॥ ॐ श्री गणपतये नमः ॥

शुभं कर्मकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

निश्चयेन सत्यं यत् अस्माकं बहवः बहूनि कर्माणि मिश्रितप्रेरणाभिः इति प्रसिद्धैः करणैः कुर्वन्ति

निश्चयेन असम्भवं स्यात् यत् श्रीमान् एड्विन् पोथेकारीः स्थूलप्रेरणां विश्लेषयेत् या अन्ततः तं प्रेरितवती यत् सः शुभं कर्म करोतुतत् भवेत् स्वाभाविकं विद्रोहः तस्य दैनन्दिनजीवनस्य किञ्चित् लघुतया संकुचितया औपचारिकतायाः विरुद्धम्; तस्य नीरसः गृहजीवनः, कलहपूर्णः, क्लेशकरः, लोभपूर्णः मत्स्य-आलू-विक्रेतुः जीवनस्य दिनचर्यायः जनः स्वजीविकां लभते मत्स्यान् आलूंश्च अल्पमूल्ये क्रीत्वा वाटरलूमार्गे विक्रीय, सः अल्पमात्रायाम् अपि परोपकारप्रवृत्तिं निर्वाहयितुं शक्नोतिसत्यं यत् श्रीमान् एड्विन् पोथेकारीस्य व्यवसायः साधारणतः सफलः आसीत्सः त्रयः सहायकान् एकं बालकं नाम्ना स्केल्स् इति नियुक्तवान् यः सहायकः अपितु भारः समग्रपात्रभञ्जकश्च आसीत्श्रीमान् पोथेकारीः तं नियुक्तवान् यतः सः मन्यते स्म यत् तस्य नाम मत्स्यव्यवसायाय उचितं प्रतीयतेदुर्बलक्षणे सः एतां भावुकप्रवृत्तिं अनुगृहीतवान्, अन्यः अंशः एतस्य विचित्रस्य संयोजनस्य यत् अस्मान् प्रभावयति यत् वयं इदं तत् अन्यत् कुर्मःकिन्तु एतादृशप्रवृत्तीनां अनुग्रहेण श्रीमान् पोथेकारीः एतं प्रगतिशीलं गन्धयुक्तं व्यवसायं नील-कपिश-टाइल्-युक्तेन प्रफुल्लेन दुकानमुखेन निर्मितवान्एतत् केवलं लघुः च्युतिः आसीत्मत्स्य-आलू-व्यवसाये एकः चतुरः, प्रगतिशीलः, आत्मनिर्भरः, उभयहस्तकुशलः, मानवस्वभावस्य अध्येता, सहिष्णुः, दूरदर्शी, कल्पनाशीलः, साहसिकः, किञ्चित् वादप्रियः, भाग्यवादस्य रेखया युक्तः यथा ब्राह्मणमन्दिरस्य उच्चपुरोहितः भवतितथा श्रेयः यत् अपूर्णं नासिकायन्त्रं भवेत्, धार्मिकश्च भवेत्

एड्विनः एताः सर्वाः गुणाः आसन्प्रतिदिनं सः बफिङ्ग्टन्-स्थितात् क्विन्स्-विल्लात् लण्डन्-नगरं गच्छति स्मरेलयानेन चत्वारिंशत् मिनटानिरात्रौ प्रतिगच्छति स्मरविवारे सः भार्यां त्रयः पुत्रान् गृहीत्वा मार्गस्य कोणे स्थितं मेथोडिस्ट्-चैपल्-मन्दिरं प्रातः सायं सेवायै नयति स्मकिन्तु एतत् धार्मिकं अनुष्ठानम् अपि अस्मभ्यं पूर्णं समाधानं ददाति यत् किमर्थं शुभकर्म कर्तुं विचारः अकस्मात् उत्पन्नःएड्विनः द्विपञ्चाशत् वर्षाणि यावत् चैपल्-मन्दिरं गतवान्, किन्तु एतादृशी प्रेरणा तस्य पूर्वं कदापि उत्पन्नासः सम्भवतः उपदेशकस्य कस्यचित् वचनस्य प्रभावितः आसीत्, अथवा सः गाउट्-रोगस्य वेदना तं चिन्तयितुं प्रेरितवती यत् अलिखितं भविष्यं किम्? किम् एतत् बालस्काउट्-आन्दोलनेन सम्बद्धम् आसीत्? कश्चित् कदाचित् तं कथितवान् आसीत् यत् प्रत्येकं दिनं जीवने एकं शुद्धं शुभं निःस्वार्थं कर्म कर्तव्यम्

सम्भवतः एतत् सर्वं वसन्तप्रातः प्रफुल्लतायाः कारणात् आसीत्निश्चयेन यत् एप्रिल्-मासस्य तस्मिन् प्रातः सः उद्यानद्वारात् निर्गच्छन् किमपि तस्मिन् चलितम्तस्य वर्तुलं स्फीतं मुखं स्वर्गं प्रति मीलितवत्वाते वेत्रवीथिषु बदरपुष्पाणि प्रकम्पितानिचटकाः गायन्ति स्म.... अकस्मात् तस्य नेत्रं पील्-कुटीरस्य छादनं प्रति पतितं, श्रीमान् एड्विन् पोथेकारीः क्रुद्धः अभवत्हे भगवन्! कियत् सः तान् जनान् द्वेष्टि स्म! पीलाः पोथेकारीस्य बेट्स्-न्वार्स् आसन्दम्भिनः! समुद्रचोराः! निकृष्टाः!

पील्-कुटीरं पोथेकारी-कुटीरात् त्रिगुणं महत् आसीत्तत् वस्तुतः कुटीरं आसीत्तत् "कोर्ट्" आसीत्यत् किमपि आसीत्तत् पूर्णतः पृथक् आसीत्, चतुर्दश कक्षैः, एकेन कोच्-हाउस्-गृहेण, विस्तृतेन उद्यानेन, द्वाभ्यां कृष्णाभ्यां शालाभ्यां याभ्यां पञ्चचत्वारिंशत् कुक्कुटाः गहनं जीवनं जीवन्ति स्मपोथेकारी-कुटीरे पञ्च कुक्कुटाः आसन् ये कदाचित् द्वे त्रयः वा अण्डानि प्रतिदिनं ददति स्म, किन्तु ज्ञातं यत् पीलाः प्रतिसप्ताहं द्विशतपञ्चाशत् अण्डानि बजारं प्रेषयन्ति स्म, स्वीयस्य भोजनस्य आपूर्तिं कुर्वन्तःश्रीमान् पीलः लेखनीकेश-व्यापारे सफलः आसीत्तस्य भार्या डाकघराधिकारिणः पुत्री आसीत्, तेषां तिस्रः अहंकारिण्यः पुत्र्यः आसन् याः पोथेकारी-कुटीरेण सह किमपि व्यवहारं कुर्वन्ति स्मतर्हि भवान् अनुमातुं शक्नोति यत् एड्विनस्य मुखे विषस्य वेदना किम् आसीत् यदा सः स्वस्य प्राङ्गणद्वारं प्रति गच्छन् पील्-कुटीरस्य दूरस्थं कुक्कुटगृहस्य छादनं दृष्टवान्तथापि वेत्रवीथिषु बदरपुष्पाणि तं प्रति प्रणमन्ति स्मचटकाः गायन्ति स्म.... अन्ततः किम् न्याय्यं यत् कश्चित् स्वतः श्रेष्ठः इति हेतोः कस्यचित् द्वेषः क्रियेत? विचित्रं यत् एतादृशाः भावाः अस्मान् आक्रामन्तिमृदुः वायुः एड्विनस्य गण्डं स्पृशति स्मलघवः मेघखण्डाः उपनगरीयदृश्यं प्रति प्रफुल्लतया धावन्ति स्मलघवः हरिताङ्कुराः सर्वत्र प्रकटन्ते स्म कस्यचित् द्वेषः कर्तव्यःनिश्चयेनएतत् निरर्थकम्स्वस्य दृष्ट्या तु अतिशयेन हानिकरम्अपरेषां दृष्ट्या तुवरं सर्वमानवजातिं प्रति दयालुः, क्षमाशीलः, प्रेम्णा युक्तः भवेत्किम् एतत् चटका अथवा कलविङ्कः? सः पक्षिषु अल्पं जानाति स्ममत्स्याः तु!... नितान्तं असन्तोषजनकः व्यवसायः वस्तुतः तले मत्स्यव्यवसायःयदा सर्वं सुचारुं भवतियदा ग्राहकाः बहवः भवन्ति, अतिशयेन कलहप्रियाः भवन्तिअतीव सुकरः, लाभदायकःएकः बालकः मार्गं प्रति गायन् आगच्छति स्मकुटीराः सामाजिकतया समूहीभूताः भवन्ति स्मवसन्तजीवनस्य चलनम्....

