॥ ॐ श्री गणपतये नमः ॥

सुवर्णचक्रवातकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

गिरेः शिखरे समूहः स्थितवान्दीर्घः प्रयाणः आसीत्, सूर्यः उष्णः आसीत्मोन्सियर् रोजे स्वस्य टोपिकया स्वयम् व्यजनं कृतवान्, तस्य दृष्टिः छिन्नानां फर्नपत्राणां महति राशौ पतितवती

किन्तु इदं मम अतीव अनुकूलं भविष्यति!” इति सः उक्तवान्, ततः सः स्वस्य लघुकायं तत्र न्यस्य, स्वस्य महतीं इङ्ग्लिशपाइप् निष्कास्य तम्बाकुं पूरयितुं प्रारभत

मम प्रिये,” इति तस्य स्थूला पत्नी उक्तवती, “त्वां निद्रां गन्तुं सल्लाहं दद्याम्त्वं जानासि यत् अपराह्णे निद्रा गन्तुं सदा त्वां अस्वस्थं करोति।”

ओह्, ! , , अहं निद्रां गच्छामि, किन्तुइयं स्थितिः मम अतीव अनुकूला अस्ति!” इति सः प्रत्युक्तवान्

ओह्, पितः, पितः! ... अलसः!” इति तस्य सुन्दरी पुत्री लुईस् उक्तवती। “यदि वयं त्वां त्यजामः, त्वं गिरिगोधिकेव निद्रां गमिष्यसि।”

अतीव उष्णम् अस्ति!” इति पिता पुनरुक्तवान्

तं त्यजतु,” इति मादाम् रोजे उक्तवती, “वयं तं स्थानं गच्छामः यत् धर्मशालेव दृश्यते, दुग्धं विक्रीणन्ति किम् इति पश्यामःलिसेट् कुत्र अस्ति?”

लिसेट्! सा कुत्र भवेत्?”

निश्चयेन एतत् पृष्टुं मूर्खतापूर्णम् आसीत्लिसेट्, युवती पुत्री, स्वस्यवरेनल् फास्केलेन सह मार्गे वने विलुप्ता आसीत्वस्तुतः, समूहः सर्वः विस्तृतः जातःएषः पिकनिकस्य विशेषःमोन्सियर् रोजेस्य ज्येष्ठः पुत्रः एन्टोन्, स्वस्य त्रिभिः बालकैः सह पतितस्य वृक्षस्य स्कन्धे दोलायन्त्रं क्रीडन् आसीत्तस्य पत्नी मादाम् ओबेर्ट् सह वार्तालापं कुर्वन्ती आसीत्, कदाचित् उच्चैः उक्त्वा

सावधानाः, मम प्रियाः!”

मोन्सियर् रोजे एकाकी अवशिष्टः

सः स्वस्य पाइपं प्रज्वाल्य, सूर्यं दृष्ट्वा निमीलितवान्प्रौढावस्थां प्राप्तवान् जनः एव सूर्ये प्रकाशमाने, वायुः सति, उत्तमतम्बाकोः निद्राकरं मोहं पूर्णतया अनुभवितुं शक्नोतियदि वायुः अस्ति, तर्हि सर्वाणि सुखदानि स्मरणानि स्वप्नानि वायुना उड्डीयन्ते, किन्तु यदि वायुः नास्ति, तर्हि सूर्यः स्निग्धः, विश्वासयोग्यः वृद्धः भवतिसः अतीव प्रौढःमोन्सियर् रोजे अपि प्रौढः आसीत्सः एकोनषष्टिवर्षीयः आसीत्, स्थूलतायुक्तः, किञ्चित् आर्द्रः उष्णः , किन्तु फर्नराशौ आश्रितः अतीव सुखी आसीत्न्टेनब्लो वनानां विस्तृतं दृश्यं तस्य सम्मुखे विस्तृतम् आसीत्, युवगोर्से मधुमक्षिकाः गुञ्जन्ति स्म, तस्य इन्द्रियाः सुखदेन उत्तेजनेन कम्पिताः आसन्, तथा , एतादृशे काले मनुष्यः यथा भवति, तथा सः स्वस्य समग्रजीवनस्य सङ्क्षिप्तं सारं सहसा अनुभवितवान्तस्य संघर्षाः, असफलताः, सफलताः सामान्यतः सः सफलः पुरुषः आसीत्यदि सः श्वः मरिष्यति, तर्हि तस्य प्रियाः सुखातिशयेन अवशिष्टाः भवेयुःबहवः सहस्राः फ्रैङ्क् सावधानतया निवेशिताः, रुए रेनोयर् इति स्थाने गृहसम्पत्तिः, त्रयःखाद्यवस्तुप्रतिष्ठानाः सर्वे यथोचितं सुचारुं चलन्ति स्म

सर्वदा एवं आसीत्चिन्तायाः, चिन्तायाः, दरिद्रतायाः दीर्घाः वर्षाणि आसन्सः कठिनं परिश्रमं कृतवान्, तथा तीव्रः संघर्षः आसीत्यदा बालकाःबालकाःआसन्, तदा चिन्ताकालः आसीत्मोन्सियर् रोजे तत् स्मरितुं कम्पितः अभवत्किन्तु, देवः स्तुतः! सः स्वस्य जीवनसाथिन्या सह अतीव भाग्यवान् आसीत्तस्मिन् चिन्ताकाले, मादाम् रोजे धैर्यवती, प्रोत्साहकर्त्री, अतिशयेन मितव्ययिनी, समर्था, उपायकुशला, निष्ठावती पत्नी, अतीवफ्रान्सदेशीया आसीत्तौ उभौ तत् अतिक्रान्तवन्तौसः इदानीं गर्वितः पितामहः आसीत्तस्य उभौ पुत्रौ सुचारुं कुर्वन्तौ आस्ताम्, तौ विवाहितौ आस्ताम्लिसेट् अतीव इष्टेन युवन्यायवादिना सह वाग्दत्ता आसीत्लुईस् इति कस्यापि चिन्ता नास्तिवस्तुतः, सर्वम्....

कुक्कुरस्य नाम! इदम् अतीव विचित्रम्,” इति मोन्सियर् रोजे सहसा चिन्तितवान्, स्वस्य सुखदान् चिन्तनान् विच्छिद्य

किञ्चित् कालं यावत् सः निश्चितं कर्तुं शक्तवान् यत् किम् इदं विचित्रम् आसीत्सः निरुद्देश्यं गिरेः अधः स्थितानां भवनसमूहानां दिशि दृष्टिं निक्षिप्तवान्, यत्र तस्य पत्नी पुत्री दुग्धं अन्वेष्टुं गतवत्यौकदाचित् युवगोर्सस्य सुगन्धः तस्य किमपि सम्बन्धम् आसीत्, किन्तु सः भवनानि दृष्ट्वा चिन्तितवान्

इदम् अतीव परिचितम्, तथा अतीव अपरिचितम्वस्तुतः, इदं विपरीतम् अस्तिते पूर्वदिशि स्थितं गवाक्षं विकृतं कृतवन्तः, तथा अश्वशालायाः उपरि नूतनं मण्डपं निर्मितवन्तः।”

किन्तु सः कथं जानीयात्? गवाक्षः तस्य किमर्थम्? अथवा सः गवाक्षस्य किमर्थम्? सः महान् धूम्रपानं कृतवान्, किञ्चित् कालं यावत् धारितवान्, ततः तं धूम्रं स्वस्य शिरसः परितः निष्कासितवान्इदं कुत्र आसीत्? सः पूर्वं कदा अत्र आगतवान्? ते पवान्-अन्-बोइस् इति ग्रामं गतवन्तः, ततः ते चलितवन्तः, चलितवन्तः, चलितवन्तःसः पूर्वं अत्र आगतवान् भवेत्, अन्यतः आगतवान् भवेत्....

-!”

मोन्सियर् रोजे सन्तुष्टः आसीत् यत् सः एकाकी आसीत् यदा सः इमां उद्घोषणां कृतवान्, या मुद्रिते यत् अभिप्रेतं तत् सूचयितुं शक्नोतिनिश्चयेन, समीपे स्थितस्य प्रांगणस्य अन्यपार्श्वे निम्नः प्रस्तरप्राकारः, मातृमूर्तियुक्तं धर्मपात्रं आसीत्, तथा ढलानस्य अधः अन्यपार्श्वेकूपः भवेत्!

अत्र एव स्थाने सः डायनां मिलितवान्हे देव! कति वर्षाणि पूर्वम्? दश, विंशतिः, त्रिंशत्.... निश्चयेन सप्तत्रिंशत् वर्षाणि पूर्वम्!

कथं सर्वं स्पष्टतया स्मरणे आगच्छति!

