसः तस्याः कृते कार्यं संघर्षं करिष्यतितस्याः जीवनं गुलाबानां सुखस्य मार्गः भवेत्तस्य पत्नी अपि अन्न्याः आगमने सुधारं प्रदर्शितवतीकिञ्चित् कालं यावत् शिशुः तां आकर्षितवान्तस्य अस्तित्वे सा एकप्रकारस्य वन्यपशोः आनन्दं प्रदर्शितवतीसा तं पालितवती प्रेम्णा अङ्गीकृतवती, स्वस्य सुखानां ह्रासं प्रति असन्तोषं प्रदर्शितवतीअयं अतिरिक्तं मुखं पोषयितुं आसीत्; तथापि तेषां व्ययः अत्यधिकं वर्धितः, सम्भवतः क्लारायाः परिवर्तितजीवनशैल्या

चत्वारः वर्षाः तुलनात्मकसुखस्य अनुगताःजिमः संचयारम्भं कृतवान्अहो! अत्यन्तं मन्दं; अत्यन्तं मन्दंसः अद्यापि त्रिशतं पौण्डानां अपेक्षया न्यूनं एकस्य पार्श्वे स्थापितवान्तस्य स्थिरसुरक्षितस्य अस्पष्टस्य भविष्यस्य कृतेतथापि अयं एकः दृढः आरम्भः आसीत्अन्येषु दशसु पञ्चदशसु वा वर्षेषु सः अद्यापि भविष्यतिभवतु, अत्यन्तं वृद्धः; एकः सक्रियः पुरुषः, सः आशास्तेयदि सः केवलं शतं पौण्डानां वार्षिकं संचयितुं शक्नुयात्!

अत्र एव काले टेड् वूलम्सः दृश्ये प्रकटितःसः एकस्य स्विमिङ्ग् बाथस्य प्रबन्धकस्य पुत्रः आसीत्रविवासरेषु सः "फेयरील्याण्ड्" इति स्थाने विविधमात्राणां पर्सानां कृते मुष्टियुद्धं करोति स्मसः एकः भयङ्करः मध्यमभारः आसीत्सप्ताहे सः क्याम्डन् टाउन् इति स्थाने नूतनचेक् सूट् धारयन् विचरति स्म, तस्य अङ्गुलीषु मुद्रिकाः दीप्यमानाः आसन्सः क्लारां एकस्मिन् सायंकाले सार्वजनिकनृत्ये मिलितवान्तयोः परस्परं आकर्षणं तात्कालिकं प्रतीतम्तौ सम्पूर्णं सायंकालं यावत् नृत्यितवन्तौ, सः तां गृहं प्रति नीतवान्

ततः त्रिकोणस्य तृतीयपार्श्वस्य निष्कासनम् आरब्धम्जिमः तयोः कृते पर्याप्तः बलवान् आसीत्प्रथमं सः मैत्र्यां किमपि दृष्टवान् इति प्रकटितवान्सः टेडं "एकः प्रसन्नः युवकः, मम पत्न्याः एकः महान् मित्रम्" इति वर्णितवान्टेड् अपि तं किञ्चित् आदरं प्रदर्शितवान्सः विचित्रेषु कालेषु आगच्छति स्म, भोजनाय तिष्ठति स्म, जिमस्य बीयरं पिबति स्म, जिमस्य तमाखुं धूम्रपानं करोति स्मत्रिकोणः पूर्णतः अखण्डः आसीत्अन्नी एव प्रथमं विघटनं कृतवतीसा मुष्टियोद्धारं प्रीयते स्म, तं दृष्ट्वा चीत्कारं करोति स्मएतत् प्रतिशोधं नीतवत् यदा सः गतवान्, जिमस्य बालस्य समर्थनं दम्पत्योः सदैव संदिग्धप्रेमस्वभावं सुदृढं कर्तुं सहायकम् अभवत्कटुवचनानि अश्रूणि आसन्, एकवारं सा तं एकस्य आसनस्य उपरि नुदितवती, पतने तस्य कपोलं छिन्नवती

कतिपयदिनानाम् अनन्तरं टेड् वूलम्सः अत्यन्तं व्याकुलावस्थायां आगतवान्सः जिमं एकाकिनं द्रष्टुम् इच्छति स्मप्रतीतम् यत् तस्य एकः अद्भुतः अवसरः प्राप्तःअयं एकः जटिलः कथां आसीत् बन्धितब्राण्डीस्य प्रमाणस्य विषये यत् सः प्राप्तुं विशाललाभेन विक्रेतुं अवसरं प्राप्तवान्सः पञ्चाशत् पौण्डान् शनिवासरस्य सप्ताहं यावत् ऋणं स्वीकर्तुम् इच्छति स्म, यदा सः जिमं षष्टिं पौण्डान् प्रतिदास्यतिजिमः अवदत् यत् सः तं पञ्चाशत् पौण्डान् दास्यति, परं सः किमपि ब्याजं इच्छति

यदा शनिवासरस्य सप्ताहः आगतः, टेड् अवदत् यत् सौदः भग्नः, परं सः तं धनं पुनः अग्रिमशनिवासरं यावत् दास्यतिएतावता सः प्रायः प्रतिरात्रं भोजनाय आगच्छति स्मकदाचित् सः अत्यधिकं बीयरं पिबति स्म

ततः क्लारा भूमिकायाः कृते वस्त्रधारणम् आरब्धवतीसा महार्घाणि वस्त्राणि क्रीणाति स्म, लेखां जिमं प्रति प्रेषितवतीसा बालं उपेक्षते स्म

मासाः प्रवाहिताः, टेडः सदैव दातुं गच्छति स्म, परं सः गृहस्य अधिकाधिकं अङ्गं भागं अभवत्जिमस्य संचयः ह्रासं प्राप्तुम् आरब्धःसः स्वस्य पत्नीं टेडं प्रति प्रतिवादं कृतवान्, परं तौ तं उपेक्षया व्यवहृतवन्तौमुष्टियोद्धारः स्वस्य परिचितस्य दुरुपयोगं कर्तुम् आरब्धःसः प्रायः जिमं कथयति स्म यत् भोजनानन्तरं सः आलेख्यगृहे अपेक्षितःधनस्य विषये उक्ते सः हसति स्म अवदत् :

अहो, तव बहु अस्ति, वृद्धअस्मभ्यं अन्यं पञ्चपौण्डं दातुम्।”