एड्विनः स्टेशन्-मार्गस्य कोणं प्रति गच्छन्, प्रेरणा स्फटिकीभूताएकं शुभं कर्मअद्य सः एकं शुभं दयालुं निःस्वार्थं प्रचाररहितं कर्म करिष्यतिकश्चित् अपि तत् ज्ञास्यतिकेवलम् एकम् अद्यततः श्वः एकम्एवं क्रमेण; कालान्तरे सः अभ्यासः भवेत्एवं एकः प्रगच्छतिसः भीषणे तृतीयश्रेणीधूम्रपानयाने स्वस्य आसनं गृहीतवान्, स्वस्य वार्तापत्रं पठितुं प्रयत्नं कृतवान्, किन्तु तस्य मनः नूतननिर्णयस्य समस्याभिः सह अतीव व्यस्तम् आसीत्कथम्? कदा? कुत्र? कथम् एकः निश्चितं शुभं कर्म करोति? कः श्रेष्ठः उपायः यत् कार्यं कर्तुं गच्छेत्? एकः निश्चयेन निर्धनपेटिकायां किञ्चित् धनं गुप्तं स्थापयेत् यदि सा लभ्यतेकिन्तु किम् एतत् अतीव शुभं स्वार्थत्यागपूर्णं भवेत्? कः धनं निर्धनपेटिकायां स्थापयति? निश्चयेन तस्य स्वकीयः परिवारः निर्धनः आसीत्, यावत् तत् गच्छतिकिन्तु सः गृहं प्रति गत्वा स्वस्य भार्यायै एकं सोवरिन् दातुं शक्नोति स्मतत् तस्य दानस्य प्रचारः भविष्यति, सः मूर्खः दृश्येततस्य व्यवसायः? सः आगत्य स्वस्य सहायकान् वदेत् यत् "वत्साः, यूयं सर्वे एकदिनस्य विरामं प्राप्स्यथवयं दुकानं सम्पूर्णं बन्दं करिष्यामः, अत्र अस्ति युष्माकं दिनस्य वेतनम्।" पुनः प्रचारः; तथा किम् तत् यत् शतशः निर्धनाः कर्मचारिणः ये मध्याह्नभोजनाय "पोथेकारीस्य प्राइड्-ऑफ्-दि-ओशन् प्युलर् प्लेस् टू ईट्" इति आश्रिताः आसन्? तत् निष्ठुरं, निष्ठुरं भविष्ये व्यवसायस्य दृष्ट्या हानिकरं भवेत्जनाः तस्य उत्कृष्टस्य स्वर्णाक्षरयुक्तस्य फलकस्य विश्वासं हरिष्यन्ति यत् "ड्, ब्रिल्, हालिबट्, प्लेस्, पिल्चर्ड्स् सदैव उपलभ्यन्तेतान् खादतु अथवा नयतु।"

अन्तिमं वाक्यं सूचयति यत् यदि भवान् तान् नयति तर्हि भवान् तान् खादति; तत् केवलं सूचयति यत् भवान् काउन्टर्-स्थले स्थित्वा प्लेट्-स्थितान् तान् खादेत् कङ्केण स्वस्य अङ्गुलीभिः (अथवा काष्ठासने यदि स्थानं लभ्यतेअसम्भाव्यं संयोगम्), वैकल्पिकरूपेण भवान् तान् वार्तापत्रेण आवृत्य मार्गस्य कोणे कङ्कं विना खादेत्

, एतत् कथमपि शुभं कर्म भवेत् यत् प्युलर् प्लेस् टू ईट् इति बन्दं क्रियेतएड्विनः एतत् निर्णयं प्राप्तवान् यत् एतत् कर्म सन्तोषजनकरूपेण कर्तुं श्रेयः यत् प्रक्रिया गृहात् व्यवसायात् पूर्णतः विलग्ना भवेत्एते द्वे वस्तुने समन्विते भवतःशुभं कर्म विशेषः पृथक् प्रयासः भवेत् पूर्णतः भिन्ने परिस्थितौसः स्वयं दिनस्य विरामं गृहीत्वा तत् पूर्णतया करिष्यति

श्रीमान् पोथेकारीः वाटरलूमार्गस्य समीपे "दि स्टिङ्कर्" इति प्रसिद्धः आसीत्, एतत् पदं तस्य व्यवसायस्य विशिष्टगुणैः सह स्पष्टं अतिरिक्तं तथ्यं यत् पोथेकारीः रसायनज्ञः आसीत् इति कारणात् सुकरं प्राप्तम्सः अतीव लघुः जनः आसीत्, मुण्डितशिराः पीतश्वेतपार्श्वश्मश्रुयुक्तः, नीलचिबुकः, चलन्ती नासिका यस्यां बृहत् मस्सः वामपार्श्वे आसीत्सः चतुष्कोणीयं बोलर्-टोपं धारयति स्म यत् तस्य बृहत्कर्णस्य प्रलम्बौ पिण्डौ प्रति निर्गच्छति स्मतस्य हरितकृष्णवस्त्राणि सर्वदा तस्मात् अधिकं भवन्ति स्म, तानि तस्य चतुष्कोणीयपादुकानां उपरि स्थूलसर्पिले समाप्ते भवन्ति स्मसः सर्वदा समतलं श्वेतं लर् धारयति स्मअधिकाधिकं शुद्धम्तथा कोऽपि टाई धारयति स्मएतत् लघु दोषं भारी रजतशृङ्खला सहजं प्रायश्चित्तं करोति स्म या तस्य वास्कटस्य उपरि आसीत् यस्यां स्वर्णमुद्राः रिबन् लम्बन्ते स्म ये तस्य वास्कटस्य पाकेटेषु स्थितान् घटीयन्त्रान् छुरिकाः सर्वप्रकारस्य चातुर्ययुक्तान् उपकरणान् सम्बद्धन्ति स्म

तस्य दिनस्य उदात्तः संकल्पः दुकाने आगमने किञ्चित् शीतलः अभवत्प्रथमतः, यद्यपि ग्राहकाः तदा प्रातराशाय आगच्छन्ति स्म, बालकः स्केल्स् प्राङ्गणस्य प्रथमसोपानं प्रति जलं सिञ्चति स्मदुष्टबालकं कठोरं ताडयित्वा भविष्यवाणीं कृतवान् यत् तस्य भविष्यजीवने सुखस्य सम्भावना मृतमत्स्यस्य टेम्स्-नद्याः उच्चप्रदेशेषु सम्भावनायाः समाना आसीत्, सः ग्राहकान् अतिक्रम्य पृष्ठभागस्थं कक्षं प्रति गतवान्, तत्र लिङ्ग्-नामकं जनं मिलितवान्

लिंगः एड्विनस्य प्रबन्धकः आसीत्, सः उपेक्षितुं शक्यतेप्रथमतया, सः स्वयं मत्स्यस्य इव आसीत्तस्य नीरसाः अभिव्यक्तिहीनाः नेत्राणि, शिथिलं मुखं, शिथिलः मूर्धजः आसीत्तस्य सर्वं शिथिलं स्रवति सः सर्वदा आर्द्रः आसीत्सः धूसरं फ्लानेल्-वस्त्रं धारयति स्म, कण्ठपट्टं वा बन्धनं वा तस्य ब्रेस्, पायजामा, केशाः समानवर्णाः आसीत्सः पृष्ठभूमौ छुरिकया सह उड्डयन्, छेदनं वस्त्रधारणं करोति स्मतस्य , मत्स्यस्य इव मौनं, कठिनतायाः निवारणाय विशिष्टं कौशलं आसीत्सः कदापि अवदत्सः केवलं शोकपूर्णं दृष्ट्वा, छुरिकया वस्तूनि निर्दिशति स्मतथापि एड्विनः जानाति स्म यत् सः उत्तमः प्रबन्धकः आसीत्कारणं यत् बाह्ये स्वर्णाक्षरैः लिखितः फलकः, कोड्, ब्रिल्, हालिबट्, प्लेस्, पिल्चर्ड् इत्यादीनां घोषणया सह, यत् किमपि ग्राहकः याचते स्म, तत् लिंगस्य हस्तेन गतं सत् केवलं मत्स्यम् भवति स्मतत्र कापि निरर्थकता आसीत्केवलं सामान्यं मत्स्यं समानधूसरकवचेन समतलितम्यदि त्वं कोड् याचसे, तर्हि त्वं मत्स्यम् प्राप्नोषियदि त्वं हालिबट् याचसे, तर्हि त्वम् अपि मत्स्यम् प्राप्नोषिलिंगः कलाकारः इव आसीत्

अस्य विशेषप्रातः, एड्वर्डः पश्चिमकक्षं प्रविशति स्म, लिंगः मत्स्यं छेदितुं प्रयुक्तया छुरिकया स्वस्य शिरः पार्श्वं खनति स्म; एतत् निश्चितं चिन्हं यत् सः कस्याश्चित् विषये विमूढः आसीत्अस्मिन् व्यवसाये अभिवादनानि विनिमयः सामान्यः आसीत्, यदा सः "गव्ह्नर्" प्रविशन्तं दृष्टवान्, तदा सः केवलं केशेभ्यः छुरिकां निष्कास्य पार्श्वस्थपट्टिकायां स्थितं पैकिंग्-पेटिकां निर्दिष्टवान्एड्विनः जानाति स्म यत् एतत् किमर्थम्सः उपगत्य स्वस्य समतलं नासिकां अतिकर्मणा व्याप्तस्य उभयचरस्य वक्षःस्थले न्यधात्, यत् स्वस्यैव व्यापारसंघेन निराकृतम् आसीत्एड्विनः नासिकां निष्कासितुं पूर्वं एव क्षवितवान्