सः तदा द्वाविंशतिवर्षीयः आसीत्, कृशः युवकःकैश्चित् लोकैः सुसज्जितः विशिष्टरूपः मन्यते स्मअनाथः, भ्राता भगिनी, स्वस्य पितुः अतीव स्थिरां सम्पत्तिं प्राप्तवान्, यः मार्सेल्स् नगरे नौकाव्यवसायी आसीत्सः पारिस् नगरं स्वस्य शिक्षणार्थं गतवान्, व्यापारिकजीवनस्य तैयारीं कृतवान्सः गम्भीरः युवकः आसीत्, मिताभिलाषः, किञ्चित् मनोदशायुक्तः, अमूर्तचिन्तनप्रियः पारिस् नगरं तं विस्मयितं कृतवान्, सः यदा शक्नोति तदा पलायित्वा ग्रामे एकान्तं अन्विष्टवान्अन्ते सः निश्चितवान् यत् सः कस्यापि निश्चितस्य व्यवसायस्य आश्रयं ग्रहीतव्यः, ततः सः चार्टर्ड् एकाउण्टेण्ट्स् इति प्रतिष्ठानस्य मान्सोन् एट् कम् इति स्थाने नियुक्तः अभवत्सः लक्सेम्बर्ग् उद्यानस्य समीपे शान्तेपेन्सियन्इति स्थाने गृहं प्राप्तवान्, तत्र स्वस्य आश्रयदातुः पुत्र्यां लुसिले इति नम्रायां श्यामलायां प्रेम कृतवान्प्रेमविषयः प्रायः निश्चितः आसीत्, किन्तु पूर्णतया मोन्सियर् रोजे, तदा अपि, सः पुरुषः आसीत् यः परप्रान्तं दृष्ट्वा एव स्वस्य पादं प्राकारात् परं स्थापयति स्मसः सावधानः, सतर्कः आसीत्, तथा निश्चयेन बहुः कालः आसीत्

ततः एकदा सः एतस्मिन् एव गिरिकूटे स्वयं प्राप्तवान्सः स्पष्टतया स्मर्तुं शक्तवान् यत् कथं सः अत्र आगतवान्सम्भवतः सः पारिस् नगरस्य कोलाहलात् पलायितुं दिनार्थम् आगतवान्सः निश्चयेन किमपि सामानं आनीतवान्सः एतस्मिन् स्थाने उपविष्टः, स्वप्नं दृष्ट्वा दृश्यं चानन्दितवान्, यदा सः निम्नप्रस्तरप्राकारस्य अन्यपार्श्वतः आह्वानं श्रुतवान्सः उत्थाय तत्र धावितवान्, तथा अन्यपार्श्वेडायनां दृष्टवान्! नाम अतीव उचितम् आसीत्सा आहतमृगयित्रीव तस्याः पार्श्वे शयिता आसीत्यदा सा तं दृष्टवती, तदा उक्तवती

आह, मोन्सियर्, कृपया मां साहाय्यं करिष्यति किम्? अहं भीतास्मि यत् मम गुल्फः मुक्तः अस्ति।”

ल् रोजे प्राकारं लङ्घित्वा तस्याः साहाय्यार्थं धावितवान्। (प्राकारं लङ्घितुं चिन्ता इदानीं तं श्वासरोधं कृतवती!) सः तां उत्थापितवान्, स्वयं कम्पितः, तथा सहानुभूतिपूर्णानि लघूनि शब्दान् जिह्वया कृतवान्

क्षम्यताम्, क्षम्यताम्! अतीव दुःखदम्!” इति सः मर्मरितवान्, यदा सा स्थिरा अभवत्

यदि मोन्सियर् कृपया मम हस्तं स्वस्य स्कन्धे विश्रामयितुं अनुमतिं दास्यति, तर्हि अहंधर्मशालांप्रति उत्प्लुत्य गन्तुं शक्ष्यामि।”

अतीव सन्तोषेणअनुमतिं ददामि।”

भूमौ उल्टितः पात्रः आसीत्सः उक्तवान्

किम् एतत् मादामोइसेल् इति एकं मिनटं यावत् स्थातुं दुःखदं भवेत्, यावत् अहं पात्रं पुनः पूरयामि?”

ओह्, , ,” इति सा उक्तवती। “स्वयं क्लेशं मा कुरुतु।”

तर्हि कदाचित् मादामोइसेल् पात्रं प्रत्यागन्तुं अनुमतिं दास्यति?”

ओह्, , कृपया! मम पिता एतत् करिष्यति।”

सा तस्य स्कन्धे आश्रिता, दशपदानि उत्प्लुत्य गतवती

कथम् इदम् अभवत्, मादामोइसेल्?”

अहो मूर्खोऽहम्! स्वप्नं पश्यामीति मन्येघटं पूरयित्वा तटात् अवरोहन् अस्मि यदा स्खलितवान्घटं लङ्घयितुं प्रयत्नं कृतवान्, परं पादः घटस्य किनारे सञ्जग्राहततःकिमपि जानामिपतितवान्इतरः गुल्फः स्खलितः इति भयम्।”

अहं निश्चयेन अत्यन्तं खिन्नः अस्मिधर्मशाला कियद् दूरे अस्ति?”

तां दूरतः पश्यसि, महोदयदशमिनटानि पदयात्रा, परं विंशतिमिनटानि उत्प्लुत्य गमनम्।”

सा हसितवती, मोन्स्यूर् रोजे गम्भीरतया उक्तवान्:

यदि सूचयितुं शक्नोमिमम कण्ठे भुजं न्यस्येत् चेत् मदमोइसेल् अधिकं सुखं प्राप्स्यति इति मन्ये।”

भवतः अत्यन्तं कृपा।”

ते शतपदानि मौनेन गतवन्तः, ततः सोपाने विश्रान्तिं प्राप्तवन्तःसहसा सा तस्य वेगेन दृष्टिं दत्त्वा उक्तवती:

भवान् अत्यन्तं मौनवान् अस्ति, महोदय।”

चिन्तयामिअद्य दिवसः कियत् सुन्दरः अस्ति।”

वस्तुतः सः तादृशं किमपि चिन्तयति स्मसः ज्वरेण पीडितः आसीत्सः चिन्तयति स्मकियत् सुन्दरा, मनोहरा, आकर्षकः एषा मनोहरा वन्यप्राणी मम कण्ठे लम्बमाना अस्तिसः पूर्वं कदापि एतादृशं अनुभवं प्राप्तवान्सः लुसिले चुम्बितवान्स्त्रियः तस्य अनाविष्कृतं पुस्तकम् आसीत्, अहो! सहसा तस्य जातेः सर्वाधिक मोहकः प्राणी तस्य सक्तः आसीत्सः तस्य कोमलकृष्णभुजस्य दबावं तस्य कण्ठस्य पृष्ठे अनुभवति स्मतस्य लघुदन्ताः हास्येन विभक्ताः आसन्, सा उत्प्लुत्य गमनेन मन्दं श्वसिति स्मतस्य कृष्णनेत्राणि तस्य नेत्राणि अन्विष्यन्ति स्म, मन्दं उपहसन्ति, रमन्ति, रुचिं जनयन्ति

यदि एनां उत्थाप्य नेतुं शक्नुयाम्,” इति सः चिन्तयति स्म, परं सः सूचनां कर्तुं साहसी

एकवारं सा उक्तवती:

अहो, परं अहं क्लान्ता अस्मि,” इति सः चिन्तयति स्मसा तं कुटिलं पश्यति स्म

यात्रा अर्धघण्टां व्याप्य अस्ति, सा तस्मै स्वस्य विषये किञ्चित् कथितवतीसा पित्रा सह निवसति स्मतस्य माता तस्य बाल्यकाले एव मृताएषा अत्यन्तं लघु धर्मशाला, अङ्गारकर्मिभिः वनचरैः आगच्छद्भिः, कदाचित् पेरिस्-नगरात् आगतैः अतिथिभिः आगच्छद्भिःसा ग्रामं अत्यन्तं रोचते स्म, परं कदाचित् नीरसःअहो, नीरसः, नीरसः, नीरसः!

आम्, कदाचित् पेरिस्-नगरे अपि नीरसः भवति!” इति मोन्स्यूर् रोजे निःश्वस्य उक्तवान्

भवान् मम पित्रा सह वार्तालापं कुर्यात्, मद्यं पिबेत्,” इति सा उक्तवती

धर्मशालायाः प्राङ्गणे पिता प्रकटितवान्

हुल्लो!” इति सः उक्तवान्। “किमिदम्?”

सः रक्तवर्णः, गुरुगण्डः महोदयः आसीत्, यः तस्य वक्षःस्थलात् निःसरद्भिः श्वासैः अस्थमा-रोगेण पीडितः इति भावं ददाति स्मडायन हसितवती

अहं अग्निं जलं प्रविष्टवती, प्रिये,” इति सा उक्तवती, “एषः मम मोचकः।”

सा सम्पूर्णं घटनां धर्मशालापतये कथितवती, यः ल्-स्य हस्तं स्पृष्ट्वा तां काफे-स्य पृष्ठभागे एकां उपवेशनकक्षं नीतवान्ल् एतस्य निजकक्षे प्रवेशे किञ्चित् संकोचं अनुभवति स्म, परं धर्मशालापतिः श्वासं निःश्वस्य उक्तवान्:

प्रविशतु, प्रविशतु, महोदय।”

ते डायनं सोफायां उपवेश्य, धर्मशालापतिः तस्य मोजा उतारितवान्एतत् कर्तुं सः तस्य पुत्र्याः पादं जानुपर्यन्तं प्रकटितवान्तस्याः अत्यन्तं सुन्दरः पादः आसीत्, परं गुल्फः अत्यधिकं स्फीतः आसीत्

गुल्फः स्खलितः अस्ति,” इति धर्मशालापतिः उक्तवान्

अहं वैद्यं आनेतुं अनुमतिं ददाति किम्?” इति ल् पृष्टवान्

आवश्यकम्,” इति धर्मशालापतिः उत्तरितवान्। “अहं स्खलितगुल्फस्य विषये सर्वं जानामिसेनायां स्थित्वा अहं रुग्णसेवायां सेवां कृतवान्वयं शीतलैः सूत्रबन्धैः तं बद्ध्वा रक्षिष्यामःकिम् एतत् पीडयति, बालिके?”

