॥ ॐ श्री गणपतये नमः ॥

वक्रितवृक्षःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

आह्वानं अविरोध्यम् आसीत्श्वेतमार्गेण प्रायः द्वे घण्टे पदयात्रां कृत्वा, सहसा दीर्घं विवृतं स्थलं विरलवृक्षैः उच्चैः गोर्सगुल्मैः सह मां आमन्त्रयत् यत् मम यात्रां विच्छिद्य पश्चिमस्य पार्श्वे स्थितस्य वनस्य छायां अन्विषेयम्भूमिः उच्चं प्रवणं आसीत्, शीघ्रं एव लार्चवृक्षाणां शीतलच्छायासु अहं आसम्प्रायः अर्धघण्टं आरोहणं कृत्वा अहं एकस्मिन् प्रकारस्य पठारे आसम्, यत्र अहं विश्वस्य एकं सर्वाधिकं सुन्दरं दृश्यं पश्यामि, ससेक्सस्य वील्डं धूसरतापमये मेघे किञ्चित् वृक्षपट्टिकया आवृतं कम्पमानंअहं अग्रे गच्छन् अस्य आकर्षकस्थले विश्रामं कर्तुं निश्चयं कृतवान्अस्य लघुवृक्षसमूहस्य किनारे समीपे गच्छन् अहं एकं नम्रवृक्षं विवृतस्थले दृष्टवान्तस्य समीपं गच्छन् मम मनसि आगतं यत् अग्रे स्थितं विषयः कोरोतस्य प्रसिद्धकलाकृतेः सदृशं आसीत्एतत् निश्चयेन अद्भुतं रमणीयं स्थलं आसीत्मम अधः एका नदी उपवनानि प्रवहन्ती धूसररेखादूरेषु लुप्ता अभवत्निद्रालुः गोवर्गः सुसंस्कृतक्षेत्राणि विना सभ्यतायाः कोऽपि चिह्नं नासीत्, कदाचित् गिरिकन्दरेषु एकं ग्रामं नीडीकृतंएकमात्रं शब्दः पत्राणां चलनं, मधुमक्षिकानां गुञ्जनं दूरस्थेषु उपवनेषु गोवर्गस्य रवः आसीत्

अहं नम्रवृक्षे उपविष्टः, परितः अवलोकयन् मम मनसि आगतं यत् मया चितं स्थलं लघुवृक्षगृहस्य सदृशं आसीत्एतत् प्राचीनब्रिटानस्य कस्यचित् देवस्य गृहं भवितुं शक्नोति, यः सर्वेषु पीढीषु अत्र निर्विघ्नं निवसितुं शक्नोतिअहं चिन्तयन् आसम् यत् किमपरः कश्चित् एतस्मात् विश्वात् एतं गौरवशालिनं निवासं प्रविष्टवान् इति, यदा मम नेत्रे नम्रवृक्षस्य स्कन्धे लग्नं श्वेतपत्रस्य लघुचतुरस्रं दृष्टवन्तौअहं तत् परीक्षितवान्, तत्र स्यन्दनेन लिखितं आसीत्: “मध्याह्नभोजनार्थं गतवान्, २० मिनटेषु पुनः आगमिष्यामि।”

अधुना यदि किमपि अस्ति यत् मां दुःखितं करोति, तत् तेषां जनानां कर्म ये प्रकृतिं विकृतं कृत्वा सुखं प्राप्नुवन्ति, वृक्षस्कन्धेषु स्वकीयानि आद्याक्षराणि उत्कीर्य, ग्रामे कागदं नारङ्गत्वचं विकीर्य; किन्तु कथञ्चित्, यदा अहं अस्य अप्राप्यस्य रमणीयस्य स्थलस्य वृक्षे लग्नं अस्य असम्बद्धनगरकार्यालयसूत्रं दृष्टवान्, अहं स्वीकरोमि यत्मम फुफ्फुसे चान्तिक्लीर इव काकं कृतवन्तौ।” अहं अनुभवं यत् अत्र निश्चयेन विशालस्य सूक्ष्मस्य विनोदिनः कार्यं आसीत्सूत्रं एतावत् परिचितं आसीत्कति वारं अहं धूमिलमार्गेषु घण्टाः प्रतीक्षां कृतवान्, एतया आकर्षकप्रतिज्ञया उत्थापितः! एतत् नीरससोपानानां, फाइलानां, रोल-पमेजानां स्मरणं करोति, यत् अत्र तस्य उल्लेखः एकं विचित्रं स्वरं आहतवान्यत् कश्चित् अत्र व्यापारं करोति, तस्य समयः मूल्यवान् अस्ति, कपं काफी पीत्वा, सः पुनः धाविष्यति, वर्धमानकार्यभारं सम्भालिष्यति, एतत् मम कृते अत्यन्तं आश्चर्यजनकं हास्यजनकं आसीत्अहं स्वीकरोमि यत् अहं स्वयं अत्यन्तं हास्यास्पदः अभवम्अहं हसितवान् यावत् अश्रुणि मम मुखात् प्रवहन्ति, मम एकमात्रं इच्छा आसीत् यत् कश्चित् सहचरः भवेत् येन सह एतस्य विशालस्य परिहासस्य मन्नं सहभागं कर्तुं शक्नुयाम्अहं पत्रं पुनः अवलोकितवान्तत् तुलनात्मकरूपेण स्वच्छं आसीत्, अतः अहं अनुमानं कृतवान् यत् परिहासः अतीव समीपे एव कृतः आसीत्