आम्, एतत् दोषपूर्णं समूहः अस्ति,” इति सः अवदत्ततः अकस्मात् प्रेरणायाः क्षणः तं प्रायः अभिभूतं कृतवान्अत्र अवसरः आसीत्सः लिंगं प्रति वदिष्यति:

लिंग, एतत् मत्स्यं किञ्चित् दूषितम् अस्तिअस्माभिः एतत् त्यक्तव्यम्अस्माभिः एतत् स्वस्य जोखिमे क्रीतम्ह्यः प्रातः यदा एतत् आगतम्, तदा एतत् सम्यक् आसीत्, किन्तु त्वया तव पत्न्या शयनं कुर्वन्ति तस्य उष्णकक्षे एतत् संरक्षितं सत् समाप्तं भवितुं शक्नोतिअस्माभिः एतत् अस्माकं ग्राहकेभ्यः दातव्यं एतत् तान् विषाक्तं कर्तुं शक्नोतिप्टोमेन् विषम्, त्वं जानासि ... हं, लिंग?” एतत् श्रेष्ठं कर्म, आत्मत्यागपूर्णं कर्म, हं? किन्तु यदा सः लिंगस्य मुखं दृष्टवान्, तदा सः ज्ञातवान् यत् एतादृशः विस्फोटः अचिन्त्यः भविष्यतिएतत् हंसाय कथयितुम् इव भविष्यति यत् सः तरेत्, वा कलाकाराय यत् सः चित्रयेत्, वा समुद्रतटे बालकाय यत् सः समुद्रे प्रस्तरान् क्षिपेत्एतत् लिंगस्य आनन्दाय कार्यम् आसीत्किञ्चित् समयान्तरे सः निश्चितं जानाति स्म यत् यत् किमपि सः वदति, तत् रहस्यमयं दुर्गन्धयुक्तं राक्षसः हालिबट्, कोड्, ब्रिल्, प्लेस् इत्यादीनां सुकोमलपैकेजेषु परिवेष्टितः भविष्यति

व्यवसायः श्रेष्ठकर्मणः स्थानं आसीत्अनेके अन्ये तस्मिन् निर्भराः आसन्, तस्मिन् संलग्नाः आसन्एड्विनः लिंगं प्रति उपगत्य तस्य कर्णे आक्रुष्टवान्सः किञ्चित् बधिरः आसीत्:

अहं बहिः गच्छामिअहं अद्य आगमिष्यामि।”

लिंगः भित्तिं दृष्टवान्सः वक्तव्ये कोड् इव आसीत्, यः चीनी-कुलीः कलकत्ता-स्वीप्-स्टेक् जितवान् इति निवेदितःएड्विनः लज्जितः दुकानात् निर्गतवान्सः अत्यन्तं असुखं अनुभूतवान्सः कस्यचित् मर्मरन्तं श्रुतवान्: “स्टिंकरः कुत्र गच्छति?” इति, सः अवगतवान् यत् तत्र उपस्थितानां कस्यापि समक्षं श्रेष्ठकर्मणः गमनं व्याख्यातुं कथं अशक्यं भविष्यति

अहं कस्याश्चित् दूरस्थस्य उपनगरस्य गमिष्यामि,” इति सः चिन्तितवान्

बहिः सूर्यप्रकाशे स्थित्वा सः पुनः शान्तमनस्कः भवितुं प्रयत्नं कृतवान्सः लण्डनस्य समग्रं प्रदेशं प्रयातवान्, गोल्डर्स् ग्रीन्, हेन्डन् गतवान्, यत् तस्य लोकस्य विदेशीयः भागः आसीत्यावत् सः गोल्डर्स् ग्रीन्-बस् आरूढः, तावत् सः पुनः स्वस्थः अभवत्एषः अद्यापि उज्ज्वलः दिवसः आसीत्। “यथा श्रेष्ठः दिवसः, तथा श्रेष्ठं कर्म,” इति सः उचितं चिन्तितवान्सः मन्दं गीतं गीतवान्; अर्थात्, सः स्वस्य रजतसूत्रे मुद्रिकायां कुत्रचित् विचित्रं क्रोनिंग्-शब्दं कृतवान्; एषः शब्दः बसस्य शब्देन सुखेन दमितः

एषः अतीव दीर्घः यात्रा इव प्रतीतःएषः एव समयः आसीत् यदा ते क्रिकल्वुड्-समीपस्थं किञ्चित् मलिनं प्रदेशं गच्छन्ति स्म, तदा स्वर्णिमः अवसरः तस्य मनसि उत्पन्नःयात्रिकाः किञ्चित् विरलाः अभवन्बसे द्वादश जनाः अपि आसन्तस्य समीपे प्रायः एकः गजः दूरे सः एकां दरिद्रां स्त्रियं शिशुं अङ्के धारयन्तीं दृष्टवान्तस्याः कृशं, कोणीयं, क्षीणं मुखं, तस्याः वस्त्राणि जीर्णानि किन्तु स्वच्छानि आसन्एका दरिद्रा, सम्पूर्णतः ईमान्दारा, योग्या प्राणी, क्रूरलोकस्य प्रहारेभ्यः कठिनं युद्धं कुर्वन्तीएड्विनस्य हृदयं स्पृष्टम्अत्र तस्य अवसरः आसीत्सः दृष्टवान् यत् तस्याः मणिबन्धात् एकः जीर्णः कृष्णः थैला निलम्बितः आसीत्, थैला उन्मुक्तः आसीत्सः तस्याः समीपं सर्पित्वा अर्ध-क्राउन् निक्षेपिष्यतिकिं सुखं आनन्दं यदा सा गृहं प्राप्नोति, अनपेक्षितं निधिं प्राप्नोति! एकः अज्ञातः उपकारकः! एड्विनः किलकिलायित्वा गुप्तं आसनस्य अनुदीर्घं गतवान्गुप्तं सः स्वस्य अर्ध-क्राउन् स्पृष्ट्वा स्वस्य वामहस्तस्य तलेन आलिङ्गितवान्तस्य हृदयं तस्य कार्यस्य उत्साहेन स्पन्दितम्सः विपरीतं वातायनं दृष्ट्वा थैलस्य उन्मुक्तं छिद्रं प्रति हस्तं स्पर्शितवान्सः स्पृष्टवान्अकस्मात् एकः तीक्ष्णः शब्दः उत्पन्नः:

एषः पुरुषः तव पाकेट् चोरयति!”

एकः उत्तेजितः व्यक्तिः विपरीतं तं निर्दिशन् आसीत्स्त्री एकां उक्तिं उक्त्वा स्वस्य थैलं गृहीतवतीशिशुः रुरोदकण्डक्टरः घण्टां वादितवान्सर्वे एड्विनं प्रति समीपं आगच्छन्ति स्मसः स्वाभाविकं स्वस्य हस्तं निष्कास्य स्वस्य पाकेट् (यत् सः कर्तुं शक्नोति स्म तस्य अत्यन्तं मूर्खतापूर्णं कर्म) निक्षिप्तवान्सर्वे वदन्ति स्मएकः शान्तः स्नायुयुक्तः सज्जनः यः अवदत्, सः एड्विनस्य मणिबन्धं गृहीत्वा शान्तं अवदत्:

भद्रे, स्वस्य थैले पश्य, यदि सः किमपि गृहीतवान् अस्ति वा।”

बसः स्थगितवान्एड्विनः मर्मरितवान्:

अहं त्वां विश्वासयामिएतादृशं किमपि —”

सः कथं सम्भावयेत् यत् सः विपरीतं करोति स्म? किमेकः अपि जनः तस्य अर्ध-क्राउन्-विषयकं कथां विश्वसिष्यति? स्त्री रुदन्ती अवदत्:

, सः किमपि गृहीतवान्, तस्य दुर्भाग्यम्तत्र केवलं चत्वारः पेनी, एकः अर्धपेनी आसीत्मलिनः चोरः!”

त्वं तं अभियोगे दातुं इच्छसि वा?” इति कण्डक्टरः अपृच्छत्

त्वं शक्नोषि यदि सः वास्तविकं किमपि गृहीतवान्, वा? मलिनः चोरः कठिनपरिश्रमिणीं ईमान्दारां स्त्रियं लुण्ठितुं प्रयत्नं करोति!”

अहं , अहं !” इति एड्विनः दुर्बलं स्फुटितवान्, गाढं चुकन्दरवर्णं लज्जितवान्

लज्जा! लज्जा! तं बसात् निष्कासयतु! मलिनः चोरः! पुलिसं आह्वयतु!” इति काश्चन उक्तयः उत्क्षिप्ताः

कण्डक्टरः समयं धैर्यं हरति स्मसः एड्विनं प्रति स्फुरित्वा अवदत्:

आगच्छ, त्वं निर्गच्छ!”