अत्यधिकम्अद्यापिस्फुरतिअहं अनुभवामिएतत् पीडयेत्किम् भवान् महोदयम्अहं तस्य नाम जानामिकिञ्चित् आहारं ददाति?”

मोन्स्यूर् ल् रोजे,” इति सः महोदयः नमस्कृत्य उक्तवान्। “परं कृपया मां चिन्तयतुपीडितायाः प्रथमं सेवा करणीयाअनन्तरं, अहं धर्मशालायां किञ्चित् मध्याह्नभोजनं कर्तुं अनुमतिं प्रार्थये।”

धर्मशालापतिः, यस्य नाम जूल्स् कौटुरियर् आसीत्, तस्य पुत्र्याः गुल्फं बध्नन् सति, ल् निर्गत्य कूपं प्रति गतवान्, घटं पूरयित्वा धर्मशालायाः आङ्गणं प्रति आनीतवान्

परं एतत् अत्यन्तं सुखदम् अस्ति, महोदय,” इति धर्मशालापतिः उक्तवान्, यः प्राङ्गणं प्रति धावन् आगच्छति स्म। “सा सुखेन भविष्यतिअहं स्खलितगुल्फस्य विषये सर्वं जानामिआम्! अहं महान् अनुभवं प्राप्तवान्भवान् अस्माभिः सह किञ्चित् मध्याह्नभोजनं कर्तुं प्रार्थयेवयं अत्यन्तं सरलाः जनाः, परं वयं भवते अण्डभक्ष्यं मांसरसायनं प्रदातुं शक्नुमःग्रामीणाः जनाः, जानीहि; किमपि विस्तृतम्।”

मध्याह्नभोजनं उत्तमम् आसीत्, डायन सोफा तालिकायाः समीपं आनीतवती, पीडायाः सत्यपि सा हसितवती, परिहासं कृतवती, ते अत्यन्तं प्रसन्नाः समूहः आसन्मध्याह्नभोजनानन्तरं सः तां कर्कन्धुवाटिकायाः पृष्ठभागे नेतुं साहाय्यं कृतवान्, सः तस्याः स्वस्य विषये, जीवने कार्ये महत्त्वाकाङ्क्षायाः विषये सर्वं कथितवान्सः सर्वं कथितवान्, परं लुसिले-स्य विषये सः अत्यन्तं विचित्रं, उन्नतं, उत्तेजितं अनुभवति स्म

सायंकाले सः पेरिस्-नगरं प्रति यानं ग्रहीतुं अत्यन्तं विलम्बं कृतवान्, धर्मशालापतिः तस्मै किञ्चित् वस्त्रं प्रदत्त्वा सः रात्रिं तत्रैव न्यवसत्

सः त्रिरात्रं न्यवसत्, मान्सन् एट् कम्-प्रति पत्रं लिखित्वा व्याख्यातवान् यत् सः पवान्-एन्-बोइस्-ग्रामं गतवान्, रोगेण पीडितः अभवत्सः लुसिले-प्रति अपि तादृशम् एव पत्रं लिखितवान्दिवसे सः डायन-सह वार्तालापं कृतवान्, धर्मशालापतिं श्रुतवान्कदाचित् सः वनं प्रति भ्रमितवान्, परं सः दीर्घकालं दूरे स्थातुं शक्तवान्सः पुष्पाणां भारं आनीतवान्, यानि तस्याः उरुप्रदेशे क्षिप्तवान्सः तस्याः हस्तं स्पृष्टवान्, कम्पितवान्, रात्रौ शय्यायां सः एकप्रकारस्य उन्मादेन खिन्नः अभवत्एतत् अत्यन्तं विचलितं करोति स्मसः किं कर्तुं जानाति स्मसः लुसिले-प्रति दुष्टं व्यवहारं करोति स्म, मान्सन् एट् कम्-प्रति अपि अनुचितं करोति स्मतस्य विवेकः तं ताडयति स्म, परं अन्यः लघुः दानवः तस्य मनसः पृष्ठे नृत्यति स्मअन्यत् किमपि महत्त्वपूर्णं प्रतीयते स्मसः उन्मत्तःअत्यन्तं उन्मत्तः एतस्याः कृष्णनेत्रायाः मृगयायाः प्रेम्णा

त्रिदिनानन्तरं सः पेरिस्-नगरं प्रत्यागतवान्, परं सः शीघ्रतमं अवसरे पुनः आगन्तुं प्रतिज्ञां कृतवान्

कदाचित् अहं अगस्ते-मासे पुनः गमिष्यामि,” इति सः याने निःश्वस्य उक्तवान्तदा जून्-मासस्य सप्तमः दिवसः आसीत्

जून्-मासस्य पञ्चदशे दिवसे सः पुनः मुलिन् डि’ओर्-धर्मशालायां आगतवान्डायन पूर्वं एव अधिकं सुस्था आसीत्सा द्वाभ्यां दण्डाभ्यां सह एकाकिनी उत्प्लुत्य गन्तुं शक्तवती आसीत्सा पूर्वं अपि अधिकं मोहकी आसीत्सः त्रिसप्ताहं न्यवसत्, यावत् तस्याः गुल्फः पूर्णतः सुस्थः अभवत्, ते वने सह भ्रमितुं शक्तवन्तःसः तां डायन इति आह्वयति स्म, सा तं ल् इति आह्वयति स्मएकदा, सूर्ये अस्तं गच्छति सति, सः तस्याः भुजौ आलिङ्ग्य उच्चैः उक्तवान्:

डायन.... डायन! अहं त्वां प्रेमि!”

सः तस्याः ओष्ठौ चुम्बितवान्, तस्याः चपलनेत्राणि तस्य नेत्राणि अन्विष्यन्ति स्म

अहो भवान्!” इति सा मन्दं उक्तवती। “भवान् दुष्टः बालकः... भवान्!”

परं अहं त्वां प्रेमि, डायनअहं त्वां इच्छामिअहं त्वां विना जीवितुं शक्नोमित्वं मया सह गन्तुं अवश्यंवयं विवाहं करिष्यामःवयं स्वस्य जगत् निर्मास्यामःअहो त्वं सुन्दरि! मां कथय यत् त्वं मां प्रेमसि, अन्यथा अहं उन्मत्तः भविष्यामि!”

सा तस्याः निम्नं, कलकलं, रजतं हास्यं हसितवती

किं भवान् वदति?” इति सा उक्तवती। “कथं अहं जानीयाम्? अहं मन्येभवान् सुशीलः बालकःपरं अहं मम पितरं त्यक्तुं शक्नोमि।”

प्रिये, सः सर्वदा व्यवस्थां कृतवान् यदा त्वं पादं उन्नत्य स्थापयित्वा शयितवती आसीःमां पीडय! अहो, त्वं मां प्रेम कर्तुं अवश्यं, डायनअहं त्वां एतावत् प्रेम कर्तुं शक्नोमि यदि त्वं मां किञ्चित् प्रेम करोषि।”

कदाचित् करोमि,” इति सा हसित्वा उक्तवती

किम् एतत्, डायन?”

अहो, जानामिअहं विवाहं कर्तुं इच्छामिअहं मुक्ता भवितुं इच्छामि, जगत् द्रष्टुं इच्छामिअहं महत्त्वाकाङ्क्षिणी अस्मिअहं सूबोइस्-नगरे संगीतशालां गतवती अस्मिते वदन्ति यत् अहं गातुं नृत्यं शक्नोमिमम पिता मयि स्वस्य संचयं व्ययितवान्।”

प्रिये, यदि त्वं मां परिणयसि, त्वं मुक्ता भविष्यसित्वं यथेच्छं करिष्यसित्वं नृत्यिष्यसि गायिष्यसि जगत् पश्यिष्यसिमम सर्वं तव भविष्यति यदि केवलं त्वं मां प्रेमसित्वं अवश्यंत्वं अवश्यंडायने!”

अस्तु ... वयं पश्यामःआगच्छ; पिता चिन्तितः भविष्यति।”

जुलैमासे सः स्वकीयंपेन्शनंत्यक्त्वा मोन्ट्मार्ट्रे गतःसः ल्यूसिले प्रति निश्चितं प्रस्तावं दत्तवान्, किन्तु तस्य प्रेमाभिव्यक्तयः एतावत्यः निश्चिताः आसन् यत् सः लज्जितः अभवत्सः अगस्तमासे स्वकीयं विरामं मुलिन् डि’ओर् इति स्थाने व्यतीतवान् डायने तस्मैएकदापरिणेतुं प्रतिज्ञां दत्तवती

डायने,” सः अवदत्, “अहं तव कृते कार्यं करिष्यामित्वं मां प्रेरितवतीअहं पारिसं गमिष्यामि दिवसम् अखिलं त्वां चिन्तयिष्यामि, रात्रिम् अखिलां त्वां स्वप्स्यामि।”

तत् तव कृते धनसंचयस्य अवकाशं दास्यति, मम लघु शाकम्।”

मां मा उपहसत्वं कुत्र निवसितुम् इच्छसि?”