एकस्मिन् अवसरे जिमः मूर्खः अभवत् यत् सः तस्मै अन्यं दशपौण्डं दत्तवान्, वूलम्सस्य निवासस्थानस्य एकस्य दरिद्रस्त्रियाः विषये कस्यचित् हृदयविदारककथायाः प्रभावेणएषः विषमत्रिकोणः प्रायः चतुर्षु वर्षेषु यावत् स्थितःजिमः दुःखितः व्याकुलः आसीत्सः किं कर्तव्यं इति जानाति स्मसः स्वस्य पत्नीं त्यक्तुं शक्तवान्, बालस्य कृतेयदि सः तां निष्कासितवान्तस्य तां कर्तुं कानूनिकशक्तिः आसीत्सा सम्भवतः अन्नीं स्वसह गमिष्यतिबालः तस्मै समर्पितः आसीत्तौ महान्तौ मित्रे आस्ताम्, एतत् मैत्र्यं एव तं कस्यचित् उन्मत्तकर्मणः आस्वादनात् निवारितवत्सः कतिचनवारं वूलम्सं गृहात् निष्कासितवान् पुनः आगन्तुं निषेधितवान् , परं मुष्टियोद्धारः तं हसति स्म वृद्धमूर्खं आह्वयति स्मसः जानाति स्म यत् तस्य पत्नी प्रायः तं पुरुषं पालयति स्मतौ चित्रपटं गच्छतः स्म, प्रायः सम्पूर्णं दिवसं अदृश्यौ भवतः स्म, परं सा सदैव रात्रौ प्रत्यागच्छति स्म, यद्यपि कदाचित् द्वित्रयोः प्रहरयोः पूर्वं आगच्छति स्मजिमस्य वास्तविकव्यभिचारस्य कोऽपि प्रमाणं आसीत्सः गूढचारिणः नियोजयितुं अपि असमर्थः आसीत्, एतत् कार्यं यत् कस्मिंश्चित् अपि स्थितौ तस्मै अप्रियं प्रतीतम्शतपौण्डस्य वार्षिकसंचयात् दूरे सः स्वस्य आयातः अधिकं व्ययं करोति स्मतस्य संचयः प्रायः चत्वारिंशत्पौण्डपर्यन्तं ह्रासं प्राप्तवान्तस्य व्यवसायः स्थिरः आसीत्, तथापि सः स्वस्य शकटं इतस्ततः चालयति स्म, आह्वयति स्म, “पुरातनलोहम्! पुरातनलोहम्!” इति, सः उचितमूल्यं दातुं संघर्षं करोति स्म

तस्य जीवनस्य एकस्य महान् काले जिमः एकस्य आश्चर्यजनकं परं दृढं मैत्र्यं आनन्दितवान् यः आइजाक् रूबेन्स् इति नाम्ना एकः सज्जनः आसीत्आइजाक् रूबेन्स् एकः यहूदीः आसीत् यः स्वस्य व्यवसायस्य किञ्चित् समानः आसीत्, सः होली एन्जल् रोड् इति स्थानस्य कोणे एकं समृद्धं गृहं चालयति स्मआइजाक् बहुधा एकः अत्यन्तं विशिष्टः पुरुषः आसीत्बृहत्, रक्तिमः, स्फीतः, तीक्ष्णगरुडनेत्रः, विशालनासिकः , सः कलाकृतिः इतिहासस्य मूल्यस्य गम्भीरज्ञानस्य पुरुषः आसीत्सः अपि स्वस्य वचनस्य पुरुषः आसीत्सः कदापि लिखितं करारं दातुं स्वीकर्तुं वा ज्ञातः आसीत्, कदापि मौखिकं करारं भङ्क्तुं वा ज्ञातः आसीत्एतयोः मध्ये मैत्र्यं बहुधा विशिष्टम् आसीत्आइजाक् एकः तीव्रव्यवसायी आसीत्, जिमः तस्य कृते अत्यल्पं उपयोगी आसीत्आइजाकस्य फर्निचरं वास्तविकं आसीत्, नामानि वंशावल्यः आसन्सः पुरातनलोहेन व्यवहारं करोति स्म परं मणिभिः आभूषणैः व्यवहारं करोति स्मतथापि सः जिमस्य सहवासे किञ्चित् आनन्दं प्राप्नोति स्मजिमः स्वस्य परिभ्रमणे आगच्छति स्म, स्वस्य शकटं मार्गे स्थापयित्वा, यहूदिना सह प्रतिगृहस्य सम्मुखं अर्धघण्टां यावत् वार्तालापं करोति स्म

कदाचित् भोजनानन्तरं तौ परस्परं आगच्छतः स्म, एकां नलिकां धूम्रपानं कुरुतः स्म, स्वस्य व्यवसायस्य विचित्रताः, जीवनमरणस्य अधिकाः अमूर्ताः समस्याः विचारयतः स्म

यदा एतत् कष्टं जिमं प्रति आगतं, सः तत्क्षणं स्वस्य मित्रस्य गृहं प्रति गतवान् तस्याः सम्पूर्णां कथां कथितवान्

अहो, प्रिय! अहो, प्रिय! एतत् एकः दुष्टव्यवहारः! एकः दुष्टव्यवहारः!” इति आइजाकः उक्तवान्, यदा एतत् समाप्तम्तस्य आर्द्रनेत्रे तस्य मुखस्य सामान्यं आर्द्रतायां दीप्यमाने आस्ताम्। “कथं अहं त्वां उपदेष्टुं शक्नोमि? एका भ्रष्टा पत्नी ईश्वरस्य शापःत्वं तां ज्ञानं विना निष्कासयितुं शक्नोषिधन्यवादः ईश्वराय, मम लेना.... परं तत्र! मम जनानां मध्ये एतादृशाः च्युतयः दुर्लभाःतव किमपि व्यभिचारस्य प्रमाणं नास्ति?”

।”

त्वं तया सौम्यः भवितव्यः, सौम्यः परं दृढःतस्याः मार्गाणां त्रुटिं सूचय।”

अहं सदैव एतत् करोमि, आइजाक्।”

सा तत् अतिक्रमितुं शक्नोतिएकः क्षणिकः मोहःएतादृशाः घटनाः भवन्ति।”

यदि बालः भवेत्!”

आम्, आम्, अहं अवगच्छामिअहो, प्रिय! अहो, प्रिय! अत्यन्तं दुःखदः, मम मित्रयदि अहं कस्यापि साहाय्यस्य भवितुं शक्नोमि—”

सः स्वस्य बृहत् हस्तौ असहायतया प्रसारितवान्एतत् एकः तादृशः कष्टः यस्मिन् कोऽपि पुरुषः अन्यं साहाय्यं कर्तुं शक्नोति, तौ तत् जानतः आस्ताम्जिमः द्वारस्य समीपे अवस्थितः

कस्यापि सह वार्तालापं कर्तुं सुखदं अस्ति,” इति सः मर्मरितवान्; ततः सः स्वस्य टोपीं गृहीत्वा विचलितवान्, आह्वयन् :

पुरातनलोहम्! पुरातनलोहम्!”