ततः अहं चिन्तयितुं आरब्धवान् यत् विनोदी पुनः आगमिष्यति, किमपि सार्थकता अस्तिकिमेतत् एकस्य शिकारिणः मित्राय सन्देशः आसीत्? अथवा एतत् उच्चवित्तस्य कस्यचित् देवस्य गुप्तसभास्थलं आसीत्? अहं निश्चयं कृतवान् यत् किमपि भवतु, निर्धारितसमयं प्रतीक्षिष्ये, तावत् अहं नम्रवृक्षस्य स्कन्धे आत्मानं प्रसार्य, धूम्रपानं प्रज्वाल्य, दृश्यस्य शान्तिं आनन्दितुं प्रस्तुतः अभवम्

मम निद्रा विघ्निता भवितुं प्रायः दश मिनटानि एव आसन्, यदा एकः पुरुषः गुप्तरूपेण प्रवणं आरोहन् आगच्छत्सः मध्यमाकारः, पाण्डुरवदनः, लघुनिद्रालुनेत्रः कृष्णगर्तेषु स्थितः आसीत्सः पुच्छकोटं बोलरटोपं धारयन् आसीत्सः शीघ्रं वनं प्रविश्य, वृक्षशाखाः स्वतः दूरं प्रेरयन् आसीत्तस्य नेत्रे मां गुप्तरूपेण अवलोकयन्तौ, सः लघुवृक्षगृहं प्रविश्य, तस्य टोपीं उत्थाप्य, तया चञ्चलं व्यवहरन् आसीत्, यथा सः एकं प्रथागतं आलम्बं अन्विषन् आसीत् यत्र तां लम्बयितुं शक्नुयात्

आशां करोमि यत् अहं त्वां प्रतीक्षां कृतवान्?” इति तस्य अभिवादनं आसीत्

किमपि,” इति अहं उत्तरं दत्तवान्, यतः उचिततरः उत्तरः नासीत्

किम् बाइण्डर्सः त्वां प्रेषितवान्?” इति सः प्रश्नं कृतवान्

,” इति अहं उत्तरं दत्तवान्, स्वयं संयोज्य। “अहं केवलं अत्र आगतवान्।”

तस्य मुखे निराशायाः भावः दृष्टः। “ओह्!” इति सः उक्त्वा, उपरि अधः चलन् आसीत्। “अहं कदाचित् बाइण्डर्सस्य मित्रेण सह किञ्चित् कार्यं करोमि, त्वं जानासि”—सः स्वकीयौ बाहू अस्पष्टरूपेण प्रेरयन् आसीत्—“त्वं जानासि, कोर्लेशमतः।”

कोर्लेशमं अहं जानामि यत् तत् द्विमीलदूरे एकः ग्रामः आसीत्, पञ्चाशत् जनानां निद्रालुः ग्रामः

ओह्, अहं जानामि,” इति अहं उत्तरं दत्तवान्, तं निरुत्साहितं कर्तुं विचारेण, यतः मम कृते कोऽपि विशेषः प्रकाशः आगतः

सः मां किञ्चित् कालं यावत् अन्वेषणरूपेण अवलोकयन् आसीत्, ततः एकं घनं गोर्सगुल्मं गत्वा, सः नमस्कृत्य तस्य अधः अन्विष्य, शीघ्रं एव एकं स्थूलं पत्रसमूहं वृत्तपत्राणि उत्पादितवान्