अपील् आसीत्सः उत्थाय निर्गतवान्जनमतं तस्य विरुद्धं अतीव बलवत् आसीत्यदा सः पश्चिमपट्टिकातः अवरोहति स्म, तदा कण्डक्टरः तस्य विदायिकां प्रहारं कृतवान्, यत् तं फुटपाथे उड्डयितवान्एतत् कार्यं वाहनस्य यात्रिभिः हास्यध्वनिभिः करतलध्वनिभिः स्वीकृतम्, यत् अन्यैः लोकैः अपि गृहीतम्, ये उपद्रवेण आकृष्टाः आसन्सः पश्चिमगल्यां निर्गतवान्, निन्दाभिः उपहासैः सह

एड्विन् पोथेकरी इति किमपि कथयति यत् अस्मिन् दुर्भाग्यपूर्णे प्रथमप्रयासे सुकृते कर्तुं प्रयत्ने असफले सति सः वाटरलूरोडस्थं तलितमत्स्यविक्रयालयं प्रति पुनः धावितुं प्रेरितःसः मर्दितः, आहतः, लज्जितः, निराशः, निरुत्साहितः इति अनुभवत्; किन्तु सर्वेषां शहीदानां सुधारकाणां मार्गः एवं विघ्नैः आकीर्णः भवति किम्? सर्वाणि निःस्वार्थकर्माणि दुर्बोधानि भवन्ति किम्? सः एकं दुग्धशालां प्रविश्य एकं दुग्धपात्रं एकं पिष्टकं खादितवान्ततः सः पुनः प्रस्थितःसः अधिकं ग्रामीणं, अल्पं सुसंस्कृतं जनं द्रष्टुं इच्छति स्मग्रामे सरलाः, स्नेहशीलाः जनाः अवश्यं सन्ति, ये तस्य साहाय्यं प्रार्थयन्तेसः कियत्कालं यावत् केवलं दिग्भ्रमेण पदाति गतवान्अन्ते सः एकं सार्वजनिकोद्यानं प्राप्तवान्एकं मलिनबालकसमूहं तृणेषु उपविष्टम् आसीत्ते प्रत्यक्षतया एकं भोजनोत्सवं कुर्वन्तः आसन्ते तस्य साहाय्यं प्रार्थयन्त इति प्रतीयते स्मसः अग्रे गतवान्, एकं परिवेष्टनं प्राप्तवान्अकस्मात् कस्याश्चित् रोडोडेन्ड्रान् झाडीनां मध्ये सः एकं लघुं खातं दृष्टवान्एकस्मिन् आसने एकः वृद्धः जनः जीर्णवस्त्रधारी उपविष्टः आसीत्सः दुःखस्य विषादस्य चित्रम् आसीत्तस्य हस्तौ जानुभ्यां विरमन्तौ आस्ताम्, तस्य नेत्रे भूमौ म्लानपर्यालोचने निमग्ने आस्ताम्स्पष्टम् आसीत् यत् कश्चन महान् कष्टः तं व्याप्तवान् आसीत्सः छायेव स्थिरः आसीत्सः भूतकाले नष्टः जनः आसीत् वाआत्महत्यां चिन्तयन् आसीत् वा? एड्विनस्य श्वासः शीघ्रं आगच्छत्सः तं प्रति गतवान्एतत् कर्तुं सः एकं कटकं आरोहितुं आवश्यकम् आसीत्अन्यः मार्गः अवश्यं आसीत्, किन्तु किम् समयः आसीत्? कस्यचित् क्षणस्य सहसा चलनं, पिस्तोलस्य ध्वनिः भवितुम् अर्हतिएड्विनः तस्य पायजामां विदारितवान्, तस्य बाहुं खर्जितवान्, किन्तु सः अदृश्यः एव खातं प्रविष्टवान्सः आसनं प्रति अगच्छत्सः जनः कदापि उन्नतं कृतवान्ततः एड्विनः सहानुभूतिपूर्णाश्रुभिः स्वरेण उक्तवान्:

मम दीनः सखे, किमहं तव साहाय्यं कर्तुं शक्नोमि—?”

एकः विचलनकारी ध्वनिः अभवत्म्लानः जनः सहसा चलित्वा क्रुद्धः तं प्रति उक्तवान्:

धिक्कारः तव! अहं तत् प्रायः प्राप्तवान् आसम्! भवान् इह किं करोति?”

उत्तरं प्रतीक्षां विना एव सः वृक्षेषु मध्ये धावितवान्तस्मिन् एव काले एकः स्वरः उद्यानकटकात् आहूतवान्:

हो! भवान्, तत्र, भवान् तत्र किं करोति? भवान् येन मार्गेण आगतवान् तेन एव मार्गेण पुनः आगच्छतुअहं भवन्तं दृष्टवान्।”

एकः स्थूलः उद्यानरक्षकः गेटर्स् दृढदण्डं धारयन् तं आहूतवान्एड्विनः उत्थाय पुनः आरुह्य, तस्य बाहुं खर्जितवान्

अधुना,” रक्षकः उक्तवान्। “नाम, पता, आयुः, व्यवसायः , यदि भवान् अनुगृह्णाति।”

अहं केवलम्—” एड्विनः आरभतकिन्तु सः केवलं किं करोति स्म? किम् सः उद्यानरक्षकं व्याख्यातुं शक्नोति यत् सः केवलं एकस्य दीनस्य जनस्य प्रति सहाय्यं कर्तुम् इच्छति स्म? सः अस्फुटं वदित्वा तस्य नाम, पता, आयुः, व्यवसायः दत्तवान्

ओह्,” रक्षकः उक्तवान्। “तलितमत्स्यः, किम्? भवान् किं कर्तुम् इच्छति स्म? आदेशान् प्राप्तुम्? अथवा तस्य महाशयात् याचितुम्?”

तस्य महाशयः?”

सः जनः यं भवान् वदति स्म सः लार्ड् बड्ले-साल्टर्टन्, महान् वैज्ञानिकःसः स्वस्य महत् आविष्कारं चिन्तयति, अन्यथा अहं गत्वा पृच्छेयम् यत् सः भवन्तं अभियोक्तुम् इच्छति किम्, यत् भवान् तस्य उद्याने दुष्टभावेन प्रविष्टः इति वा किम्।”

अहं भवन्तं विश्वासयामि—” श्रीमान् पोथेकरी अस्फुटं वदितवान्

उद्यानरक्षकः तं उद्यानात् बहिः नीत्वा, तस्य भविष्यवर्तनस्य विषये बहु अकारणं उपदेशं दत्तवान्, यत् दुष्टभावस्य चरित्रबलस्य विषये म्लानभविष्यवाण्यः आसन्

उद्यानं त्यक्त्वा सः अधिकं ग्रामीणं प्रदेशं प्रति गतवान्सः अचिन्तयत् यत् सः हेन्डनस्य समीपे कुत्रचित् आसीत्एकस्य गलिस्य अन्ते सः एकं पाण्डुरवदनं युवकं द्रुतं चलन्तं मिलितवान्तस्य नेत्रे रक्ताभासे चञ्चले आस्ताम्सः एड्विनं दृष्ट्वा स्थितवान्

क्षम्यताम्, महोदय,” सः उक्तवान्

एड्विनः स्वयं सावधानः अभवत्युवकः चञ्चलतया ऊर्ध्वाधः दृष्टवान्सः स्पष्टतया महति विषादे आसीत्

अहं भवतः किं कर्तुं शक्नोमि?”

अहम्अहम्भवन्तं प्रति पृच्छितुं शक्नोमि, महोदय, अहम्—”

सः भीषणं अस्फुटं वदितवान्एड्विनः स्वस्य सहानुभूतिपूर्णं भावं प्रदर्शितवान्

भवान् पीडितः अस्तिकिम् अस्ति?”

--शेल्शक्, महोदय।”

आह्!”

अन्ते! युद्धस्य कश्चन वीरतापूर्णः प्रतिविम्बः एड्विनस्य मनसि दौडितवान्अत्र तस्य वास्तविकः अवसरः अन्ते आगतवान्एकः दीनः सैनिकः युद्धेन भग्नः आवश्यकतायुक्तः , कृतघ्नदेशेन उपेक्षितःतस्य बाह्यकोटेः अन्तर्गतं सः एकं लघुं वर्णितं पट्टिकां दृष्टवान्, यत् एकाधिकं अभियानं सूचयति स्म

भवान् स्वस्य कष्टं कुत्र प्राप्तवान्?” सः पृष्टवान्

---पालेस्टाइन्, महोदय, एकं ---टर्कीदुर्गं गृहीतवान्अहं गैलीपोली अपि गतवान्, महोदय, किन्तु अहं भवन्तं पीडितुं इच्छामिअहं सेंट् आल्बन्स् नगरे एकस्मिन् आरोग्यालये अस्मि, स्वस्य प्रेयसीं द्रष्टुं आगतवान्, किन्तु सा ---गतवती....”

भवान् एतत् कथयति!”

---कष्टः अस्ति यत् अहं स्वस्य ---पास् खोजितवान्--- पर्याप्तं धनम्—”

हाय! कियत् अल्पम् अस्ति?”