अन्नी नववर्षीया आसीत् यदा पराकाष्ठा अभवत्बुद्धिमती, सुन्दरी बाला, कृष्णकेशा, शीघ्रगामिनी, प्रवृत्तिशीला तस्याः पितरि प्रति उत्कटा प्रीतिः गृहकलहानां शान्तिं करोति स्मसा व्याकरणशालां गच्छति स्म, बह्व्यः सख्यः आसन्सा मातरं बहु अल्पं पश्यति स्म

एकस्मिन् सायंकाले जिम् गृहं विलम्बेन आगच्छत्सः स्वस्य मित्रं ईसाकं द्रष्टुं गतवान् आसीत्सः अन्नीं निशावसने अधः सोपाने उपविष्टां ददर्शतस्याः मुखं अतीव पाण्डुं दृढं आसीत्, नेत्रे उज्ज्वलेसा रोदितवती आसीत्यदा सा पितरं ददर्श, सा उच्चैः उक्तवती:

पितः!... अहो पितः!”

सः तां स्वस्य बाहुभ्यां गृहीत्वा मन्दं उक्तवान्:

किं अस्ति, प्रिये?”

ततः सा मन्दं रुरोद यावत् सः तां धारयति स्मसः तां शीघ्रं कर्तुं प्रयतितवान्अन्ते सा स्वस्य वाचं नियन्त्रितां कृत्वा मन्दं उक्तवती:

अहं शयनं गतवती आसम्किमर्थं इति जानामिअहं शयने अशान्ता अभवम्अहं पुनः मृदुतया अधः आगतवतीअहं उपवेशनकक्षं झांकितवती.... अहो पितः!”

किम्? किम्, प्रिये?”

सः पुरुषः.... सः पुरुषः —”

तव माता?”

आम्।”

सः—”

सः तां चुम्बति स्म अहो!”

जिम् स्वस्य बालां गृहीत्वा तस्याः शिरः स्वस्य वक्षसि न्यधात्

अहं प्रविष्टवती.... सः मां प्रहृतवान्।”

किम्!”

सः मां प्रहृतवान् यतः अहं वक्तुं प्रतिज्ञां कृतवती।”

सः त्वां प्रहृतवान्, हं? सः त्वां प्रहृतवान्! सः पुरुषः त्वां प्रहृतवान्, हं?”

आम्, पितः।”

सः कुत्र अस्ति?”

तेअधः सन्तिअहं भीता अस्मि।”

शयनं गच्छ, प्रियेशयनं गच्छ।”

सः तां सोपानैः उपरि नीत्वा तां स्नेहेन धृतवान्, तां शयने न्यधात्

सर्वं सम्यक् अस्ति, प्रियेशयनं कुरुसुखदाः स्वप्नाःसर्वं सम्यक् अस्तिपितः त्वां पालयिष्यति।”

ततः सः अधः गतवान्

उपवेशनकक्षस्य द्वारेण एकः हास्यध्वनिः तं प्रत्यगृह्णात्सः मुष्टिं गृहीत्वा विचारपूर्वकं प्रविष्टवान्टेड् वूलम्स् सोफायां विलासेन आत्मानं प्रसारयति स्मतस्य गुरुः कामुकः मुखं स्फीतं किञ्चित् अव्यवस्थितं आसीत्क्लारा सुखासने पृष्ठतः शयित्वा धूम्रपानं करोति स्मजिम् उक्तवान्सः टेड् समीपं गतवान्, किमपि पूर्वसूचनां विना स्वस्य मुष्टिना तस्य नासिकायां पूर्णतः प्रहृतवान्क्षणं यावत् मुष्टियोद्धा आश्चर्यचकितः अधिकः आसीत्तस्य नेत्रे संकुचिते, ततः प्रहारस्य वेदना तं दंशितवतीसः सोफातः गर्जनपूर्वकं उत्थितवान्यदा सः जिम् प्रति अगच्छत्, जिम् चिन्तितवान्:

सः मां हन्तुं गच्छतिकिं मूर्खः आसम् यत् अहं तं अङ्गारशलाकया प्रहृतवान्!”

सः स्वस्य बाहुं निष्फलं रक्षार्थं प्रसारितवान्तस्य पुरुषस्य पशुवत् प्रहारे किमपि अत्यन्तं कुरूपं, कुरूपं जुगुप्साजनकं आसीत्... नियतविपत्तेः राक्षसःजिम् अन्यस्य बाहुं प्रति उन्मत्ततया प्रहृतवान्, तस्मिन् एव काले चिन्तयन्:

मम लघु बाला! अहं तां पालयितुं प्रतिज्ञां कृतवान्।”

हृदयोपरि एकः कठोरः प्रहारः तं चञ्चलं कृतवान्, यदा सः अग्रे पतितुं आरब्धवान्, तस्य दृष्टौ अधिकं विनाशकं भाग्यं, किमपि यत् तस्य हनुं प्रति आहत्य आगतवत्सः स्वस्य पत्नीं क्रन्दन्तीं श्रुतवान्; ततः तमः तं आवृतवत्

एकः दीर्घः अत्यन्तं विषमः कालः अनुवृत्तःतस्य चेतनायाः झलकाः अन्तरालिकाः आसन्, वेदनया सहसः जनान् वदन्तान् श्रुतवान्, ते तस्य अपरिचिताः आसन्बहु वार्तालापः प्रचलति स्म, कलहः, कदाचित्यदा सः पुनः स्वस्य मस्तिष्कस्य पूर्णः स्वामी अभवत्, सः अकस्मात् अवगतवान् यत् सः चिकित्सालयस्य कक्षे अस्तितस्य हनुः दृढं बद्धा आसीत्, महतीं वेदनां ददाति स्म; एका परिचारिका रजतनलिकया तं पोषयति स्मतस्य द्वौ दन्तौ नष्टौ आस्ताम्सः तस्याः सह वक्तुं इच्छति स्म, परं वक्तुं शक्तवान्ततः सः स्वस्य विपत्तेः घटनां स्मृतवान्भवतु, तत् अस्तिसः कठोरे विद्यालये पालितः आसीत्पुरातनं लोहम्! आत्मरक्षायाः प्रवृत्तिः तं काले प्रतीक्षितुं प्रेरितवतीनूनं तस्य हनुः भग्ना आसीत्; दीर्घः कार्यः, परं सः पुनः स्वस्थः भविष्यतियात्रायाः अन्ते अन्नी तं प्रतीक्षते स्मबाला इदानीं किं करोति? कः तां पालयति? सः मानसिकवेदनायाः चिन्तायाः कालेभ्यः गतवान्, ततः दीर्घान् कालेभ्यः निद्रालुः निश्चलः अभवत्रात्रिः दिवसं अनुवृत्तवतीतस्य आश्चर्याय, परदिने अपराह्ने, तस्य पत्नी प्रकटितवतीसा आगत्य शयनस्य समीपे उपविष्टवती, उक्तवती :

सर्वं सम्यक् प्रचलति वा?”