अहं चिन्तयामि यत् त्वम् एतेषु किमपि कर्तुम् इच्छसि? एते पश्चिमआस्ट्रेलियाः उत्तमाः सन्तिते ६५ पर्यन्तं अधः गताः सन्तियदि त्वं धारयितुं शक्नोसि, निश्चितं कार्यम्यदि त्वम् इदानीं द्विसहस्रं दातुम् इच्छसि....” इति सः नखानि चर्वन् आसीत्; ततः सः उक्तवान्, “किम् त्वं मम कृते एकं धूम्रपानं दातुं शक्नोसि?”

अहं स्वकीयं धूम्रपानपात्रं उत्पाद्य, तस्मै एकं दत्तवान्

अतीव धन्यवादः,” इति सः उक्तवान्। “गृहे ते मां धूम्रपानं कर्तुं इच्छन्ति,” इति सः उत्तरदिशां प्रति स्वकीयं हस्तं प्रेरयन् आसीत्अहं दिशां अनुसृत्य, वृक्षेषु एकस्य विशालस्य रक्तईष्टकनिर्मितस्य गृहस्य शिखरं दृष्टवान्

एषः एव समाधानम् आसीत्!

एतत् गौरवशालि स्थलम् अस्ति,” इति अहं उक्तवान्

एतत् अतीव निरुपद्रवं सामान्यवाक्यं आसीत्, यत् कस्यचित् प्राणिनः निराशां कर्तुं शक्नोतिकिन्तु एतत् मम व्यक्तौ विचित्रं प्रभावं कृतवान्, यतः सः एकस्य भग्नशाखायां उपविष्टः, निन्दायाः आवेगेन प्रवृत्तः

ओह्, हे भगवन्!” इति सः उक्तवान्। “अहं तत् द्वेष्टि, तस्य दर्शनं द्वेष्टि! दिने दिनेसर्वं समानम्! एते सर्वे अवरुद्धाः वृक्षाः क्षेत्राणि सर्वं समानम्, किमपि घटते।”

अहं एतं आवेगं सम्भाषितुं अतीव कठिनं अनुभवंअहं किमपि वक्तुं शक्नोमि, अतः मौनं धृतवान्किञ्चित् कालानन्तरं सः उत्थाय, धूम्रपाने उत्साहेन पिबन्, लघुवृक्षगृहं परितः चलन् आसीत्प्रतिक्षणं सः स्थित्वा, गुल्मानां प्रति एकं इङ्गितं करोति स्मअहं विश्वसिमि यत् सः फाइलानां पुस्तकानां, लेखापुस्तकानां, टाइपराइटराणां कल्पनां करोति स्मसः दराजानां उद्घाटनं समापनं करोति स्म

त्वं किञ्चित् अवसन्नः असि, वा?” इति अहं अन्ते उक्तवान्, दूरीं पाटयितुं एकं दुर्बलं प्रयासं कृत्वा

सः मां अनिश्चितरूपेण अवलोकयन्, तस्य ललाटस्य स्वेदं मार्जयन् आसीत्

अहं अभाग्यवान् आसम्,” इति सः उक्तवान्। “अहं त्रिंशत् वर्षाणि यावत् एकस्य दासस्य इव कार्यं कृतवान्, किन्तु अन्ये अपिबहवःते सर्वे सुस्थाः सन्तिकेवलं दुर्भाग्यम्, यदि त्वं जानासिअहं इदानीं कर्तुं शक्नोमि यदा ते मां अनुमन्यन्तेएतत् कारणं यत् अहं अत्र आगच्छामिबाइण्डर्सः मम कृते किञ्चित् साहाय्यं करोतिसः मम कृते जनान् प्रेषयतितथा, त्वं जानासि?” इति सः मम कर्णे गोपनीयरूपेण उक्तवान्, “मम पक्षे डाकियः अस्तिसः मम कृते पत्राणि अत्र द्विपैसे प्रति वितरतिपश्य! अत्र मम डाकपेटिका अस्ति!” इति सः नमस्कृत्य, एकं विशालं शिलां उत्थाप्य, पत्रसमूहं वृत्तपत्राणि उत्पादितवान्। “किम् त्वम् एतेषु त्रिनिदादेषु किञ्चित् क्रेतुम् इच्छसि? अहं तव कृते तत् कर्तुं शक्नोमि।”