---षट् शिलिङ्गाः---षट्—”

षट् शिलिङ्गाः? अहं अतीव खेदितः अस्मिअत्र, मम स्नेहभाजन, अत्र सप्तशिलिङ्गाः अर्धशिलिङ्गः , ईश्वरः भवन्तं रक्षतु!”

--धन्यवादाः, महोदय--किम् भवान् स्वस्य नाम दातुं—”

, , , एतत् अतीव उचितम् अस्तिअहं साहाय्यं कर्तुं प्रसन्नः अस्मिकृपया सर्वं विस्मरतु।”

सः सैनिकस्य हस्तं दृढं पीडित्वा शीघ्रं गतवान्एतत् सम्पन्नम् आसीत्सः एकं स्नेहपूर्णं निःस्वार्थकर्म कृतवान्, कश्चन अपि तत् श्रोतुं अर्हतिश्रीमान् पोथेकरीस्य नेत्रे सन्तोषेण दीप्ते आस्ताम्दीनः सखे! यदि कथा किञ्चित् अतिशयिता आसीत्, तत् किम् महत्त्वम् आसीत्? सः स्पष्टतया एकः मुक्तसैनिकः आसीत्, रुग्णः, आवश्यकतायुक्तः सप्तशिलिङ्गाः अर्धशिलिङ्गः महान् अन्तरं करिष्यतिसः स्वस्य स्नेहपूर्णस्य अज्ञातस्य उपकारकस्य स्मृतिं सदा धारयिष्यतिएषः एकः महान् अनुभवः आसीत्! किमर्थं सः कदापि स्नेहपूर्णकर्म कर्तुं चिन्तितवान्? एतत् प्रेरणादायकम्, प्रकाशकम्, प्रायः मदकारकम् आसीत्! सः उत्साहेन स्मृतवान् यत् तस्य मनसि एकः उन्मादपूर्णः भावः दौडितवान् यदा सः उक्तवान्, “, , !” सः स्वस्य नाम दास्यतिसः सद् समारी, रात्रौ गच्छन्ती नौका आसीत्अधुना सः गृहं गन्तुं, स्वस्य व्यवसायं प्रति गन्तुं वा शक्नोति स्मसः गलिं प्रति धावित्वा स्वयं गायन् आसीत्सः कोणं परिवर्तयित्वा एकं निम्नं बंगलानिर्माणं प्राप्तवान्एतत् एकस्मिन् अत्यन्तं निर्जनस्थाने आसीत्तस्य बहिः एकं फलकम् आसीत् यत्चायः, कोको, लघुभोजनम्साइकिलचालकाः सेविताः।” इति घोषयति स्म

मध्याह्नात् परं आसीत्, यद्यपि चायः कोको एड्विन् पोथेकरीस्य गैस्ट्रोनमिककल्पनां प्रति कदापि महान् आकर्षणं कृतवान्, सः स्वस्य वर्तमाने आध्यात्मिकोन्नते भावे अनुभवत् यत् अत्र एकं उचितं स्थानं आसीत् यत् सुयोग्यं विश्रामं भोजनं कर्तुम्

सः एकं निर्जनं कक्षं प्रविष्टवान्, यत् प्रकाशहरितकाष्ठनिर्मितैः आसनैः, हरितटाइलयुक्तैः मेजैः पूर्णम् आसीत्, येषु टिन्निर्मिताः फर्नयुक्ताः पुष्पपात्राः स्थापिताः आसन्कियन्तः नीलमक्षिकाः एकस्य विचित्रस्य अवशेषात् दूरं धावितवाः, यत् प्रत्यक्षतया एकं हैमं आसीत्, यत् मिष्ठानां उच्चकुप्यां पृष्ठे लीनम् आसीत्कक्षः सोडा अचारैः गन्धयुक्तः आसीत्एड्विनः मेजं प्रति कियत्कालं यावत् टक्करं दत्तवान्, किन्तु कश्चन आगतवान्अन्ते एका स्त्री उद्यानात् प्रवेशद्वारात् प्रविष्टवतीसा स्थूला श्वासरहिता आसीत्

एड्विनः कासित्वा उक्तवान्:

सुप्रभातम्, महोदयेकिमहं किमपि खादितुं शक्नोमि?”

स्त्री तं दृष्ट्वा श्वासं विसर्जयन्ती आसीत्तस्याः फुफ्फुसीयविकाराः किञ्चित् शान्ताः भूत्वा सा उक्तवती:

मम अनुमानम् अस्ति यत् भवान् गलौ एकं पाण्डुरं युवकं दृष्टवान्?”

किमर्थं सः एतत् कृतवान् इति ज्ञातुं कठिनम् आसीत्, किन्तु एड्विनः असत्यं वदितवान्सः उक्तवान्:

नहि।”

अहो!” सा प्रत्युवाच। “ जानामि कुत्र सः गतःसः उद्यानात् बहिः गन्तुं नापेक्षितःसः रुग्णः आसीत्, जानासि।”

सत्यमेव!”

सः मम भ्रातृपुत्रः, परं सदैव तं द्रष्टुं शक्नोमिसः प्रतिभाशाली अस्ति, सः एवअहं तं गृहं प्रेषयिष्यामि।”

अहो, दीनः! अहं मन्ये सः युद्धेआहतः अभवत्?”

युद्धम्!” स्थूला महिला निःश्वस्यसा प्रायः आक्रामकी सञ्जातासा एड्विन् समीपं गत्वा तस्य नेत्रयोः सम्मुखं अङ्गुलिं चालयति स्म

अहं तुभ्यं कथयामि कियत् युद्धं सः कृतवान्यदा सैन्यसेवायाः विषये वदन्ति स्म, सः तथा भीतः अभवत्, सः प्रतिदिनं बहिः गत्वा स्वयं A1 पुरुषात् C III पुरुषं कर्तुं प्रयत्नं कृतवान्, आं भगवन्! सः सफलः अभवत्।”

तवं कथयसि!”

अहं कथयामि अधिकम्यदा तस्य वारः आगतः, सः अस्पताले Delirious Trimmings सह आसीत्।”

हे भगवन्!”

सः एव निर्गतःसः यावत् अल्पधनं प्राप्नोति तावत् सः सुस्थः अस्ति।”

किं त्वं कथयसि?”

यदि सः किञ्चित् व्हिस्की मूल्यं प्राप्नोति, तर्हि सः अन्यं आक्रमणं प्राप्स्यति! त्वं किं ग्रहीष्यसिचायं वा कोको?”

अहं गन्तव्यः! अहं गन्तव्यः!” इति श्रीमती बोग्गिन्स् द्विदिनानां एकमात्रः ग्राहकः उक्त्वा, स्वस्य छत्रं गृहीत्वा दुकानात् बहिः धावितवान्

हे भगवन्! अन्यः अपि तान् प्राप्तवान्!” इति शुभा गृहस्वामिनी उक्तवती। “अहं चिन्तयामि किं सः मम बहिः गच्छन् किमपि चोरितवान्? अत्र! पुनः आगच्छ, हे मलिनः कुब्जः स्वाइप्!”

परं श्रीमान् पोथेकरी लेनं धावन्, स्वयं मुखरन्: “आम्, सा शुभक्रिया आसीत्! अतीव शुभक्रिया!”

एकं मीलं दूरे सः एकं विस्तृतं ग्रामं प्राप्तवान्, एकं निराशं असंस्कृतं स्थानं, केवलंद्वौ टम्ब्लर्स्इति नाम्ना एकेन चटुलेन सारायणेन उद्धृतम्एड्विन् प्राइवेट् बार् प्रविश्य द्वौ पिन्ट् सरकारी एल् एकं द्विगुणं जिनं पानीयसहितं रोटी-पनीरस्य खण्डं पीतवान्

यावत् सः एतेषां स्वादिष्टानां व्यवहारानन्तरं स्वस्य धूम्रपात्रं प्रज्वालितवान् तावत् सः पुनः स्वस्य दार्शनिकं दृष्टिकोणं केन्द्रीकर्तुं शक्तवान्तदा सः स्वयं चिन्तितवान्: “अद्भुतं यत् शुभक्रिया कर्तुं कियत् कठिनं भवतित्वं मन्यसे यत् सः अतीव सरलः भवेत्, परं सर्वं त्वां प्रति विरुद्धं प्रतीयतेकस्मिंश्चित् स्थाने तां कर्तुं शक्यम्सम्भवतः विदेशेषु, विदेशिभिः कृष्णवर्णीयैः गन्तव्यम्एवम् एतत्! एतत् कारणं यत् एते सर्वे बाइबल् सोसायटी जनाः कृष्णवर्णीयान्, चीनीयान् गच्छन्तिते पश्यन्ति यत् अत्र किमपि भवति।”