सः शिरः अचालयत्सा अस्वस्थतया परितः दृष्ट्वा, मन्दं उक्तवती:

त्वं तथा कर्तुं अर्हसि स्मटेड् अमेरिकां प्रति गच्छति, श्वःसङ्केतानां पूर्तिं कर्तुम्।”

जिम् छतं दृष्ट्वा, ततः नेत्रे अपिदधात्टेड् तं अरोचयत्सः अन्नीं इच्छति स्म, परं तां याचितुं शक्तवान्क्लारा कतिचन क्षणान् स्थित्वा, परिचारिकया सह वार्तालापं कृत्वा, अदृश्यतकिमर्थं सा आगतवती? अनन्तरं, सः शल्यक्रियाकक्षं नीतः, ते तस्य हनुं पुनः स्थापितवन्तःसमयस्य परिवर्तनं पुनः अनिश्चितं अभवत्दीर्घकालानन्तरं सः एकं स्नेहमयं पुरुषं श्वेतवस्त्रे उक्तवन्तं स्मृतवान्:

भोः, वृद्ध मित्र, कः त्वां इमं प्रहारं प्रहृतवान्?”

सः जिम्-स्य ओष्ठयोः समीपं श्रवणं नमयित्वा, जिम् उत्तरितुं शक्तवान्:

एकः अपरिचितः।”

ईसाकः आर्द्रः चिन्तितः आगत्य तस्य हस्तं दृढं गृहीत्वा उक्तवान्:

भोः, भोः, अहं त्वां प्राप्तवान्, वृद्ध मित्र! एकः पार्श्ववासी मां अकथयत्अत्यन्तं दुःखदम्ते वदन्ति यत् त्वं वक्तुं अर्हसिभोः, किं कर्तुं शक्नोमि?”

जिम् स्वस्य हस्तेन सूचितवान् यत् सः किमपि लिखितुं इच्छतिईसाकः एकं लिफाफां पेन्सिलं प्रादात्, सः लिखितवान्:

मम लघु बालां अन्नीं द्रष्टुं गच्छतां मम पुरतः प्रेषयतस्याः रक्षां कुरु।”

ईसाकः गम्भीरतया शिरः अचालयत्, गतवान्

बालायाः आगमनात् पूर्वं अनन्तकालस्य आभासः अभवत्, परं यदा सा आगतवती, तस्य सर्वे तमःभावाः अदृश्याः अभवन्सा हसन्ती कक्षं प्रति आगत्य तं चुम्बितवतीते परस्परस्य हस्तं दीर्घकालं यावत् धृतवन्तौ यावत् सा उक्तवती

ते मां अकथयन् यत् त्वं कुत्र आसीःसः वृद्धः श्रीमान् रूबेन्स् आसीत्अहो पितः, किं त्वं स्वस्थः भवसि?”

आम्, सः स्वस्थः भवति स्मअत्यधिकंअन्तिमे द्वे मिनिटे सः अत्यधिकं सुधारितवान्सः अनुभवति स्म यत् सः वक्तुं शक्तवान्सः मन्दं उक्तवान्:

कथं असि, प्रिये?”

सर्वं सम्यक् अस्तिमाता अतीव क्रुद्धा आसीत्सः घृणितः पुरुषः गतवान्श्रीमान् रूबेन्स् अकथयत् यत् त्वं तव मुखं आहतवान्कथं अभवत्, पितः?”

अहं सोपानेषु स्खलितवान्, प्रिये, पतितवान् ।”

अन्न्याः नेत्रे अतीव विस्फारिते अभवताम्, परं सा उक्तवतीतस्याः व्यवहारेण सः ज्ञातवान् यत् सा तं विश्वसति स्मतस्याः नेत्रयोः पृष्ठे किमपि तादृशं भयम् आसीत् यत् तां रात्रौ आविष्कृतवती यदा सासः घृणितः पुरुषःतस्याः मातरं आलिङ्गन्तं दृष्टवती आसीत्सा एव रात्रिः आसीत् यदा तस्य पितासोपानेषु स्खलितवान्”। बाला अतीव चतुरा आसीत् यत् द्वे घटने विभक्तुं इच्छति स्म, परं सा तं दुःखितुं इच्छति स्म

अहं प्रतिदिनं आगमिष्यामि,” इति सा उक्तवती

सः कृतज्ञतया स्मितवान्, सा स्थित्वा तेन सह वार्तालापं कृतवती यावत् परिचारिका उक्तवती यत् अतिथयः गन्तुं अर्हन्ति

तस्मात् दिनात् जिम् कैनिङ्गस्य स्वास्थ्यलाभः, यद्यपि मन्दः, निश्चितः आसीत्भग्नहनोः अतिरिक्तं सः मस्तकस्य पृष्ठभागस्य भित्तौ आहतत्वात् लघु मूर्च्छां प्राप्तवान् आसीत्चिकित्सालयस्य अधिकारिणः तस्य अपघातस्य कथं अभवत् इति निर्गन्तुं शक्तवन्तःअन्नी ईसाक् रूबेन्स् नियमिताः अतिथयः आसन्, परं सप्तसु सप्ताहेषु यावत् सः चिकित्सालये आसीत्, क्लारा केवलं द्विवारं तं द्रष्टुं आगतवती, धनस्य विषये व्यवस्थां कर्तुम्यदा सः मुक्तः अभवत्, सः स्वस्य अन्तिमं पञ्च पौण्डान् बङ्कात् आहृतवान्

किमपि , किमपि ,” इति सः स्वयं चिन्तितवान्; “वयं शीघ्रं तत् प्राप्स्यामः।”

कतिपयदिनेषु एव सः पुनः स्वस्य शकटिकां मार्गेषु चालयन्, स्वस्य उच्चस्वरेण आह्वानं कुर्वन्, “पुरातनं लोहम्! पुरातनं लोहम्!”