सः मां चिन्तायुक्तरूपेण अवलोकयन्, अहं एतादृशं श्रेष्ठं अवसरं ग्रहीतुं इच्छन् किञ्चित् विस्तृतं बहानां कृतवान्सः निःश्वस्य, पत्राणि शिलायाः अधः पुनः स्थापितवान्

कदाचित् त्वं महाकार्येषु व्यवहारं कृतवान् असि?” इति सः पृष्टवान्

अहं भयभीतः अस्मित्वत् अर्थे,” इति अहं उत्तरं दत्तवान्, यतः अहं अनुभवं यत् एषः पुरुषः मां तिरस्करोति, अतः मम अन्तः एकः स्वाभाविकः उच्चताभावः उत्पन्नः

त्वं जानासि यत् अहं महाकार्याणि इति किम् अर्थं करोमि,” इति सः उग्ररूपेण उक्तवान्। “कोटिशः कोटयः, कोटिशः जनानां जीवनानि कार्याणि ! त्वं जानासि यत् अहं किमर्थं अत्र एतस्य सडितस्य लघुविवृतस्य समीपे आगच्छामि? यतः एतत् कदाचित् मम थ्रोग्मोर्टनमार्गस्य कार्यालयस्य स्मरणं करोतिपश्य! एतावत् एव आकारः आसीत्मम मेजः तत्र आसीत्होर्सवालः, मम सचिवः, तस्य मेजः अत्र आसीत्अत्र अग्निस्थानं आसीत्मुद्रणयंत्रः अत्र वातायनस्य समीपे आसीत्अत्र सर्वाणि फाइलानि स्थितानि आसन्त्वं कल्पयितुं शक्नोसि यत् तत्र सर्वाणि तानि वर्षाणि स्थित्वा, यत् अहं कृतवान्सर्वं शून्यात्, त्वं स्मर!—सम्पूर्णं रबरव्यापारं मम हस्ते प्राप्तवान्!—ततः, हे भगवन्! एतत् निन्दायाः दण्डं प्राप्तवान्!” इति सः ससेक्सस्य वील्डस्य प्रति उग्रं तिरस्कारस्य इङ्गितं कृतवान्

प्रायः द्विवर्षाणि अधुना,” सः अवदत्, “अहम् अस्मिन् बिले निवसामि।”

प्रकृतिः मार्गम् अस्ति,” अहम् अवदम्, मम अत्यन्तं गम्भीरं भावम्, “यत् अस्मान् प्रति पुनः आगच्छति।”

प्रकृतिः! प्रकृतिः!” सः प्रायः चीत्कारम् अकरोत्। “मम प्रति प्रकृतेः विषये मा वद! का प्रकृतिः मम तव मित्रम्? प्रकृतिः तुभ्यम् अभिरुचिं ददाति, ततः तां अनुसृत्य त्वां भञ्जयति! द्वौ जनौ सरसि पततःका प्रकृतिः चिन्तयति यत् एकः जनः स्वस्य शत्रुं निमज्जयितुं प्रयत्नं करोति, अपरः श्वानं रक्षितुं प्रयत्नं करोति? तौ उभौ मृत्योः सम्भावनां स्थापयतःप्रकृतिः त्वां अन्धकूपेषु मार्गेषु नयति, तथा त्वां पङ्केषु नयति, ततः त्वां सडयतिअधिकं , किं नरः प्रकृतिः नास्ति? किं मम कार्यं कर्तुं धनं कर्तुं प्रकृतिः नास्ति, यथा एते शुष्काः पक्षिणः गायन्ति? किं लेखनफलकानि प्रकृतिः सन्ति, यथाएते शापिताः वृक्षाः?”

सः सस्नेहं परिसरस्य दृश्यं दृष्ट्वादूरस्थस्य ग्रामस्य धूमः निद्रालुतया स्वर्गं प्रति प्रसरति, यथा डाउन्सस्य देवानां धूपः