यदि बीयर् जिन् भवेत्, तर्हि अतीव सम्भाव्यं यत् एड्विन् प्रोजेक्ट् त्यक्त्वा मत्स्य-चिप्स् प्रति प्रत्यागतः भवेत्परंद्वौ टम्ब्लर्स्इति सुखासने पृष्ठतः शयानः सः चिन्तयति स्मसः उदारचित्तः, सुखी, सहिष्णुः ... अन्येषां प्रति सहानुभूतिः कर्तव्यासर्वप्रकाराः उपायाः भवन्तिधनं एव एकमात्रं नास्तिअतिरिच्य, सः अधिकं व्ययः करोतिसः सप्त-षट्पेन्स् त्यक्तुं शक्नोतिजनानां सहायतां कर्तुं शक्यम्तानां सहायतां कुर्वन्तेषां कृते कार्याणि कुर्वन् यानि धनं खर्चन्तिसः सर् वाल्टर् रालेयः स्वस्य चोगा एलिजाबेथ् राण्याः कृते त्यक्तवान् इति चिन्तितवान्रोमान्टिकं परंअत्यधिकं मूर्खं, वास्तवतः एकः चतुरः राजनैतिकः चालः, निश्चयेन; शुभक्रिया नास्तियदि सः एकं दुर्गवस्त्रं ट्राम्प् पश्यति, तर्हि सः स्वस्य कोटं त्यक्त्वा तस्य स्कन्धेषु वेष्टयित्वा तदा—? स्वस्य ब्रेसेस् युक्तः क्विन्स् विल्ला गृहं गच्छेत्? श्रीमती पोथेकरी किं वदिष्यति? फू! जनानां जलमग्नतायाः रक्षणं कर्तुं शक्यम्, परं सः तरणं जानातिअग्निः! सम्भवतः अग्निः भविष्यतिसः एकं सोपानं आरोह्य एकां स्त्रियं शयनकक्षस्य ऊर्ध्ववातायनात् रक्षितुं शक्नोतिवीरतापूर्णं, परं अल्पप्रकाशं; तु यत् सः अभिप्रेतवान्अतिरिच्य, अग्निशमनकर्मिणः तं दास्यन्ति; ते सदैव एतेषां दर्शनीयानां स्टन्ट्स् स्वयं कुर्वन्तिकिमपि अवश्यं भवेत्....

सःद्वौ टम्ब्लर्स्इति बहिः गतवान्

मार्गं पारं कृत्वा, सः हाई स्ट्रीट् इति एकं मार्गं गृहीतवान्सः एकां भारीभूतां स्त्रियं धावनस्य टोकरीं धारयन्तीं दृष्टवान्सः तस्याः पृष्ठतः धावित्वा, स्वस्य टोपीं उन्नीय, उक्तवान्: “क्षम्यतां, महोदये, अहं तव टोकरीं वहामि?”

सा तं सन्देहेन पश्यति स्म आणि क्रुद्धा अभवत्:

, धन्यवादः, श्रीमन् बोटल्-नोस्अहं पूर्वं तादृशं प्राप्तवतीत्वं गच्छ! श्रीमती जग्ग्स् स्वस्य टोकरीं गतसप्ताहे एवं चोरितवती।”

निश्चयेन,” सः स्वयं चिन्तितवान् यावत् सः दूरं धावितवान्। “समस्या यत् अहं तस्य भागस्य कृते वस्त्रं धारयामिएकः प्रफुल्लः स्वेल् सर्वदिनं शुभक्रियाः कुर्वन् गच्छेत् आणि सन्देहं उत्पादयेत्यदि अहं एकां कन्यां ट्राम्-कारात् उतारयितुं प्रयत्नं करोमि, तर्हि मम मुखं ताड्यते।”

श्रीमान् पोथेकरी अधीयते स्मसः पूर्णः दार्शनिकः अभवत्, परं सायंकाले एव सः अचिन्तयत् यत् धैर्यं परिश्रमः सदैव पुरस्कृतौ भवतःसः एकया दुःखितया कन्यया आहूतः अभवत्

एवं घटितम्सः उत्तरलण्डनस्य वातावरणं शुभक्रियायाः प्रति असमर्थं मन्यते स्मतस्य सर्वाः क्रियाः सन्देहास्पदाः प्रतीयन्ते स्मसः अन्ततः एकः अपराधी इव अनुभवति स्मसः निश्चितवान् यत् सः दृष्टः अनुसृतः अस्तिएकदा सः एकां कन्यां पितृवत् शिरसि स्पृष्टवान्तत्क्षणं एका स्त्री द्वारे प्रकटिता आणि उक्तवती:

अत्र, लिजी, त्वं अन्तः आगच्छ!”

अन्ते सः घृणया दक्षिणगामिनं बस् आरोहितवान्सः गृहसमीपे प्रयोगं कर्तुं निश्चितवान्सः टर्मिनस् गत्वा स्वस्य स्टेशनस्य पूर्वं एकं स्टेशनं गतवान्सः एकः लघुः नगरः आसीत्, यस्य नाम उप्लिंघम् इतिएषः नैतिकव्यभिचारिणः अन्तिमः नृत्यः भवेत्यदि उप्लिंघम् इति कस्यचित् शुभक्रियां कर्तुं शक्नोति, तर्हि सः केवलं गृहं गच्छेत्मात्रं द्वौ मीलौआणि शयनं कृत्वा सर्वं विस्मरेत्श्वः सः मत्स्य-चिप्स् प्रति प्रत्यागच्छेत्, आणि सामान्यनागरिकस्य सामान्यव्यवहारं कर्तुम्

उप्लिंघम् इति एकः निराशः लघुनगरः आसीत्, यः बहुधा गिर्जाघरैः, चैपलैः पबैः युक्तः, आणि प्रायः निर्जनःएड्विन् तत्र भ्रमन् एकं गुप्तं सुखं अनुभवति स्मयदि सः कस्यचित् मिलतितर्हि, तत् एव, सः स्वस्य श्रेष्ठं कृतवान्; आणि सः निर्मलं मनः कृत्वा गृहं गच्छेत्अन्ततः एतेषु वस्तुषु आत्मा एव गण्यते....

--ओह्!”

सः एकं लघुं प्रस्तरगिर्जाघरं पारं कुर्वन्, यः एकस्मिन् अल्पप्रचलिते लेन् इति पृष्ठतः स्थितः आसीत्कन्या एकाकिनी प्राङ्गणे उपविष्टा आसीत् आणि सा रोदिति स्मएड्विन् द्वारं पारं कृत्वा तस्याः समीपं गतवान् आणि तस्याः समीपं गच्छन् सः तां युवतीं, शान्तवस्त्रधारिणीं, स्पष्टं सुन्दरीं दृष्टवान्

त्वं क्लेशे असि,” इति सः स्वस्य सर्वाधिक भावपूर्णे रीत्या उक्तवान्

सा तं शीघ्रं पश्यति स्म आणि स्वस्य नेत्राणि पुंसति स्म

मम शिशुः नष्टः! मम शिशुः नष्टः!” इति सा रुरोद

प्रिये, प्रिये, एतत् अतीव दुर्भाग्यपूर्णम्! कथं घटितम्?”

सा प्राङ्गणे एकं रिक्तं पेराम्बुलेटरं दर्शयति स्म

अहं मम मित्राणां पत्युः पुरोहितस्य कृते एकं घण्टां प्रतीक्षां कृतवतीमम शिशुः नामकरणं कर्तव्यः आसीत्।” सा अव्यवस्थितं श्वसिति स्म। “कः अपि आगतःअहं विकारेज् इति गतवतीपुरोहितः दूरे आसीत्अहं विश्वसिमि यत् अहं सेंट् ब्राइड्स् इति गन्तव्या आसम्एतत् सेंट् ल्स् इतिते किमपि जानन्ति स्मते वदन्ति यत् जनाः सर्वदा एतां त्रुटिं कुर्वन्तियदा अहं प्रत्यागतवती, तदा शिशुः गतः--ओह्!”

तत्र, तत्र, मा रोद,” इति श्रीमान् पोथेकरी उक्तवान्। “अधुना अहं सेंट् ब्राइड्स् इति गत्वा तस्य विषये ज्ञास्यामि।”

हे महोदय, किं त्वं पेराम्बुलेटर् सह अत्र प्रतीक्षां कर्तुं इच्छसि यावत् अहं गच्छामि? अहं मम शिशुं इच्छामिअहं मम शिशुं इच्छामि।”

किम्, आम्, निश्चयेन, निश्चयेन।”

सा शीघ्रं मार्गमारुह्य शून्यं प्रेम्बुलेटरं मिस्टर् पोथेकेरीं प्रति त्यक्त्वा गतापञ्चदशमिनटेषु एकः स्थूलकायः युवकः शीघ्रं प्रासादं प्रति धावित्वा आगतःसः एड्विनं दृष्ट्वा प्रेम्बुलेटरं दर्शयित्वा उक्तवान्

किमेतत् मिसेस् फ्रैङ्क् इत्यस्याः अस्ति उत मिसेस् फ्रेड् इत्यस्याः?”

अहं जानामि,” इति एड्विनः किञ्चित् क्रुद्धः उक्तवान्

त्वं जानासि! किन्तु त्वं प्राचीनः बिन्स् असि, वा?”