ततः परं कानिङ्गकुटुम्बस्य जीवने दीर्घकालः अनुवृत्तः यः सामान्यतः "निरसः" इति उच्यतेटेड् वूलम्सस्य प्रस्थानेन सह क्लारा स्वगृहकर्मणि निरुत्साहं प्रवृत्तासा स्वपतिं प्रति क्वचित् एव अभाषत, यदा तु तं निन्दति स्म, अथवा स्वीयाणां अवनतां स्थितिं प्रति क्रन्दति स्म, एताः कालं यावत् अत्यन्तं गम्भीराः आसन्ऋणानि संचितानि आसन्, गृहे विविधाः वस्तूनि अदृश्याः अभवन् यदा सः अस्पत्रौ आसीत्क्लारा अद्यापि सुन्दरं वस्त्रं धारयति स्म, किन्तु एन्नीयाः वस्त्राणि, विशेषतः तस्याः पादत्राणानि, अत्यन्तं दुःस्थितौ आसन्किन्तु जिम् कार्ये प्रवृत्तः, प्रातः सप्तवादने गृहात् निर्गत्य सायं अष्टवादने नववादने वा गृहं प्रत्यागच्छति स्ममासान् यावत् आर्थिकस्थितिः अनिश्चिता आसीत्क्षुधायाः, क्रोधस्य, अकस्मात् कुत्सितकलहानां कालःकिन्तु क्रमेण सः पुनः तां नियन्त्रितुं प्रारभतक्लारा सुजीवनस्य रुचिं त्यक्तवती, किन्तु सा साधनाभावेन नियन्त्रिता आसीत्सा गुप्ता, म्लाना, क्रुद्धा आसीत्जिम् अवदत् यत् यत् अपि त्यक्तव्यं तथापि एन्नी स्वशिक्षां प्रति प्रवर्तेत

ते कदापि टेड् वूलम्सस्य विषये अभाषन्त, किन्तु जिम् जानाति स्म यत् सः केवलं चतुः पञ्च मासान् यावत् गतः आसीत्जिम् शीतकालस्य मासान् यावत् संघर्षं कृतवान्, सर्वेषु वातावरणेषु स्वकीये तनुं जीर्णं कोटं धारयन्कदाचित् वातरोगस्य वेदनाः तस्य मुखं विकृतं कुर्वन्ति स्म, किन्तु सः कस्मै अपि अकथयत्, इषाकाय अपि

एप्रिलमासे जिमस्य जीवने अकस्मात् नाटकीयं परिवर्तनम् अभवत्एकस्मिन् प्रातः सः दुकाने एकाकी आसीत्वृष्टिः आसीत्, चतुः पञ्च घण्टाः यावत् कोऽपि ग्राहकः आगतःजिम् असमाधेयसमस्यायाः सङ्घर्षं कुर्वन् आसीत् यत् वस्तूनि सुव्यवस्थितानि कृत्वा वर्गीकृतानि करोतुशय्यायाः अधः सः अवर्णनीयवस्तूनां समूहम् अपश्यत्, लोहखण्डानि भग्नघटानि विचित्रपादत्राणानि कोष्ठकानां खण्डानि धूलिग्रिमेण आच्छादितानि विचित्राकाराणि अवशेषाणिसः निःश्वस्यसः एतान् स्मरति स्मएते तस्य महती निराशा आसीत्सः स्वकीयं गाडीं ग्रीनविचनगरे विक्रयाय नीतवान्, यत्र तस्यैकः सूचितवान् यत् कानिचित् उत्तमानि वस्तूनि विक्रीयन्तेमार्गं हत्वा सः विलम्बेन आगतः, सर्वाणि उत्तमानि वस्तूनि प्रतिस्पर्धिभिः व्यापारिभिः गृहीतानिसः एतानि विक्रयस्य अन्ते किञ्चित् शिलिङ्गमात्रेण गृहीतवान्, तु यत् एते तस्य उत्तमलाभः इति प्रतीताः, किन्तु यत् सः अनुभवति स्म यत् सः स्वदिनं पूर्णतः व्यर्थं कृतवान्सः एतानि गृहीत्वा शय्यायाः अधः निक्षिप्तवान्, पश्चात् एतानि परीक्षितुं मनसि कृतवान्एतत् बहुमासात् पूर्वम्, अस्पत्रौ गमनात् पूर्वम्, तत्र एव स्थितानि आसन्

जिमस्य धूलिसंमार्जनविषये सदैव किञ्चित् उपेक्षाभावः आसीत्सः लघुं पिच्छकं गृहीत्वा धूलिपुञ्जान् एकस्मात् वस्तुतः अन्यस्मिन् वस्तुनि प्रक्षिपति स्म; अत्र किमपि मूल्यवत् नासीत्, यद्यपि सः विदीर्णवस्त्रखण्डः पञ्च शिलिङ्गान् प्राप्नुयात्, लघुः आयताकारः लोहपेटिका यां केनचित् अन्तः बहिः गाढहरितवर्णेन रचिता स्यात् सा अधिकं मूल्यवती स्यात्सः तां गृहीत्वा परीक्षितवान्लोहं रचयितुं विचित्रा कल्पना; किन्तु अत्र! जनाः मूर्खाः, विशेषतः ग्राहकाःनूनं सा ताम्रं कांस्यं वा स्यात्तस्मिन् स्थितौ सा अधिकं मूल्यवती स्यात्सः दीर्घं छुरिकां निष्कास्य तस्याः पृष्ठं खुरितवान्रचना प्राचीना किन्तु अत्यन्तं स्थूला आसीत्सा नूनं दशाधिकाः परताः आसन्यदा सः अन्ततः पृष्ठं प्राप्तवान् तदा सः गाढनीलवर्णं दृष्टवान्

उम्!” इति जिमः चिन्तितवान्। “एतत् विचित्रं वस्तु।”

सः किञ्चित् अधिकं खुरितवान्, किञ्चित् भूरं श्वेतं दृष्टवान्

एतत् मणिचूर्णम्इति सः उच्चैः अवदत्। “मणिचूर्णपेटिकाउम्! एतत् इषाकाय दर्शयिष्यामिमणिचूर्णपेटिका किञ्चित् पौण्डमूल्यवती स्यात्।”

सः पेटिकां एकस्मिन् पार्श्वे स्थापितवान्, सुव्यवस्थां कर्तुं प्रवृत्तःतस्यां सायंकाले भोजनानन्तरं सः पेटिकां समाचारपत्रेण आवेष्ट्य स्वमित्रं प्रति नीतवान्