पारिसे, नीस्-नगरे, रोमे, वियेन्नायाम्ततः एकदा अहम् इह पुनः आगच्छेयं मुलिन् डि’ओर् इति स्थाने निवसितुम् इच्छेयम्।”

मुलिन् डि’ओर्?

अहो, वयं तत् उन्नतं कर्तुं शक्नुमःवयं एकं अतिरिक्तं पक्षं निर्मातुं शक्नुमः, नृत्यगृहेन सह, अधिकानि सुन्दरानि शयनागाराणि, गैराजेन सहवयं धर्मशालाम् उन्नतं कर्तुं शक्नुमः, किन्तु एते सुन्दराः पर्वताः उन्नतं कर्तुं शक्नुमःएतत् सत्यं वा, लघु मित्र?”

त्वं यत्र असि तत्र किमपि उन्नतं कर्तुं शक्यतेत्वं परिपूर्णा असि।”

आम्, किन्तु—”

सितम्बरमासे डायने पारिसं आगच्छत्सा पार्नासे एकया पितृव्यया सह न्यवसत्, नृत्यस्य संरक्षणालयं प्रविष्टवती प्रतिरात्रं लः तां द्रष्टुं आगच्छत्, तस्यै पुष्पाणि चाकलेटानि आभूषणानि दत्तवान् दिवसे, यदा डायनेस्य मुखस्य प्रतिबिम्बं तस्य नेत्रयोः तस्य मेजस्य मध्ये आसीत्, सः परिश्रमेण कार्यं करोति स्मसः परिश्रमेण कार्यं कर्तुं धनिकः भवितुं इच्छति स्म, डायनें नीस्-नगरं रोमं वियेन्नां नेतुं, मुलिन् डि’ओर् इति स्थानस्य संरचनात्मकानि परिवर्तनानि कर्तुम्

कतिपयमासेषु डायने एतावतीं प्रगतिं कृतवती यत् तस्यै ओलम्पियायां नृत्यनाटके एकं नियोजनं प्रदत्तम्सा तत् स्वीकृतवती लः भयस्य ज्वरेण व्याप्तः अभवत्प्रतिरात्रं सः प्रदर्शनं गच्छति स्म, तस्याः प्रतीक्षां करोति स्म, तां गृहं प्रति अनुगच्छति स्मकिन्तु सः संगीतगृहस्य वातावरणं तीव्रतया अप्रियं मन्यते स्म, अन्याः युवत्यः, डायनेस्य सहचर्यःस्वर्गः तां रक्षतु!

ततः सा स्वकीयया पितृव्यया सह विवादं कृतवती, लः तां परिणेतुं प्रार्थितवान् यत् सः तां रक्षितुं शक्नुयात्किन्तु सा वक्रं वदति स्म, अन्ते सः तस्यै कतिचन कक्षान् प्रदत्तवान्, सा तं तेषां मूल्यं दातुं अनुमतवतीसा तत्र कतिचन सप्ताहान् एकाकिनी न्यवसत्, केवलं एकया वृद्धयाकन्सियर्ज्यासेविता, ततः सा एकां मित्रां बाबेट् बारोशे तया सह कक्षान् विभक्तुं स्वीकृतवती, लः तेषां मूल्यं दातुं प्रचलितवान्लः बाबेटं अप्रियं मन्यते स्मसा एका चञ्चला, मदिरा, शून्यमस्तिष्का लघुकोकोट्आसीत्, डायनेस्य योग्या सहचरी आसीत्कदाचित् लः अन्यान् पुरुषान् कक्षाणां आतिथ्यं आनन्दयतः अपश्यत्, ते सर्वदा एकस्य अप्रियस्य प्रकारस्य आसन् डायने ऋणे पतितवती, सः तस्यै चतुःशतं फ्रैंक् दत्तवान्

क्रिस्मस्-समये सा स्वकीयात् नियोजनात् निष्कासिता अभवत्, एकस्य दृढस्य मनोभावेन सा वसन्ते तं परिणेतुं प्रतिज्ञां दत्तवतीलः उन्मत्तः अभवत्तस्य डायनेस्य कृते किमपि उत्तमं आसीत्, सः तस्यै एकं पूर्णं फ्लैट् प्रदत्तवान्, एकस्य वृद्धायाःबोन्सेवया सहडायने अतीव कृतज्ञा प्रेमपूर्णा आसीत्, परिवर्तने बाबेट् त्यक्ता अभवत्किन्तु, कतिचन सप्ताहेषु पश्चात् यदा सः पट्टं हस्ताक्षरितवान्, तस्यै एकं नियोजनं प्रदत्तं यात्रायाः कृते, दीर्घस्य विवादस्य अनेकानां अश्रूणां पश्चात् सा स्वकीयं मार्गं स्वीकृतवती तत् स्वीकृतवतीसा त्रयः मासान् दूरे आसीत्, लः भयेन शङ्कया व्याप्तः अभवत्कदाचित् सः ल्योन्स्, ग्रेनोब्ल्, यत्र सा आसीत् तत्र वा सप्ताहान्ताय धावति स्म सः मन्यते स्म यत् तस्याः सहकर्मिणः अतीव वेगवन्तः आसन्

किन्तु, मम देवि,” सः उक्तवान्, “केवलं एकः द्वौ वा मासौ, एतत् सर्वं समाप्तं भविष्यतित्वं मम भविष्यसि सदा सदा।”

सः पारिसे फ्लैटस्य किरायां दातुं प्रचलितवान्, आवश्यकं आसीत् डायने यत्र आसीत् तत्र पुष्पाणि उपहारान् प्रेषयितुम्एषः महङ्गः समयः आसीत्, विशेषतः यतः, डायनेस्य पर्सः चोरितः अभवत् यदा सा ऋणं परिशोधयति स्म, सः तस्यै अन्यं चतुःशतं फ्रैंक् प्रेषयितुं अवश्यकः अभवत्सा मार्चमासस्य अन्ते प्रत्यागच्छत्, यात्रायां तस्याः सफलता एतावती आसीत् यत् एकः अत्युत्कृष्टः तैलिलः प्रबन्धकः बोन्नाट् इति नाम तस्यै नूतने रिव्यू इति नाटके एकं भागं प्रदत्तवान्सा एकं उत्तमं वेतनं प्राप्तवती, किन्तु प्रबन्धनं तस्याः वस्त्राणि प्रदत्तवत्एतस्य भागस्य कृते सुन्दरं वस्त्रं धारयितुं आवश्यकं आसीत्एषः तस्याः प्रथमः वास्तविकः अवसरः आसीत्सा रु डि टिवोलि इति मार्गे दुकानानि अन्विष्टवती, लः तया सह अगच्छत्अन्ते सा द्वादशशतं फ्रैंक् तेषु व्ययितवती, लः धनं अग्रे दत्तवान्सा तं एतत् कर्तुं केवलं तस्याः वेतनात् किश्तेषु तं परिशोधयिष्यति इति समझौतेन अनुमतवतीवक्तुं आवश्यकं यत् सा एतत् कदापि कृतवतीकिन्तु, वस्त्राणि अतीव सफलाणि आसन्, डायने एकं हिट् कृतवतीसा निश्चयेन प्रतिभावती आसीत्सा सुन्दरं नृत्यति स्म, अनुकरणस्य एकं गुणं आसीत्सा शीघ्रं एव एका तारिका अभवत्, निश्चयेन एका तारिका तस्याः पूर्वं निवसितस्य लघोः फ्लैटस्य उज्ज्वलितुं शक्नोति स्मसा एकस्य अधिकस्य फैशनस्य प्रदेशस्य एकं फ्लैटं गृहीतवती, यस्य किरायाः तस्याः वेतनात् अधिकः आसीत्सा अधिकानि महङ्गानि रुचीनि विकसितवती, प्रायः सर्वदा एकं टैक्सिकैब् प्रदर्शनद्वारेषु भोजनालयेषु तस्याः प्रतीक्षां कर्तुं रक्षति स्म

एतस्मिन् समये लः अवगच्छत् यत् सः स्वकीयात् आयात् अधिकं जीवति स्मस्वकीयं पूंजीं भञ्जयित्वा तं न्यूनीकर्तुं आवश्यकं भविष्यतिसः कतिचन गृहसम्पत्तिं विक्रीतवान् डायनेस्य ऋणानि परिशोधितवान् तस्यै एकं मुक्ताहारं क्रीतवान्

अगले मासे सा मम पत्नी भविष्यति,” सः चिन्तितवान्, “ततः अहं एतानि अत्यधिकानि नियन्त्रितुं अधिकं सुकरं करिष्यामि।”

किन्तु यदा अगलः मासः आगच्छत् डायने तस्याः सफलतायाः शिखरे आसीत्तस्यैरिव्यूइति नाटके अधिकं कर्तुं प्रदत्तम्, तस्याः अनुकरणानि नगरं आकर्षयन्ति स्मप्रबन्धनं तस्याः वेतनं वर्धितवत्तस्याः मस्तकं पूर्णतया परिवर्तितम् अभवत्