मम पिता वाल्हमग्रीनस्य तुर्नरः आसीत्, सः मां सुतारकर्मणि शिष्यत्वे नियोजितवान्, किन्तु तस्मिन् कालेऽपि मम महत्वाकाङ्क्षाः आसन्।” सः ज्ञानपूर्वकं शिरः कम्पयित्वा, स्वस्य ललाटं मार्जितवान्। “अष्टादशवर्षे अहं सेंटपल्सचर्चयार्डस्य एकस्मिन् स्थूलवस्तुगृहे लेखकः आसम्त्रिवर्षाणि अहं तत्र भूमिगतः, कृत्रिमप्रकाशेन कार्यं कृतवान्ततः अहं लोअरथेम्सस्ट्रीटस्य दक्षिणे एकस्मिन् घाटे उपप्रबन्धकः नियुक्तःअहं तत्र पञ्चवर्षाणि आसम्, तथा वार्षिकं £१२० वेतनात् प्रायः त्रिशतं पौण्डान् संरक्षितवान्ततः अहं जेटिसनं मिलितवान्, तथा अस्माभिः सह तत् कार्यालयं आरब्धम्, जेटिसन् एण्ड् गेट्सहेड्, कमिशन एजेन्ट्स्कार्यं संघर्षं , कार्यं संघर्षं , वर्षे वर्षेकिन्तु रब्बरप्राप्तेः पूर्वं किमपि प्रचलितम्तत् अष्टवर्षानन्तरम् आसीत्किं त्वं उत्कर्षं स्मरसि? अहं गायोसह मिलितवान्, यः मलयप्रणालिषु निवसति स्मसर्वं जानाति स्मअस्माभिः सम्पूर्णं खेलं स्वस्य अङ्गुल्यग्रेषु प्राप्तवन्तःअस्माभिः कदा क्रीणामः कदा विक्रीणामः इति निश्चितं ज्ञातवन्तःकिं त्वं जानासि, अहम् एकस्मिन् अपराह्ने चतुःसहस्रं पौण्डान् कृतवान्, केवलं दूरभाषेण वदन्! तथा अस्माभिः तत् सर्वं तस्मिन् लघुकोण्ठे कृतम्”—सः ईर्ष्यया पर्वतस्य लघुवाटिकां दृष्ट्वा, मां प्रति क्रुद्धः अभवत्ततः सः धूम्रपानस्य पुटकं निर्गम्य, पूर्वस्य अवशेषात् एकं प्रज्वालितवान्

तस्मिन् काले, गायोस्य मित्रैः सह, अस्माभिः कच्चामालस्य सम्पूर्णं मार्गं अनुसृतवन्तःततः गायोः मलयं गतवान्, सः प्रतिदिनं मां तारं प्रेषयति स्म, मां सम्यक् वस्तुं प्रति नयति स्महे भगवन्, सः पुरुषः आसीत्! तत् द्विवर्षाणि यावत् प्रचलितम्, यदा अकस्मात् एकः तारः आगतः यत् सः मृतःज्वरः, वा किमपि, उपदेशेतत् अन्तः आसीत्ततः शीघ्रं पतनम् आगतम्अहं कठिनं कार्यं कृतवान्, किन्तु नियन्त्रणं पुनः प्राप्तवान्अधः अधः अधः ते गताः, यथा गायोः तान् पृथिवीं प्रति आकर्षति स्म।” सः कृशं धूम्रपानं परिवर्तयन्, अधरोष्ठं कम्पितवान्

हे भगवन्, किं युद्धं मया कृतम्, यद्यपि अहं तस्मिन् कार्यालये तत्र, मम कमीजस्य बाहुभिः, दिवसरात्रौ मासानां अन्ते, टेपानां परीक्षणं करन्, तारं प्रेषयन्, मिथ्या वदन्, छलं करन्, धृष्टं करन्”—सः चिन्तनपूर्वकं गम्भीरतया हसितवान्। “अहं तत् तदा कृतवान्, यदि ते मम कालं दत्तवन्तःकिन्तु ते समीपं आगताः; द्वे स्कच् फर्माः आसन्, तथा क्लस् नामकः पुरुषःअहं ज्ञातवान् यत् ते मां नाशयितुं इच्छन्ति स्ममम विरुद्धं एकः समूहः आसीत्अन्ते अहं तत्र आसम्अहम् एकस्मिन् रात्रौ कार्यालये उपविष्टः आसम्....” सः स्वस्य ललाटं हस्तेन मार्जितवान्, तथा तत्र उपविष्टं भ्रमरं दूरं प्रेषितवान्सः किञ्चित् कालं मौनं उपविष्टः, यथा स्मरणं कर्तुं प्रयत्नं करन्, तथा द्विवारं वाक्यं निर्मातुं प्रयत्नं कृतवान्