इषाकः स्वस्य स्थूलतमं चषकं समायोज्य तं स्थलं परीक्षितवान् यत्र जिमः खुरितवान्ततः सः द्वारं गत्वा आह्वानं कृतवान्:

लिजी, मम कृते किञ्चित् तार्पीनं आनय।”

तार्पीनं आनीते सति इषाकः रज्जुं छुरिकां गृहीत्वा पृष्ठे कार्यं कर्तुं प्रारभततस्य मुखं अत्यन्तं रक्तवर्णं आसीत्, किन्तु सः एकवारं मुक्त्वा किमपि अवदत्:

एषा रचना एव विंशतिः त्रिंशत् वर्षाणां प्राचीना।”

पेटिकायाः पूर्णकोणं प्रकटीकर्तुं तस्य सुमारं अर्धघण्टा यावत् कालः अभवत्ततः सः पृष्ठे उपविश्य सूक्ष्मदर्शिन्या तां परीक्षितवान्जिमः धैर्येण प्रतीक्षितवान्अन्ते इषाकः तां न्यस्य मेजं टपटपायितवान्

एषाइति सः विचारपूर्वकं अवदत्, “लिमोजमणिचूर्णपेटिका उत्तमकालस्यअद्भुतं प्राप्तिः! कुतः एतत् प्राप्तवान्?”

ग्रीनविचनगरे ब्राण्टनामिकायाः वृद्धायाः वस्तूनां विक्रयात् एतत् क्रीतवान्सा निर्वसीयतायां मृता, तस्याः कोऽपि बन्धुः नासीत्।”

जिम् कानिङ्ग, भाग्यवान् असि।”

किन्तु किमर्थं एषा गाढहरितवर्णेन रचिता?”

अस्माकं व्यवसाये बहवः रहस्याः सन्तिएषा नूनं बहुवर्षेभ्यः पूर्वं चोरिता आसीत्सम्भवतः शताब्दिपूर्वम्चोरः जानाति स्म यत् एतत् वस्तु अत्यन्तं प्रसिद्धं अस्ति यत् किञ्चित् कालं यावत् विक्रेतुं प्रयत्नः कर्तव्यःअतः सुरक्षायै तां रचितवान् यत् तां गोपयेत्ततः किमपि अभवत्सः मृतः वा कारागारं प्रेषितः स्यात्पेटिका अन्येषां हस्तेषु गताकः अपि तस्याः चिन्तां अकरोत्सा केवलं प्राचीना लोहपेटिका आसीत्सा नूनं वर्षाणि यावत् जनशून्यकक्षे पतिता आसीत्।”

मम दुकाने पञ्चमासान् यावत् पतिता आसीत्किम् एषा अत्यधिकं मूल्यवती, इषाक?”

इषाकः चिन्तापूर्वकं स्वस्य चिबुकं स्पृष्टवान्

मम मते यदि एषा अक्षतिग्रस्ता, यदि एतस्याः भागः अस्माभिः प्रकटितस्य भागस्य मानकं प्राप्नोति, तर्हि एषा बहुसहस्रपौण्डमूल्यवती।”

जिमः भीतवत् दृष्टवान्

किन्तु अहं एतस्याः समूहस्य कृते केवलं षट् शिलिङ्गान् षट् पेन्सान् दत्तवान्!”

एषा अस्माकं व्यवसायस्य भाग्यम्।”

तस्याः परिणामः आसीत् यत् जिमः पेटिकां इषाकस्य हस्तेषु न्यस्य यथा तस्य मतं तथा व्यवहर्तुंप्रथमं इषाकः कमिशनविषये उपेक्षितुं इच्छति स्म, किन्तु यदा जिमः अवदत् यत् इषाकस्य उत्कृष्टज्ञानं विना सः नूनं एतत् पञ्चपौण्डनोटेन विक्रीतवान् स्यात्, तदा यहूदीः दशप्रतिशताधारेण विक्रेतुं सहमतःउभयपक्षयोः न्याय्यः सौदा

जिमः गृहं प्रत्यागच्छन्, समाचारेण मूर्च्छितवत्किम् एतादृशं महत् धनं एतादृशेन प्रकारेण प्राप्तुं न्याय्यम्? सः किमपि कृतवान् यत् तस्य एतत् प्राप्तुं योग्यःतथापिकः एतत् प्राप्नुयात्, यदि सः? वृद्धायाः कोऽपि बन्धुः नासीत्सा विचित्रा आसीत् या बहुभिः मार्जारैः सह एकाकिनी वसति स्ममणिचूर्णपेटिकायाः मार्जाराय कापि आकर्षणं नास्ति

सः स्वस्य प्राप्तेः विषये स्वपत्नीं एन्नीं किमपि अवदत्सः ते अनृताशया उत्थापयितुं इच्छति स्मसम्भवतः, इषाकः भ्रान्तः स्यात्, अथवा सः वस्तुं अतिमूल्यं मत्वा स्यात्सहस्रपौण्डः! दीप्तिमत् राशिःकिम्, सः तेन प्रायः निवृत्तिं प्राप्नुयात्शोरवेलग्रीन्, यत्र अत्यन्तं शान्तं प्रशान्तं किन्तु ! क्लारा तस्मिन् सहमता स्यात्कैम्डनमार्गः! सः कैम्डनमार्गं घृणां करोति स्म, किन्तु तथापि, तत्र एवक्लारा तस्य पत्नी आसीत्तस्याः इच्छाः विचारयितुं न्याय्यम् आसीत्, यद्यपि ते सह अत्यन्तं दुःखिताः आसन्येन केन प्रकारेण, एषा महती उपशमः स्यात्; वर्षाणां यावत् सुरक्षा

सः स्वकार्यं प्रति यथा किमपि अभवत् तथा प्रत्यागच्छत्सप्ताहाः गताः, जिमः मणिचूर्णपेटिकायाः विषये किमपि श्रुतवान्; ततः एकस्मिन् प्रातः सः इषाकात् एकं पत्रं प्राप्तवान् यत् तं तत्क्षणम् आह्वानं करोति स्म

यदा सः स्वमित्रस्य दुकानं प्रविष्टवान् तदा सः ज्ञातवान् यत् किमपि असाधारणम् अभवत्इषाकः उत्साहितः आसीत्सः दीप्तिमान् मुस्मितं आसीत्, प्रायः हास्यशीलः आसीत्

मम लघुकक्षं प्रविशइति सः अवदत्

यदा ते उपविष्टाः तदा सः विस्तरेण स्वस्य वस्त्रकोष्ठात् एकं चेकं निष्कास्य मेजस्य उपरि जिमाय प्रदत्तवान्