नाहं अस्मि।”

युवकः तं सूक्ष्मं दृष्ट्वा ततः अन्तर्हितःदशमिनटानि व्यतीतानि ततः एकः बालकः सायकलारूढः आगतःसः अपि श्वासविकलः आसीत्

किम् मिसेस् जार्ज् इत्यस्याः अत्र आगतम्?” इति सः पृष्टवान्

अहं जानामि,” इति एड्विनः उक्तवान्

मिस्टर् हेन्डर्सन् इति सः अत्यन्तं खेदितः, किन्तु सः निर्गन्तुं शक्नोतित्वं तस्य पक्षे शिशुं चुम्बितुं प्रेषितः असि।”

अहं तस्य विषये किमपि जानामि।”

किमेतत् सैण्ट् ब्राइड् इत्यस्य देवालयः वा?”

, एतत् सैण्ट् ल् इत्यस्य देवालयः।”

अहो!” बालकः सायकलं आरुह्य अपि अन्तर्हितः

एतत् निरर्थकम्,” इति एड्विनः चिन्तितवान्। “निश्चयेन, सर्वं प्रकाशवत् स्पष्टम्दुःखिता कन्या भ्रान्तदेवालयं प्राप्तवतीसर्वे सैण्ट् ब्राइड् इत्यस्य देवालये सन्ति, कश्चित् शिशुं तत्र नीतवान्अहम् अपि प्रेम्बुलेटरं नेतुं शक्नोमिते प्रसन्नाः भविष्यन्तिअधुना मार्गः कः इति जिज्ञासा।”

सः प्रेम्बुलेटरं मार्गे प्रेरितवान्पृच्छितुं कोऽपि नासीत्सः प्रायः द्विशतयार्डपर्यन्तं अगच्छत् यावत् सः एकं क्षेत्रं सरोवरेण सह प्राप्तवान्एषः भ्रान्तमार्गः आसीत्सः चतुर्दिकं दृष्ट्वा आसीत् यदा सः एकस्य कोलाहलस्य जागरूकः अभवत्एकः जनसमूहः मार्गे धावित्वा आगतः, यस्य अग्रणीः स्थूलकायः पुरुषः आसीत्, यः उक्तवान्

अस्ति सः! अस्ति सः!”

एड्विनः स्वस्य हृदयं स्पन्दमानं अनुभूतवान्एतत् किञ्चित् लज्जाकरं भविष्यतिते तं परिवेष्टितवन्तःस्थूलकायः पुरुषः तस्य मणिबन्धौ गृहीतवान् तथा उक्तवान्

पश्यतु यत् सः किमपि अस्त्रं धारयति, फ्रैङ्क्।”

फ्रैङ्क् इति उक्तः महापुरुषः तं पृष्ठतः गृहीतवान्

त्वं मम शिशुं किं कृतवान्?” इति सः क्रुद्धः पृष्टवान्

अहं शिशुं दृष्टवान्,” इति मिस्टर् पोथेकेरीः चीत्कृतवान्

अहो! दृष्टवान्! तर्हि मम प्रेम्बुलेटरं किं करोषि?”

अहं तत् सैण्ट् ब्राइड् इत्यस्य देवालयं प्रति नयामि।”

विपरीतदिशि गच्छसि।”

अहं मार्गं जानामि।”

शिशुः कुत्र अस्ति?”

अहं तं दृष्टवान्, त्वं कथयामिमाता उक्तवती यत् सा तं हृतवती।”

किम् नरकम्! किं त्वं जानासि यत् माता शय्यायां रुग्णा अस्ति? त्वं मिथ्यावादी, मम मित्र, वयं त्वां गृहीतुं गच्छामःयदि त्वं मम शिशुं किमपि कृतवान्, तर्हि अहं स्वहस्ताभ्यां त्वां हनिष्यामि।”

एतत् एव, फ्रैङ्क्तं दण्डयतुतं सरोवरे क्षिपतु!”

अहं तुभ्यं कथयामि यत् अहं तस्य विषये किमपि जानामि, तव फ्रैङ्क्, फ्रेड्, जार्ज् इत्यादिभिः सह! सर्वे यूयं नरकं गच्छत!”

तस्य विरोधेऽपि कश्चित् रज्जुं आनीतवान् ते तं बद्ध्वा क्षेत्रस्य द्वारे बद्धवन्तःएकः लघुजनसमूहः एकत्रितः अभवत् ते निन्दितुं उपहासं कृतवन्तःएकः कुटीरनिवासी पुरुषः एकं आकर्षणं आनीतवान्, ते सरोवरं आकृष्टवन्तः, यतः सामान्यविश्वासः आसीत् यत् एड्विनः शिशुं प्रस्तरबद्धं कृत्वा सरोवरे क्षिप्तवान् ततः पलायितुं प्रयत्नं कृतवान्

कोलाहलः किञ्चित् कालं यावत् अवर्तत, मृत्तिका प्रस्तराः असावधानेन क्षिप्ताः

जनसमूहः अधीरः अभवत् यत् सरोवरे शिशुः प्राप्तःअन्ते अन्यः पुरुषः सायकलारूढः आगत्य उक्तवान्

त्वं किं करोषि, फ्रैङ्क्? त्वं बप्तिस्मं च्युतवान्!”

किम्!”

प्राचीनः बिन्स् शिशुना सह सम्यक् आगतवान्सः भ्रान्तमार्गेण आगतवान्।”

जनसमूहः एड्विनस्य मोचने निराशः अभवत्, पितुः एकमात्रं सान्त्वनं आसीत्

भव्यम्, तव सौभाग्यम्, प्राचीनपक्षिन्!”

सः तस्य मित्राः प्रेम्बुलेटरं शीघ्रं क्षेत्रेषु नीतवन्तःएड्विनः श्वासविश्रामं कर्तुं कालं प्राप्तवान् यावत् सः नूतनव्याकुलतायाः केन्द्रं प्राप्तवान्सः देवालयं प्रति गच्छन् आसीत् यदा अन्यः जनसमूहः तं आक्रान्तवान्, यस्य अग्रणीः दुःखिता कन्या आसीत्सा अद्यापि दुःखिता आसीत्, किन्तु सा शिशुं आलिङ्गितवती

अहो! त्वं शिशुं प्राप्तवती!” इति एड्विनः मित्रभावेन उक्तवान्

प्रेम्बुलेटरः कुत्र अस्ति?” इति सा पृष्टवती

भवतः पतिः तं नीतवान्, मादाम्सः मां चिन्तितवान् यत् अहं—”

एकः दीर्घः शीतलः युवकः अग्रे आगत्य उक्तवान्

क्षम्यताम्, अहं भवत्याः पतिः अस्मिकृपया स्वयं व्याख्यातुम्।”

तदा एड्विनः स्वस्य क्रोधं त्यक्तवान्

भव्यम्, अहं जानामि यूयं सर्वे के?”

विषयः स्पष्टः अस्तित्वं स्वेच्छया प्रेम्बुलेटरस्य दायित्वं गृहीतवान् यदा मम पत्नी अनुपस्थिता आसीत्तस्याः प्रत्यागमने त्वं उक्तवान् यत् तत् अपहृतम्अहं त्वां सम्पूर्णव्ययस्यप्रायः दशपौण्डपर्यन्तंदायित्वे धारयिष्यामि।”

तत् सहस्रं कुरु,” इति एड्विनः गर्जितवान्। “अहं सुखदं सस्तं दिवसं अनुभवामि।”

अहं तव अधिकं धृष्टतां इच्छामिमम पत्नी अत्यन्तं कष्टमयं अनुभवं प्राप्तवतीशिशुः फ्रेड् इति बप्तिस्मितः।”

भव्यम्, तस्य किं दोषः?”

किमपि ,” इति माता चीत्कृतवती। “केवलं यत् सा कन्या अस्ति! सा कन्या अस्ति तथा सा फ्रेड् इति ख्रीष्टीयदेवालये बप्तिस्मिताअहो! अत्यन्तं गडबडः अभवत्।”

एतत् एतस्य प्राचीनमूर्खस्य दोषः अस्ति,” इति वृद्धा स्त्री शान्तं उक्तवती। “पश्यतु, मिसेस् फ्रैङ्क् मिसेस् फ्रेड् स्मिथ् इत्युभयोः शिशवः अद्य बप्तिस्मं प्राप्स्यन्ति आसीत्केवलं मिसेस् फ्रैङ्क् रुग्णा अभवत्, तथा मां शिशुना सह प्रेषितवतीअहं भ्रान्तदेवालयं प्राप्तवती तथा भ्रान्तिं मत्वा गृहं प्रत्यागतवतीमिसेस् फ्रैङ्क् इत्यस्याः शिशुः कदापि बप्तिस्मितः अभवत्एतस्मिन् काले, सैण्ट् ल् इत्यस्य देवालये समारोहः आरम्भितुं सज्जः आसीत् तथा फ्रैङ्क् स्वयं तत्र आसीत्शिशुः नासीत्ते प्राचीनं बिन्स् अन्यदेवालयेषु अन्वेष्टुं प्रेषितवन्तःजनाः भ्रान्तिं कुर्वन्तिएतस्याः भवत्याः शिशुं देवालयद्वारे बप्तिस्मार्थं सज्जं प्राप्तवन्तः, तत्र कोऽपि नासीत्, तं अपहृतवन्तःएतस्मिन् काले, पिता कोपं प्राप्तवान्सः एव प्रेम्बुलेटरं नीतवान् तथा त्वां किञ्चित् दण्डितवान्, प्राचीनस्पोर्ट्एतत् त्वां शिक्षयिष्यति यत् भविष्यते अधिकं हस्तक्षेपं कर्तव्यम्।”