अहो, , , ! प्रिय हृदय,” सा उक्तवती, “ एतस्मिन् मासेऋतोः अन्तेएतत् मूर्खतापूर्णं भविष्यति यदा मम पादयोः सर्वं पारिसं अस्ति।”

लः तां पुनर्विचारं कर्तुं प्रार्थितवान् आग्रहं कृतवान्, किन्तु सा दृढा आसीत्सा समानं जीवनं प्रचालितवती, केवलं यत् तस्याः रुचयः अधिकाधिकं अत्यधिकाः अभवन् एकदा लः तां दोषं दत्तवान्

मम देवि-पुष्प,” सः अवदत्, “वयं एवं प्रचलितुं शक्नुमःअस्माकं विवाहस्य सर्वाणि संचयानि लुप्यन्तेअहं स्वकीयं पूंजीं भक्षयामिवयं नष्टाः भविष्यामः।”

किन्तु, मम लघु प्रेम,” डायने उत्तरितवती, “अहं अल्पं व्ययितवतीकिम्, त्वं पश्येत् यत् फोलिज् बर्जेर् इति स्थाने जेनी इति नामिकायाः विद्युत् ब्रौघम् अस्तिअतिरिक्तं, अगले वर्षे, वा कदाचित् पूर्वं, ते मम वेतनं द्विगुणं कर्तुं अवश्यकाः भविष्यन्ति।”

आम्, किन्तु एतावता—?”

एतावता तव लघु युवती तव दुष्टान् भयान् चुम्बनेन अपनयिष्यति।”

निश्चयेन डायने शीघ्रं एव स्वकीयं विद्युत् ब्रौघं प्राप्तवतीयावत् अधिकं वेतनं सा प्राप्तवती, तावत् अधिकं लस्य कृते व्ययः भवति स्मसः स्वयं मेसर्स् मान्सन् एट् सी इति स्थानात् केवलं नाममात्रं वेतनं प्राप्नोति स्म, यत्र सः एकस्य छात्रात् अधिकः आसीत्किन्तु, तस्मिन् समये सः एकं लघुं वृद्धिं प्राप्तुं समर्थः अभवत्, स्वकीयस्य पैतृकस्य धनस्य एकं महत्त्वपूर्णं भागं एकस्य रबरस्य कम्पन्यां निवेशितवान् यत् एकः अतीव चतुरः व्यापारिकः मित्रः तस्मै उपदिष्टवान्यदि शेयराणि अधिकं उन्नतानि भविष्यन्ति सः विक्रीय स्वकीयं पूंजीं एतेषां सर्वेषां आक्रमणानां कृते परिशोधयितुं शक्नुयात्

एतावता एकः विघ्नकारी तत्त्वः तस्य प्रेमकथायां प्रविष्टवान्एकः नष्टः युवकः फोप्, मार्किस् डि लवर्नाल् इति नाम, दृश्ये प्रकटितवान्सः एकः तेषां युवकानां आसीत् येषां पर्याप्तं धनं आसीत् ये प्रदर्शनद्वाराणि अवलम्बन्ते स्मसः बाबेट् इति नाम्न्या परिचितः अभवत्, यां सः प्रायः तत्क्षणं एव डायनेस्य कृते त्यक्तवान्सः तां द्रष्टुं आगच्छत्, लस्य कृते अधिकं महङ्गानि पुष्पाणि चाकलेटानि त्यक्तवान्, एकदा तां लोङ्चम्प्स् इति स्थानं स्वकीयेन कारेण नीतवान्

लः क्रुद्धः अभवत्

एषः पुरुषः इह आगन्तुं शक्नोति,” सः उक्तवान्। “अहं तं हनिष्यामि!”

-ओह्! किन्तु किमर्थम्? सः अतीव सुन्दरः बालकः अस्तिसः मम कृते किमपि अस्तिसः बाबेट् इति नाम्न्याः मित्रम् अस्ति।”

अहं तं विश्वसिमिअहं तं इह इच्छामित्वं अवगच्छसि वा, डायने? अहं त्वां एतावत् प्रेमामि, अहं व्याकुलः भवामि यदा एतादृशः जनः त्वां वदति!”

-ओह्!”

डायनः तं पुनः एकाकिनी द्रष्टुं नेति प्रतिज्ञां कृतवती, किन्तु लः संशयग्रस्तः आसीत्समस्या इयं आसीत् यत् सः दिवसकाले किं भवति इति जानाति स्मसायंकाले सः किञ्चित् परिमाणेन तां रक्षितुं शक्नोति स्मकिन्तु दिवसकालेसः काकः! सः राक्षसः! सः रक्तपायी! सः एवं प्रकारस्य पुरुषः आसीत् यः सर्वेषां नाट्यगृहाणां प्रवेशं प्राप्नोति स्म, पृष्ठतः अपि अग्रतः अपिसः युवतीभिः सह समूहेन सह गच्छति स्मडायनः व्याख्यातवती यत् कदाचित् तं मिलितुं शक्यते स्मसः सर्वदा तस्याः मित्रेभिः सह आसीत्

जुलैमासस्य अन्ते लस्य भाग्योदयः अभवत्याः रबरस्य शेयराः सः क्रीतवान् ताः अकस्मात् महता उत्थानेन उन्नताः अभवन्सः विक्रीय प्रभूतं धनं प्राप्तवान्ततः सः एकां प्रज्ञावतीं प्रेरणां प्राप्तवान्सः डायनायाः किमपि कथयिष्यतितस्य स्वस्य योजनाः आसन्

एकदा सः रेलयानं गृहीत्वा मुलिन् डि’ओर् इति स्थाने स्वस्य भाविश्वशुरं द्रष्टुं गतवान्वृद्धः पुरुषः पूर्वतः अपि अधिकं श्वासकष्टेन पीडितः आसीत्, किन्तु अतीव स्नेहशीलः मैत्रीपूर्णः आसीत्

भोः बालक, कथं गच्छति?” इति सः पृष्टवान्

अतीव सुखेन,” इति लः उक्तवान्। “अधुना, भाविश्वशुर, अहं एकां प्रस्तावं कर्तुम् इच्छामिडायनः अहं ग्रीष्मऋतोः अनन्तरं विवाहं करिष्यावःतस्याः सर्वदा एषा अभिलाषा आसीत् यत् सा मुलिन् डि’ओर् इति स्थाने निवसेत्किन्तु सा सुधारणायाः विषये उक्तवतीअहं सर्वसम्मानेन सूचयितुम् इच्छामि यत् भवान् मां ताः सुधारणाः कर्तुं अनुमन्यताम्अहं तां ज्ञातुं विना एतत् कर्तुम् इच्छामि, ततः तां महता आश्चर्येण नेतुम् इच्छामि।”

भोः भोः, अतीव सुखदः, निश्चयेनकिमर्थं ? एतत् अतीव मनोहरं भविष्यति!”

अहं नूतनं पक्षं निर्मातुं सुझावं ददामि, नृत्यगृहेन सह कतिचन सुन्दराः शयनकक्षाः, गैराजः ; उद्यानानि अधिकं योग्यरूपेण विन्यस्तानि कर्तुम्।”

भोः शोभनम्! एतत् अतीव इष्टं भविष्यति, उत्तमव्यवसायाय सहायकं भविष्यतिभवान् ममोपरि विश्वासं कर्तुं शक्नोति, न्सियर ।”

अहं निश्चयेन भवते कृतज्ञः अस्मि, न्सियर कुटुरियर।”

लः उच्चमनसा पेरिस्-नगरं प्रत्यागतवान्सः रेलयाने एव लिखितपत्रस्य पृष्ठे प्रस्तावितानां परिवर्तनानां योजनाः कृतवान्प्रातःकाले सः एकस्य प्रख्यातस्य ठेकेदारस्य समूहं गतवान्तस्य मांगाः एतावत्यः उत्कटाः आसन् यत् सः तान् तस्यैव दिनस्य एकं प्रबन्धकं प्रेषयितुं प्रेरितवान् यः विवरणानि गृहीत्वा आकलनं तयारयेत्तस्यैव सप्ताहे कार्यं प्रारब्धम्

तदानीं, डायनः कतिचन महार्घान् कुक्कुरान् क्रीतवती, यतः ओडियन्-नाट्यगृहे फ्लेरी महार्घान् कुक्कुरान् पालयति स्म, नूतनं रजतचायसेवायाः पात्राणि क्रीतवती, यतः मुलिन् रूज्-नाट्यगृहे ल्यूसी कास्टिल् रजतचायसेवायाः पात्राणि धारयति स्मलः आश्चर्यचकितः अभवत्, यतः एतेषां विलासवस्तूनां लेखाः तं प्रति प्रेषिताःडायनः उक्तवती यत् सा स्वयम् एतानि मूल्यानि दत्तवती, किन्तु ईर्ष्यायाः क्षुद्राः राक्षसाः तस्य हृदयं खादन्तः एव आसन्

नाटकस्य समाप्तिः आगस्टमासस्य तृतीयसप्ताहस्य अन्ते भविष्यति, लः उक्तवान्

ततः, प्रिये, वयं पेरिस्-नगरे शान्तेन विवाहं करिष्यावः, ततः वयं महायात्रां करिष्यावःवयं नीस्-नगरं, रोम्-नगरं, वियेना-नगरं गमिष्यावः, मुलिन् डि’ओर् इति स्थाने स्वस्य शाश्वतं मधुमासं प्रारभिष्यावः।”

डायनः तस्याः हस्तौ ताडयित्वा उक्तवती

किं एतत् सुन्दरं भविष्यति, प्रिय?” इति सा उक्तवती, सा तस्याः सर्पिलभुजौ तस्य ग्रीवायां वेष्टितवती। “कल्पय! केवलं त्वं अहं प्रिये मुलिन् डि’ओर् इति स्थाने! आह्! ततः वयं वेनिस्-नगरं, म्यूनिख्-नगरं गमिष्यावःहे देव! शीघ्रं एव वस्त्राणां द्रव्याणां विषये चिन्तितुं समयः आगच्छति!”