अत्र तव लघुभागःअहं स्वकमिशनं रक्षितवान्।”

एषः चेकः £,१४० आसीत्इषाकः एतत् £,६०० प्रसिद्धसंग्राहकाय विक्रीतवान्

तस्य दिनस्य शेषः जिमस्य स्वप्नवत् आसीत्सत्यम्, सः प्रत्यागच्छन् व्यस्तः इति प्रतिज्ञातवान्अपराह्ने, सः बहिः गत्वा स्वगाडीं चालयन् आह्वानं कृतवान्, “प्राचीनं लोहम्! प्राचीनं लोहम्!” किन्तु सः तत् अधिकतया अभ्यासबलेन कृतवान्

अहं इदं पुनः कर्तुं अपेक्षे,” इति सः चिन्तयति स्मतस्य मनः बहुभिः दृष्टिभिः व्याप्तम् आसीत्तदा प्रकाशमयः वसन्तदिवसः आसीत्, यत्र लघवः मेघाः धूमनलिकोपरि धावन्तः आसन्ससेक्स्-प्रदेशे कियत् सुन्दरं भवेत्! पुष्पाणि प्रफुल्लितानि भवेयुः, तरुणाः वेतसवृक्षाः शीतलसरित्सु प्रतिबिम्बिताः भवेयुःतीरे शयित्वा मत्स्यान् गृहीत्वा अस्मात् मलिनजीवनात् विस्मर्तुं सुखदम्अन्नी इतस्ततः धावन्ती, बटरकप्-मार्गेराइट्-पुष्पाणि चिन्वती, तस्य पार्श्वे निवसन्तीसः एतत् सर्वं कर्तुं शक्नोति! स्वातन्त्र्यम्, भाग्यस्य एकेन विचित्रेण विकारेण

दिवसः अगच्छत्, सः मूढः, व्यग्रः भूत्वा स्वकार्यं करोति स्मसायंकाले आगते, श्रान्तिभावः तं आक्रान्तवान्आम्, सः श्रान्तः एव आसीत्सः विश्रामं परिवर्तनं इच्छति स्मकियत् भाग्यवान् सःतथापि सः क्लारायै समाचारं दातुं भीतः आसीत्सा तत्क्षणम् एव सम्पूर्णं सामाजिकं परिवर्तनं याचेतनवं गृहं, नवानि आसनानि, विलासवस्तूनि, उत्सवाः, सामाजिकाः उत्तेजनाः सः गृहं विलम्बेन प्राप्तवान्भोजनकाले सः अतीव मौनवान् आसीत्

अहं तां पश्चात् कथयिष्यामि,” इति सः चिन्तयति स्मअन्नी शयनगता आसीत्तां श्वः कथयितव्यम्किन्तु अद्य रात्रौ क्लारायै एतत् कथनीयम्अन्ततः सत्यम् एतत्, सा एव तस्य पत्नी आसीत्एतत् न्याय्यम् आसीत्सः तयोः मधुमासस्य प्रारम्भिकदिवसानां प्रेमस्नेहयोः क्षणान् स्मर्तुं प्रयत्नं कृतवान्, किन्तु अन्याः कुरूपाः दृष्टयः तस्य नेत्रयोः नृत्यन्त्यः एव आसन्सः स्वपिपां प्रज्वाल्य अव्यवस्थितं कक्षं परितः अवलोकितवान्कदाचित् सा सुधारिष्यतेकदाचित् परिवर्तिताः परिस्थितयः तां मृदुं करिष्यन्ति, तां अधीनतरां करिष्यन्तितथापि, सा तस्य पत्नी आसीत्, यदि सा कैम्डन्-मार्गे निवसितुम् इच्छति, तर्हि....

प्रायः अन्धकारः आसीत्, क्लारा गीतं गायन्ती कक्षात् बहिः अगच्छत्सा अद्य रात्रौ विशेषतः प्रसन्ना आसीत्यथा सा जानाति एव.... सः स्ववक्षःस्थले चेकं स्पृष्टवान्सा उपरि अगच्छत्कदाचित् कांञ्चित् उपन्यासं आनेतुम्सा एकप्रकारस्य उपन्यासस्य प्रेमिणी आसीत्यदा सा अधः आगच्छति, तदा सः चेकं मेजोपरि स्थापयिष्यति, कथयिष्यति:

पश्य, क्लारा; अस्माकं किं घटितम् इति!”

तदा सः तया सह किञ्चित् स्निग्धः भविष्यति, तां स्वभावं बोधयितुं प्रयत्नं करिष्यतितौ पुनः आरभेयाताम्

तदा अस्मिन् कथायाः आरम्भे वर्णितस्य कल्पितप्रकरणस्य एकः भेदः घटितःकेवलम् अस्मिन् प्रकरणे स्त्री एव बहिः अगच्छत्

जिम् तत्र उपविष्टः आसीत्, चेकं स्वहस्तेन धृत्वा यः तयोः समाधानस्य साधनम् आसीत्, अकथितवाक्येषु अश्रूणि संचितानि सन्ति, यदा क्लारा द्वारे मुखं दत्तवतीतस्याः शिरोवेष्टनम् आसीत्सा अकथयत्:

अहं डाकाय गच्छामि।”

जिम् स्ववक्षःस्थलात् हस्तं नीतवान्सः पृष्ठतः उपविष्टः, द्वारस्य ध्वनिं श्रुतवान्

अहं तां कथयिष्यामि यदा सा आगच्छति।”

क्लारा कदापि आगच्छत्सः अर्धघण्टां प्रतीक्षितवान्, तदा चिन्तितवान्:

सा कस्याश्चित् मित्रायाः सह कांञ्चित् विलासं गच्छतिअहो, अहं तस्याः आगमनं यावत् प्रतीक्षितुं बाध्यः अस्मिकिन्तु अहं खिन्नः अस्मि यत् सा मां निराशां कृतवतीइदृश्यां रात्रौ।”

सः आसने स्वप्नं दृष्ट्वा उपविष्टः, यावत् सः शीतस्य दुःखदं ज्ञानं प्राप्तवान्प्रायः अन्धकारः आसीत्सः गैस्-प्रकाशं प्रज्वालितवान्एकवादनम् आसीत्सः स्वहृदयं शारीरिकभयेन स्पन्दमानं अनुभूतवान्क्लारायाः किमपि घटितम्कदाचित् सा अधः गतवती, यस्मिन् क्षणे सर्वं तस्याः कल्याणाय परिवर्तितुम् आरब्धम् आसीत्सः भ्रान्तः भूत्वा प्रकोष्ठं प्रति अगच्छत्, यत्र गैस्-ज्वाला मन्दं प्रकाशिता आसीत्, स्वोत्तरीयं अन्विष्टवान्तस्मिन् सः एकं पत्रं लग्नं प्राप्तवान्सः गैस्-प्रकाशं उच्चतरं कृतवान्, पठितवान् :