तथा शिशुः फ्रेड् इति बप्तिस्मितः!” इति माता विलपितवती। “मम शिशुः! मम ग्वेन्डोलिन्!” इति सा एड्विनं दृष्ट्वा कटुतया उक्तवती

अद्यापि एकः लघुजनसमूहः अनुगच्छन् आसीत् तथा बालकाः उपहासं कुर्वन्तः, एकः क्स्-टेरियर् अत्यन्तं उत्तेजितः अभवत्, सः उपरि उत्प्लुत्य मिस्टर् पोथेकेरीं तस्य पायजामायाः पृष्ठे दंशितवान्सः स्वस्य दण्डेन तं प्रहृतवान्, तथा एकं बालकं प्रहृतवान्, यस्य माता तत्र उपस्थिता आसीत्सा श्रेष्ठा स्त्री तत्क्षणं युद्धे प्रविष्टवती

शिशुहन्ता.... हुन्!” इति अन्तिमाः शब्दाः यान् सः श्रुतवान् यदा सः मार्गे क्षेत्रेषु स्वस्य ग्रामस्य दिशि धावितवान्

यदा सः प्राप्तवान् तदा प्रायः अन्धकारः आसीत्मिस्टर् पोथेकेरीः श्रान्तः, मलिनः, आहतः, विदीर्णः, अत्याचारितः, आघातितः, शिरोवस्त्रहीनः आसीत्तस्य मनः कठिनम् अभवत्प्रतिक्रियाशक्तयः तं व्याप्तवत्यःसः शुभकार्येभ्यः निवृत्तः आसीत्सः प्रतिशोधपरः, द्वेषपूर्णः, दुष्टः अनुभूतवान्मन्दं मन्दं सः अन्तिमं मार्गं गृहीतवान् तथा तस्य दृष्टिः पुनः पील् इत्यस्याः कुक्कुटगृहे पतितवती

तस्य मनसि समुत्पन्नं किञ्चिदस्पष्टं कामं दिवसस्य समाप्तिं कर्तुं कुकर्मणा, किञ्चिद्वैरभावेन, लघु, दुष्टं कर्मतस्य आत्मा स्वस्य व्यर्थप्रयत्नानां प्रतिदानं याचते स्मततः सः स्मृतवान् यत् पीलाः गताः आसन्ते तस्यां सायंकाले उच्चैः प्रत्यागच्छन्ति स्मद्वे गहने कुक्कुटगृहे आसन् पाकशालायाः उद्यानस्य अन्ते, यत्र सर्वे नवीनाः वसन्तकालीनाः शाकाः मटराश्च नूतनं रोपिताः आसन्ते उपगन्तुं शक्याः आसन् एकस्मिन् सङ्कीर्णे कृष्णे वेष्टने विदारेण शलजमस्य क्षेत्रस्य समीपेअतीव दूरं मार्गःतस्य मनसि एकः सरलः व्यर्थः योजना समुत्पन्ना, परं सः अतीव श्रान्तः आसीत् यत् किमपि अधिकं अपराधिकं वा दुष्टं चिन्तयितुं शक्तवान्

सः पृष्ठतः सञ्चरिष्यति, वेष्टनं प्रविश्य, कुक्कुटगृहं प्रवेष्टुं बलं प्रयोक्ष्यतिततः सः सर्वान् तान् महार्घान् रोड आयलैण्ड् पालितान् कुक्कुटान् बहिः प्रक्षिप्स्यति तान् बहिः लक्ष्यति अन्तः सः सर्वं विपर्यास्यति स्थानं खण्डशः भञ्जयिष्यतिकुक्कुटाः सर्वत्र प्रसरिष्यन्तिते नवीनानि शाकानि खादिष्यन्तितेषां केचन नष्टाः भविष्यन्ति, रोमानिभिः चोरिताः, मूषकैः हताः वातस्य किं पर्व? पीलाः सम्भवतः प्रातः एव तं अत्याचारं ज्ञास्यन्ति, ते कदापि ज्ञास्यन्ति यः तत् कृतवान्एड्विनः अन्तः हसितवान्, चक्षुषी घूर्णितवान् यथा एकस्य सुसज्जितस्य नाटकस्य चतुरः खलःसः उपरि अधश्च दृष्ट्वा यत् कोऽपि पश्यति, ततः सः एकस्य द्वारस्य उपरि गत्वा शलजमस्य क्षेत्रं प्रविष्टवान्

पञ्चमिनटेषु एव सः कुक्कुटगृहस्य द्वारं फालेन बलात् प्रवेष्टुं प्रयत्नं करोति स्मकुक्कुटाः निशायाः कृते पूर्वमेव निविष्टाः आसन्, ते अतीव भीताः इव कूजन्ति स्म, परं एड्विनस्य रक्तं उत्तेजितम् आसीत्सः सर्वान् तान् बहिः प्रधावितवान्, पञ्चचत्वारिंशत्, तेषां प्रति स्वस्य पादैः क्रूराः प्रहारान् कृतवान्ततः सः सर्वं यवं यत् प्राप्तुं शक्तवान् विपर्यास्यति, तस्मिन् जलं निक्षिप्य तस्य उपरि उप्प्लुत्यसः छादनात् निलम्बितं जटिलं यन्त्रं भञ्जयति, येन कुक्कुटाः उपरि गत्वा एकैकं यवकं प्राप्नुवन्ति स्मतस्य हर्षाय सः एकं हरितवर्णस्य रङ्गस्य घटं प्राप्तवान्, यं सः अविवेकेन भित्तिषु भूमौ (तथा स्वस्य वस्त्रेषु) प्रक्षिप्तवान्

ततः सः बहिः सञ्चरित्वा द्वारयोः उभयोः अर्गलं स्थापितवान्

निद्रालवः प्राणिनः बहिः स्थित्वा आसन्, केचन मन्दं भूमौ चञ्च्वा आहरन्तःसः तान् शाकोद्याने प्रवेश्य प्रधावितवान्; ततः सः स्वस्य वस्त्रात् किञ्चित् मलं रङ्गं अपनय्य मार्गं प्रत्यागच्छत्

गृहं प्राप्य सः स्वस्य पत्नीं उक्तवान्:

अहं वाटरलू सेतौ एकस्य ट्रामस्य उपरि पतितवान्मम शिरोवेषं नष्टम्।”

सः शीतलः आर्द्रः आसीत्, तस्य दन्ताः कम्पन्ते स्मतस्य पत्नी तं शयनाय नीत्वा तस्मै किञ्चित् उष्णं ग्रोगं दत्तवती

शयनपट्टिकयोः मध्ये सः सन्तोषं प्राप्तवान्सः दिवसस्य अन्तिमे एकमात्रे सन्तोषजनके कर्मणि उल्लासेन गर्जितवान्सः पीलानां अन्धक्रोधस्य विषये आलस्येन स्वप्नं दृष्टवान्....

अर्धदशवादनसमयः आसीत् यदा तस्य पत्नी तस्मै किञ्चित् उष्णं यूषं दातुं आगतवतीसः निद्रितः आसीत्सा पात्रं शयनस्य समीपे स्थापितवती तस्य उपधानं पुनः व्यवस्थितवती

किं श्रेयः अनुभवसि?” इति सा पृष्टवती

आम्अहं सम्यक् अस्मि,” इति सः मन्दं उक्तवान्

सा शयनस्य पार्श्वे एकस्य आसनस्य उपरि उपविष्टवती ततः किञ्चित् कालानन्तरं उक्तवती:

त्वं निद्रायाः समये एकं उत्तेजनं हतवान् असि।”

आह?”

आम्एकः अग्निः!”

अग्निः?”

पीलाः प्रायः एकस्यार्धस्य घण्टायाः पूर्वं गृहं प्रत्यागतवन्तः पृष्ठतः स्थाने अग्निं प्राप्तवन्तः।”

आह?”

तेषां पाचिका लिजी आगतवतीसा उक्तवती यत् प्रक्षालनगृहस्य समीपे स्थितं तृणं तस्य आरम्भः अभवत् इतितत् प्रक्षालनगृहं द्वे कुक्कुटगृहे दग्धवान्सा उक्तवती यत् श्रीमान् पीलः उक्तवान् यत् सः अतीव चिन्तां करोति यतः सः सर्वेषां कृते अतीव बीमां कृतवान् आसीत्परं विचित्रं तत् यत् कुक्कुटानां बीमा कृतः आसीत् ते सर्वे क्षेत्रे शशकगृहेषु प्राप्ताःकेनचित् प्रविष्ट्वा सर्वान् बहिः मोचितवन्तः इतितत् श्रेष्ठं कर्म आसीत्, अन्यथा ते दीनाः दग्धाः भविष्यन्ति स्मकिं जातम्, नेद्? किं यूषः अतीव उष्णः?”


Project GutenbergCC0/PD. No rights reserved