लस्य हृदयं पूर्णम् अभवत्द्रव्याणि! डायनः गम्भीरा भवन्ती आसीत्कतिचन क्षणाः आसन् यदा सः संशयितवान् यत् किं सा तं विवाहयितुम् इच्छति वा , किन्तुद्रव्याणि! किमर्थं ? एतत् विषयः शीघ्रं एव सम्पादनीयःतौ त्रयः सप्ताहान् डायनस्य द्रव्याणि क्रीणन्तौ व्यतीतवन्तौप्रायः प्रतिदिनं सा किमपि नूतनं चिन्तयति स्म, किमपि क्षुद्रं तुच्छं वस्तु यत् अतीव आवश्यकम् आसीत्यदा लेखाः आगताः तदा ते द्वाविंशतिसहस्रं फ्रैंक्-मुद्राः आसन्! लः भीतः अभवत्सः जानाति स्म यत् एतावत् धनं तेषु क्षुद्रवस्त्रेषु व्ययितुं शक्यतेफर्निचराणि अपि क्रेतव्यानि आसन्सः स्वस्य चतुरस्य व्यवसायमित्रं पुनः गतवान्, आकर्षकं निवेशं याचितवान् सः निकाराग्वा-देशस्य एकस्य कम्पनीं प्रति निर्दिष्टः, या एव प्रारब्धा आसीत्ते तैलशोधनस्य नूतनस्य प्रकारस्य अधिकारान् प्राप्तवन्तः आसन्एतत् महत् कार्यं भविष्यतिमुलिन् डि’ओर् इति स्थाने सुधारणानां मूल्यं दातुं किञ्चित् धनं विना लः स्वस्य सम्पूर्णं धनं निकाराग्वा-देशस्य कम्पन्यां निवेशितवान्

प्रायः प्रतिदिनं सः ठेकेदारस्य समीपं गच्छति स्म, वा न्सियर कुटुरियरं प्रति उन्मत्तानि ताराणि प्रेषयति स्म यत् कार्यं कथं प्रगच्छति इति पृच्छितुम्अन्ते सः मौखिकां प्रतिज्ञां प्राप्तवान् यत् सर्वं कार्यं सितम्बरमासस्य विंशतितमदिनस्य समीपे समाप्तं भविष्यति

उत्तमम्! एतत् अतीव योग्यरूपेण अनुकूलं भविष्यतिएतत् तस्याः सुन्दर्याः डायनायाः सह एकमासस्य मधुमासं दास्यति, ततः एकस्य गौरवशालिनः सितम्बरमासस्य सायंकाले सः गिरिं प्रति गमिष्यति, नूतनप्रवेशमार्गे यानात् उत्पत्य सः उक्तुं शक्ष्यति

पश्य! किं सर्वाः तव स्वप्नाः सत्यं भवन्ति?”

डायनः तस्य ग्रीवायां स्वस्य भुजौ वेष्टयिष्यति, वृद्धः पिता लठ्ठयन् बहिः आगमिष्यति तौ तस्मिन् स्थितौ प्राप्स्यति, सः सम्भवतः रोदिष्यति, सर्वं अतीव सुन्दरं भविष्यति

कतिचन दिनानि अनन्तरं एकः अतीव दुःखदः घटनाक्रमः अभवत्स्वस्यैव उत्तरदायित्वेन डायनः लुई षोडशस्य फर्निचरस्य एकां सूटं आदिष्टवतीते अतीव महार्घाः प्रतिकृतयः आसन्लस्य तावत् धनं नासीत् यत् तस्य मूल्यं दातुं शक्नुयात्सः स्वस्य निकाराग्वा-देशस्य शेयरान् विक्रेतुं इच्छति स्मवस्तुतः, सः एव तान् याचितवान् आसीत्सः प्रबलं प्रतिवादं कृतवान्

किन्तु, प्रिये, भवती एतत् कर्तव्या आसीत्! एतत् विनाशकरम्वयं एतत् वहनं कर्तुं शक्नुमः।”

किन्तु, हे कार्लो, अवश्यं उपविशितव्यम्!”

पञ्चदशसहस्रं फ्रैंक्-मुद्राः दातुं अवश्यम् उपविशितव्यम्!”

-ओह्!”

लः अश्रूणां आगमनस्य चिह्नानि ज्ञातवान्, सः तां प्रवाहं निवारयितुं प्रयत्नं कृतवान्अन्ते सः एकस्य साहूकारस्य समीपं गतवान्, असामान्यब्याजदरं धनं ऋणं गृहीत्वा, ततः डायनस्य समीपं गतवान्, उक्तवान्

प्रिये, भवती मम अनुमतिं विना अधिकं धनं व्ययितुं इति प्रतिज्ञां कर्तव्यापरिणामाः गम्भीराः भवितुं शक्नुवन्तिमम व्यवहाराः अतीव जटिलाः भवन्तः सन्तिभवती मम प्रतिज्ञां कर्तव्या।”

डायनः प्रतिज्ञां कृतवती, परदिने उच्चावस्थायां तस्य कार्यालयं प्रति गतवतीबोनाटः तां द्रष्टुं आगतवान् आसीत्ते नाटकं द्विमासिकयात्रायै ब्रिटनी-देशं र्मण्डी-देशं प्रति नेतुम् इच्छन्ति स्म, आगस्टमासस्य द्वाविंशतितमदिनात् डिनार्ड्-नगरे प्रारभ्यसः तस्यै चमत्कारिकान् नियमान् प्रस्तुतवान्सा अवश्यं गन्तव्याएषा तस्याः अन्तिमा संधिः भवितुं शक्यतेविवाहः अक्टोबरमासस्य अन्ते स्थगितः कर्तव्यःलः प्रतिवादं कृतवान्, तौ उभौ क्रुद्धौ अभवताम्, मैसर्स् मैन्सन्-कार्यालयस्य अन्ययोः लेखकयोः समक्षं रुरोदतुः तौ किमपि निर्णयं विना विच्छेदं कृतवन्तौयदा सः सायंकाले नाट्यगृहात् अनन्तरं तां दृष्टवान्, तदा सा करारं हस्ताक्षरितवती आसीत्लः स्वस्य कक्षं प्रत्यागतवान्, पश्चात्तापेन दुःखेन तस्य तल्पं दष्टवान्

आगस्टमासस्य एकविंशतितमदिने डायनः स्वस्य द्रव्याणि, फर्निचराणि तालाबद्ध्य, कम्पन्या सह डिनार्ड्-नगरं प्रति गतवतीलः तस्यै प्रतिदिनं लिखति स्म, सा प्रतिसप्ताहं एकवारं प्रत्युत्तरं ददाति स्म, कदाचित् तं प्रति तारां प्रेषयति स्म यत् अतीव सफलता प्राप्ता इतिकेवलं कदाचित् एव सः तस्याः समीपं सप्ताहान्ते गन्तुं अवसरं प्राप्नोति स्मयात्राः अतीव दीर्घाः आसन्, सः धनं व्ययितुं विरोधं करोति स्मएतस्याः यात्रायाः एकेनैव प्रकारेण सः किञ्चित् सन्तोषं प्राप्नोति स्मनिर्माणकार्यम्सर्वेषां निर्माणकार्याणां इवनिर्दिष्टसमये समाप्तुं शक्यते स्मयदि ते सितम्बरमासस्य एकविंशतितमदिने तत्र आगतवन्तः स्युः, तर्हि तस्याः सुन्दर्याः डायनायाः समक्षं स्थानं सर्वं ईष्टकाः, चूर्णं, अव्यवस्था दृष्टा स्यात्यथा अस्ति, तथा अक्टोबरमासस्य मध्ये सुखेन समाप्तं भविष्यति

यदा सः डायनस्य समीपं गच्छति स्म, तदा सः रविवासरे न्सियर कुटुरियरस्य सह वितन्वन् व्यतीतवान्, यः स्वस्य धर्मशालायाः सुधारणायाः विषये अतीव उत्साहितः आसीत्एतत् व्यवसायाय अतीव उत्तमं भविष्यतिसर्वं ग्रामं तस्य विषये वदति स्म। “कलोन् डि ब्रोंज्इति स्थानस्य स्वामी, गिरेः अधः, क्रुद्धः आसीत्, एतत् स्वाभाविकरूपेण न्सियर कुटुरियरस्य सन्तोषस्य विषयः आसीत्सः स्वस्य भाविपुत्रस्य प्रति गर्वितः निष्ठावान् आसीत्

सितम्बरमासस्य अन्ते महान् आघातः आगतःपौलः प्रथमं वार्तापत्रैः श्रुतवान्निकाराग्वा-कम्पनी असफला जाताशोधनप्रक्रिया कार्यक्षमा आसीत्, परं अन्येषां शोधनप्रक्रियाणां तुलनायां अत्यधिकं महघ्या आसीत्कम्पनी संवृत्ता, अंशधारकाः स्वीयेषु निवेशेषु साधारणतया ½ प्रतिशतं प्राप्तवन्तःपौलः प्रायः विनष्टः आसीत्सःमौलिन् डिओर्इति भवनस्य निर्माणाय मूल्यं दातव्यः आसीत्ततः परं सः केवलं किञ्चित् सहस्रं फ्राङ्क् अवशिष्टाः आसन्, सः ऋणदातॄणां प्रतिज्ञापत्रं पूरयितुं बद्धः आसीत्सः डायनायै लिखित्वा सर्वां कथां स्वीकृतवान्सा तं प्रति एकं तारं प्रेषितवती यत् केवलम् इदम् आसीत् - “धैर्यं! धैर्यं!”