अहं टेड् वूलम्स्-प्रति गच्छामिअहं त्वयि, मलिने लघुगृहे क्लान्ता अस्मिटेड् अमेरिकायां किञ्चित् धनं कृतवान्, अहं तुभ्यं पत्त्रिकां ददामित्वं यत् इच्छसि तत् कर्तुं शक्नोषि, किन्तु मां पुनः प्राप्तुं प्रयत्नः निष्फलः एव

“क्लारा।”

जिम् कैनिंग्-स्य लक्षणम् आसीत् यत् एतत् पत्रं तं रोदयति स्मसः तस्याः पूर्णनिर्दयतायाः कृतघ्नतायाः अतीव संवेदनशीलः आसीत्तदा सः स्वपुरातनेन रक्तवर्णेन रुमालेन नेत्रे पुंसितवान्, उपरि अगच्छत्सः अन्न्याः द्वारं टंकितवान्, तदा द्वारं उद्घाट्य शान्तं स्वरं कथितवान्:

अन्नि, सर्वं सम्यक् अस्ति, प्रियेअहं एव अस्मिकिं अहं प्रवेष्टुं शक्नोमि?”

सुप्ता बालिका तत्क्षणम् एव प्रबुद्धासा बाहू प्रसारितवती

अहं त्वां प्रबोधयितुं अपेक्षे, प्रिये, किन्तु अहं किञ्चित्एकाकी अनुभूतवान्अन्नि, किं त्वं मया सह ग्रामे एकं सुन्दरं स्थलं प्रति गन्तुम् इच्छसि, यत्र वनानि पुष्पाणि सन्ति, लघवः सरितः ?”

अहो, पितः, आम्! किं तत्र मेषशावकाः, कृष्णाः शूकरशावकाः, कपिलाः वत्साः भवेयुः?”

आम्, प्रिये; एतानि सर्वाणि; पक्षिणः , शान्तिः , स्वातन्त्र्यं ।”

किन्तु, पितः, किं वयं शक्नुमः?”

आम्, प्रिये; अहं कांञ्चित् शुभसमाचारं प्राप्तवान्।”

अन्नि अतीव प्रबुद्धा आसीत्, सा उत्थाय हस्तौ ताडितवती

अहो, पितः, कदा वयं गन्तुं शक्नुमः?”

शीघ्रम् एव, प्रियेकदाचित् कांञ्चित् सप्ताहानाम् अनन्तरम्।”

यदा सः द्वारं अवरुद्धवान्, तदा सः पुनः नेत्रे पुंसितवान्, चिन्तितवान् :

अहं अचिन्तयन् आसम्अहं तां प्रबोधयितुं अपेक्षे, किन्तुसा एव मम सर्वम् अस्ति।”

एकसप्ताहानन्तरं सः क्लारायै लिखितवान्:

प्रिये क्लारा,

अहं जानामि यत् अन्तिमसप्ताहं यावत् त्वं टेड् वूलम्स्-सह निवसन्ती असिअहं तव कृत्यं निन्दामिवयं सर्वे यथा ईश्वरेण निर्मिताः स्मःअहं शीघ्रम् एव विवाहविच्छेदप्रक्रियां करिष्यामि, त्वयि शत्रुतायाः कृते, किन्तु यत् त्वं स्वप्रियपुरुषं विवाहं कृत्वा सम्मानिता भवेःअहं अपि त्वया सह अन्तिमसप्ताहस्य शुभसमाचारस्य फलं विभाजयिष्यामि, येन त्वं अभावं अनुभवेः, तदर्थं £२०२०-मूल्यस्य चेकं ददामिअहं एतत् न्याय्यं मन्ये

“जिम्।”

इसहाक् एव तं सर्वेषु कठिनप्रश्नेषु साहाय्यं कृतवान्, ये तस्मिन् समये उत्पन्नाः आसन्, इसहाक् एव तं समझितवान् यत् सः क्लारायैन्याय्यतायाःअतिरेकं करोतिसः अकथयत् यत् परिस्थितौ सः क्लारायै नैतिकबन्धनं आसीत्, £५०० अत्यधिकं भवेत्अन्ते जिम् चेकं तस्मिन् मूल्ये परिवर्तितवान्इसहाक् एव लघुक्रयविक्रयालयं गृहीतवान्, यं सः स्वस्य अतिरिक्तसामग्र्याः निक्षेपस्थानं यथा उपयुक्तवान्इसहाक् एव एकवर्षानन्तरं जिम्-प्रति सम्बोधितानि पत्राणि प्रत्यर्पितवान्, येषु लेखनं सः अज्ञातवान्, “गतःपत्त्रिका अज्ञाता।” सः एव परवत्सरेषु एकस्य मत्तायाः क्रूरायाः स्त्रियाः प्रचण्डनिन्दायाः भारं वहितवान्, या अकथयत् यत् तस्याः पतिः तां त्यक्तवान्, यत् धनं सः अवश्यम् उत्तराधिकारेण प्राप्तवान् इतिसः दुःखेन शिरः कम्पितवान्, अकथयत् यत् सः किमपि जानातिश्रीमान् कैनिंग् तस्याः पुत्र्याः सह लण्डन्-नगरं त्यक्तवान्सः चिन्तितवान् यत् तौ आस्ट्रेलिया-देशं गतवन्तौ

यदा सा गतवती, तदा सः स्वयं चिन्तितवान्:

जिम् दुःखितः भवेत् यदि सः जानीयात् यत् एका स्त्री या कदा तस्य पत्नी आसीत्, सा इदृशं दशां प्राप्तवती।”

सः पृष्ठभागस्य कक्षं प्रति गच्छन् स्मितवान्, चिन्तितवान् :

कियत् भाग्यवान् यत् सा अत्र आगच्छत्!”

मेजोपरि रक्तश्वेतगुलाबानां एकं महत् पात्रम् आसीत्, यस्य पत्रिका कार्डं मेजोपरि एव आसीत्कार्डे लिखितम् आसीत्, “प्रेम्णा इसहाक्-मामाय.”

पत्रिकायाः मुद्रां ससेक्स्-प्रदेशस्य एकः ग्रामः आसीत्


Project GutenbergCC0/PD. No rights reserved