सः तारं स्वस्य वस्त्रस्य अन्तः त्रिदिनानि धृतवान्, यावत् सः अत्यधिकं जीर्णः जातःततः सः स्वकर्मणि एकाग्रः अभवत्आम्! सः धैर्यं धारयिष्यतिसः पुनः निर्माणं करिष्यतिडायना तं विश्वसितिकिमपि भवतु, ते फर्निचरं विक्रीयमौलिन् डिओर्इति स्थाने गत्वा निवसिष्यन्तिसः तस्यै दीर्घाः पत्राणि लिखितवान् येषु स्वस्य योजनाः आसन्अक्टूबरमासस्य द्वादशे दिनाङ्के कार्यं समाप्तम्, सः मोन्सियर् कुटुरियर् सह द्विदिनानि द्विरात्राणि व्यतीतवान्डायना पेरिस् नगरं पञ्चदशे दिनाङ्के प्रत्यागमिष्यतिमोन्सियर् कुटुरियरः सहानुभूतिपूर्णः धैर्यपूर्णः आसीत्ते रात्रौ यावत् वार्तालापं कृतवन्तः यत् ते कथं प्रबन्धनं करिष्यन्तिव्यापारस्य वृद्ध्या सह, सरायः निश्चितरूपेण त्रयाणां पोषणं करिष्यतिमहतीः सम्भावनाः आसन्, पौलः युवा ऊर्जावान् आसीत्किमपि महत्त्वपूर्णं आसीत् यावत् तस्य डायना तं विश्वसिति स्म

पेरिस् नगरं प्रत्यागमनस्य पूर्वरात्रौ सः स्वयं वने भ्रमितवान्सः आगामिनः दिनान् चिन्तितवान्, डायना सह भ्रमणानि, कोमलाः क्षणाः यदा ते परस्परं हस्तं धृतवन्तः; सः तेषां बालकान् हस्ते हस्ते वने चलन्तः, पुष्पाणि चिन्वन्तः द्रष्टुं शक्तवान्उन्मादेन सः घनं गुल्मं प्रति धावितवान्, रक्तफलानां गुच्छं चितवान्सः तानि डायनायै नेष्यतितानि तेषां नवजीवनस्य प्रतीकानि भविष्यन्तिस्वगृहस्य वन्यपुष्पाणि, नगरजातानि विदेशीयानि वस्तूनि सर्वं आनन्दः ... आनन्दः ... आनन्दः भविष्यति!

सः सरायं प्रत्यागत्य, निद्रारहितां रात्रिं व्यतीतवान्, डायनायाः आगामिनां दिनानां रात्रीणां स्वप्नं दृष्टवान्

प्रातः मेसर्स् मान्सन् एट् कि इति पत्रं आगतम्ऋणदातॄणां सह व्यवहाराः प्रकटिताः आसन्तस्य सेवाः इष्टाः आसन्

भवतु! तत् तं नष्टं कर्तुं शक्तवत्सः पुनः आरभिष्यतिसः मोन्सियर् कुटुरियरं सरायस्य संचालने साहाय्यं करिष्यति

सः सायंकाले पेरिस् नगरं प्रत्यागतवान्सः डायनायाः गृहं प्रति गमिष्यति यदा सा नाटकगृहात् प्रत्यागमिष्यतिसा किञ्चित् निद्रालुः, सुखदा, सान्त्वनादायिनी भविष्यतिसा एकं शिथिलं, आलिङ्गनशीलं, रेशमीयं वस्त्रं धारयिष्यति, सा तं स्वस्य बाहुभ्यां गृह्णीष्यति, सः तस्याः सुन्दरं नीलकृष्णं केशं विस्तारयिष्यति, ततः सः तस्यै रक्तफलानां मुकुटं निर्मापयिष्यतिसः तां स्वस्य राणीं करिष्यति....

सः तस्याः सायंकाले भोजनं कर्तुं अत्यधिकं व्याकुलः आसीत्सः पेरिस् नगरस्य वीथिषु भ्रमितवान्, रक्तफलानि कागदेन आवेष्टितानि धृतवान्सः चिन्तयति स्म -

इदानीं सा अङ्कानां मध्ये विश्रामं करोतिइदानीं सा द्वितीये अङ्के एकाकिनी नृत्यं करोतिइदानीं सा इवेट् गिल्बर्ट् इति अनुकरणं करोतिइदानीं सा प्रशंसां गृह्णातिइदानीं प्रबन्धकः तां प्रति वदति, तां अभिनन्दतितं शपथं करोति! इदानीं सा पुनः प्रवेशस्य संकेतं प्रतीक्षते।”

सः अत्यन्तं धैर्यवान् आसीत्सः नाटकगृहं प्रति धावितुं स्वस्य उन्मत्तं प्रेरणां नियन्त्रितवान्सः वीथिषु भ्रमितवान्सः स्वस्य प्रभावं विवेकेन निर्देशयितुं इच्छति स्मसः नाटकगृहस्य समाप्तेः किञ्चित् कालानन्तरं प्रतीक्षितवान्ततः, अत्यन्तं मन्दं, सः तस्याः गृहस्य दिशायां चलितवान्सः सोपानानि आरोहन्, सः अत्यन्तं क्लान्तः इति अवगतवान्सः चिन्तितवान् यत् सः भोजनं त्यक्तवान् स्यात्तथापि, डायना सह प्रथमं आनन्दपूर्णं मिलनानन्तरं, सः मद्यस्य पात्रं ग्रहीष्यतिअत्यन्तं मन्दं सः कुञ्चिकां तालके प्रवेशयित्वा, स्वयं प्रविष्टवान्। (सः सर्वदा डायनायाः गृहस्य कुञ्चिकां धृतवान्, यत् प्रभावेण तस्य गृहम् आसीत्।) द्वारं प्रविष्टः एव सः उच्चहास्यस्य शब्दान् श्रुतवान्सः अन्तः शपथं कृतवान्कियत् कष्टकरम्! डायना स्वस्य मित्राणां किञ्चित् गृहं आनीतवती! शब्दात् अश्लीलवचनात् स्पष्टम् आसीत् यत् तेषां संख्या अधिका आसीत्प्रकोष्ठे बहवः बोतलाः पात्राणि आसन्

सः मन्दं सलोन् आच्छादयन्तीं पर्दां प्रति गतवान्सः डायनायाः वाचं श्रुतवान्सा वदति स्म, प्रत्येकं वाक्यानन्तरं सभा उच्चहास्यं कृतवतीआह्! सा स्वस्य प्रसिद्धानां अनुकरणानां एकेन तान् मनोरञ्जयति स्मसः तत्र स्थित्वा श्रुतवान्सः पटस्य एकं सूक्ष्मं छिद्रं कृतवान्, तेन ईक्षितवान्डायना एकं हास्यजनकं लघुचालनं करोति स्म, विचित्रेण प्रकारेण वदति स्मसः श्रुतवान् ईक्षितवान् त्रयः चतुरः वा मिनिटान् यावत् सः यत् दृष्टवान् श्रुतवान् तस्य सत्यतां अवगतवान्यदा सः तत् अवगतवान्, तदा सः स्वस्य अत्यन्तं इच्छाशक्तिं प्रयुज्य स्वयं मूर्च्छां निवारयितुं बद्धः आसीत्

यत् डायना अनुकरोति स्म सः - स्वयम् एव आसीत्!

तस्य अवगतिः तस्य उपरि प्रहारः इव आसीत्, यत् व्यङ्ग्यपूर्णं जयघोषणेन सहाय्यं प्राप्तवान्जनाः आह्वयन्ति स्म -

ब्रावा! ब्रावा! डायना!”

सः बाबेट् इति वदन्तीं श्रुतवान् -

कुत्र अस्ति सः लघुः पुरुषस्य अन्तः?”

डायनायाः वाचः उत्तरम् आसीत् -

ओह्, सः शीघ्रम् एव प्रत्यागमिष्यति, अहं विश्वसिमिकदा इति अहं विस्मृतवती।”

एकस्य पुरुषस्य वाचः - सः मार्किस् डि लवर्नाल् इति विश्वसिति स्म - आह्वयति स्म -

अस्माकं डायना कदा तस्य सह विवाहं करिष्यति?”

डायना, अत्यन्तं निश्चयेन -

मम प्रिय, चिन्तां मा कुरु; सः स्वस्य सर्वं धनं हृतवान्।”

हास्यस्य गर्जनया वार्तालापः आच्छादितः, पौलः प्रकोष्ठे मार्गं अन्विषन्, रक्तफलानि धृतवान्सः द्वारं प्राप्तवान्ततः सः पुनः विषयं चिन्तितवान्सः तस्याः शयनकक्षं प्रति गतवान्सः फलानि आच्छादनस्य अधः स्थापितवान्, एकं पत्रं गृहीत्वा, एकं शब्दं लिखितवान् - “विदायः।”

सः इदं फलेषु स्थापितवान्, ततः रात्रौ निर्गतवान्

पौलः तदा द्वाविंशतिवर्षीयः आसीत्, तस्य जीवनं समाप्तम् आसीत्सः नष्टः भग्नः पुरुषः आसीत्सः सर्वां रात्रिं पेरिस् नगरस्य वीथिषु भ्रमितवान्सः सेन् नद्याः परिवेष्टितजलानि घोरं दृष्ट्वा घण्टाः व्यतीतवान्, या बहूनां भग्नहृदयानां मित्रं सान्त्वनादायिनी आसीत्प्रभाते सः स्वस्य गृहं प्रत्यागतवान्सः किञ्चित् घण्टाः निद्रितवान्, ततः ज्वरेण प्रबुद्धःसः किञ्चित् सप्ताहानि अत्यन्तं रुग्णः आसीत्

परं कदापि निराशां कर्तव्यम्तस्य काले अन्ते, सः स्वयं संयमितवान्, बहिः गत्वा रोजगारं अन्विषितवान्सः अन्ततः एकस्य थोकविक्रेतुः कनिष्ठलेखकस्य पदं प्राप्तवान्, सः लक्सेम्बर्ग् नगरस्य समीपे स्थितं पुरातनं पेन्सन् प्रति गत्वा निवसितवान्, सः ल्यूसिल् सह मैत्रीं पुनः आरभतद्विवर्षेषु सः ल्यूसिल् सह विवाहं कृतवान्ततः तस्य जीवनम् आरब्धम्तस्य जीवनम् आरब्धम्तस्य जीवनम् आरब्धम् पश्य! अत्र ल्यूसिल् मन्दं पर्वतं आरोहति, स्वस्य पुत्र्या लुईस् सह हस्ते हस्ते धृतवतीआम्, तस्य जीवनम् आरब्धम्....


आह्! अत्र त्वम् असि! अहं किम् अवदम्?” इति लुईस् आह्वयति स्म। “सः निद्रितः आसीत्!”

अस्माभिः अत्यन्तं रोचकः समयः व्यतीतः,” इति मादाम् रोजे, परिश्रमात् श्वसन्ती, अवदत्। “अस्माभिः सरायं गतवन्तः।”

अत्र एका अत्यन्तं सुन्दरी कन्या अस्ति,” इति पुत्री अवदत्। “त्वं तस्याः प्रेम्णा पतिष्यसि, पितः।”

किं सा अत्यन्तं कृष्णवर्णा अस्ति?” इति मोन्सियर् रोजे अपृच्छत्

आम्, तस्याः नीलकृष्णाः केशाः सुन्दरं कृष्णं नेत्रे स्तः।”

हे भगवन्!”

अहं जानामि स्म यत् सः रुचिं करिष्यतिसा अस्मभ्यं किञ्चित् दुग्धं दत्तवती, सा अस्मभ्यं स्वस्य कथां वर्णयति स्मसा अत्यन्तं युवा अस्ति, सा सरायस्य स्वामिनी अस्ति, यद्यपि तस्याः संचालनं अत्यन्तं कठिनं कार्यं अस्ति इति सा वदतितस्याः एका स्त्री एकः पात्रधारकः एव अस्तितस्याः माता प्रसिद्धा अभिनेत्री आसीत्, या बहु धनं कृतवती, सरायं क्रीतवती, तस्याः उन्नतिं कृतवतीसा मेमोइसेल् पञ्चदशवर्षीया सती मृता।”

तस्याः पिता कः आसीत्?”

अहं जानामिअहं अनुमानयामि यत् तस्याः पिता दुष्टः आसीत्सः अपि मृतः।”

सा कियत् वयस्का अस्ति?”

विंशतिवर्षाणां अधिका ।”

तर्हि तस्याः माता मृता सती एकोनचत्वारिंशत् वर्षीया आसीत्।”

किमर्थं त्वं एतत् वदसि?”

निश्चयेन सा आसीत्वृद्धः पुरुषः किं जातः?”

कः वृद्धः पुरुषः?”

तस्याः पितामहः।”

किं वदसि, पितः? विश्वसिमि यत् त्वं सम्यक् प्रबुद्धोऽसि।”

तस्याः पितामहः अभवत्सर्वेषां पितामहः अस्ति।”

अथ किम्किन्तु—”

तर्हि सः मृतः वा जीवितः वा भवितव्यः।”

कियत् क्लेशकरोऽसि! वयं गन्तव्याःअन्ये अस्मान् पृष्ठतः पर्वतस्य अधः प्रतीक्षन्ते।”

मोन्सियर् रोजे स्वस्य पादौ उत्थाय स्वस्य वस्त्राणां मृतानि फर्नस्य पत्राणि कम्पितवान्, तस्य पत्नी तं पृष्ठतः धूलिं निर्मार्ष्टुम्

वयं धर्मशालां प्रति गमिष्यामः,” इति सा अवदत्

धर्मशाला! किमर्थं वयं अन्यं मार्गं गच्छामः? येन मार्गेण वयम् आगतवन्तः?”

मा एवं विलक्षणः भवकिं महत्त्वम्? अन्ये अस्मान् प्रतीक्षन्ते।”

ते मन्दं पर्वतस्य अधः अगच्छन्, मुलिन् डि’ओर् इति दृष्ट्वा

किं घृणास्पदम्,” इति लुईस् अवदत्, “यत् एते सङ्कल्पनाशीलाः निर्मातारः सदैव पुरातनाः धर्मशालाः नाशयन्ति?”

पश्यामि यत् सा नष्टा,” इति तस्याः पिता क्रुद्धः उत्तरितवान्

त्वं विलक्षणः, पितः! कोऽपि पश्यति यत् धर्मशाला पूर्ववत् अर्धमात्रापि सुन्दरी नास्ति।”

ते धर्मशालायाः प्राङ्गणं प्रति अगच्छन्, एका कन्या घटं धृत्वा निर्गतातस्याः कृष्णे नेत्रे, नीलकृष्णाः केशाः, चञ्चलं गमनं आसीत्आम्, आम्, नास्ति सन्देहःसा तस्याः मातुः प्रतिबिम्बम् आसीत्

सा समीपं गच्छन्ती स्मितं कृत्वा अवदत्:

सुसन्ध्या,मेस्दामेस्; सुखयात्रासुसन्ध्या, मोन्सियर्।”

महिलाः मित्रतापूर्णं नमस्कारं प्रत्युत्तरितवत्यः, मोन्सियर् रोजे अकस्मात् कन्यां प्रति अवदत्:

त्वयाः पितामहः जीवति वा मृतः?”

सा स्मितं कुर्वती उत्तरितवती:

मम पितामहं स्मरामि, मोन्सियर्।”

, कदाचित् ; सप्तत्रिंशत् वर्षाणि पूर्वम्, कौतुरियर् वृद्धः आसीत्कदाचित्

पितः, किं पश्यसि यत् सा कूपं प्रति जलं नेतुं गच्छति? किमर्थं तस्याः साहाय्यं कर्तुं प्रस्तौषि?”

किम्? , गमिष्यामिसा स्वयं जलं नेतुम्।”

पितः!”

ते मौनं गच्छन्तः श्रवणात् दूरं यावत् अगच्छन्, यदा लुईस् अवदत्:

नूनं, पितः, त्वां अवगच्छामिएवं अमित्रतापूर्णम्! त्वं एवं नासित्वं तस्याः जलं नेतुं प्रस्तावं कर्तव्यः आसीत्, यदि सा निराकृतवती अपि।”

किम्? अहो, ! गमिष्यामिअतीव भयङ्करम्त्वं पतित्वा गुल्फं विक्षिप्तुं शक्नोषिअहो, ! वा सा पतित्वा, वा किमपिकूपस्य समीपे अतीव स्निग्धम्मां तत् कर्तुं प्राप्स्यसिसा स्वयं जलं नेतुम्अहो, ! , , , !”

लुईस् प्रिये,” इति मादाम् रोजे अवदत्। “त्वरितं गच्छामःतव पिता अतीव विचित्रःसदैव तं सावधानं करोमि, किन्तु किमपि लाभःयदि सः अपराह्ने निद्रां करोति, सदैव अस्वस्थः भवति।”


Project GutenbergCC0/PD. No rights reserved