मम भ्राता मम प्रति अत्यन्तं स्नेहशीलः आसीत्,” सः अकस्मात् वृक्षेषु रक्तईष्टकागृहं प्रति हस्तं प्रसार्य अवदत्। “सः सर्वदा मम प्रति अत्यन्तं स्नेहशीलः आसीत्।” ततः सः किञ्चित् तिरस्कारपूर्वकं कन्ध्रं कम्पयित्वा अवदत्, “सः कैबिनेटनिर्माणे आसीत्; बो नगरे एकं लघुकार्यालयं प्राप्तवान्प्रायः चतुःशतं पौण्डान् कृतवान्विवाहितः, तथा पञ्च बालकाः।”

सः किञ्चित् कालं स्वस्य हस्तयोः मस्तकं धृत्वा उपविष्टः, ततः उत्थाय आनन्दपूर्णं दृश्यं दृष्ट्वा, अदृष्टनेत्रैः दृष्टवान्

अहं साहसं कृत्वा अवदम्, “भद्र, अहं निश्चितं जानामि यत् एतत् स्थानं तुभ्यं हितकरं भवेत्।” सः मम प्रति शोकपूर्णनेत्रैः दृष्ट्वा, निःश्वस्य अवदत्

आम्,” सः विरामानन्तरम् अवदत्। “त्वं तादृशः एव असिअहं त्वादृशानां बहून् दृष्टवान्केचन तुभ्यं शलभजालानि सन्ति।” सः अन्तरालेषु पुनः पुनः अवदत्, “शलभजालानि!” एकः अनुभवति यत् अन्तिमं शब्दं तिरस्कारे उक्तम्सः उदासीनतायाः अवस्थां प्राप्तवान्ततः सः पुनः प्रकटितवान्

अहं तुभ्यं वदामि,” सः उग्रतया अवदत्, “यत् मम कोटिशः कोटिशः आसन्अहं कोटिशः जनानां कार्यं जीवनं नियन्त्रितवान्, तथा त्वं इह आगत्य मम प्रति प्रकृतेः विषये वदसिएतान् शापितान् वृक्षान् पश्य! ते ग्रीष्मे हरिताः, शरदि पीताः, तथा हेमन्ते नग्नाः भवन्तिवर्षे वर्षे, समानं वस्तु, तथा तत् एव अस्तिअहं तेषां दर्शनेन क्लान्तः अस्मिकिन्तु मनुष्यान् पश्य! तेषां जीवनं चिन्तय, परिवर्तनं विविधतां ! यत् ते कर्तुं शक्नुवन्ति! तेषां वस्त्राणि, तेषां फर्निचराणि, तेषां गृहाणि, तेषां नगराणि! तेषां शक्तिं चिन्तय! निर्माणस्य विनाशस्य शक्तिः!”

त्वं क्रयविक्रयस्य शक्तिं वदसि,” अहं साहसं कृत्वा अवदम्

आम्, तत् एव अस्ति!” सः अवदत्, यत् सः मां परिवर्तयति इति अनुभवन्

क्रयविक्रयस्य शक्तिः! मनुष्यान् धनिकान् दरिद्रान् वा कर्तुं शक्तिः!” सः उत्थाय स्वस्य कृशबाहू प्रसार्य, उन्मत्ततया परितः दृष्टवान्। “ शलभान् अनुसृत्य!”

तस्मिन् क्षणे अस्माभ्यां ज्ञातं यत् तृतीयः जनः दृश्ये आगतःसः सुस्थापितः पुरुषः आसीत्, विशालस्कन्धः संकीर्णकटिः सः नीलसर्जसूटं ट्वीडटोपीं धृतवान्सः शान्ततया वृक्षेषु गतवान्, तथा मम सहचरं प्रति गतवान्, तथा अवदत्:

आह! त्वं इह असि, श्रीमन् गेट्सहेड्भवतः अपराह्ननिद्रायाः समयः प्रायः आगतः, महोदय।” ततः मम प्रति शिरः कम्पयित्वा अवदत्: “उष्णः अपराह्नः, महोदय!” सः शान्तं मृदुं स्वरं वदति स्म, यत् किञ्चित्मृदुहस्ते लौहहस्तःइति भावं प्रकटयति स्मतस्य स्वरः श्रीमन् गेट्सहेड् प्रति शान्तिकरः आसीत्मम सहचरः तं दृष्टवान्, किन्तु सः स्वयम् अन्तः संकोचितः अभवत्तस्य उत्तेजनायाः सहगतः कश्चित् रक्तिमः अदृश्यः अभवत्, तस्य मुखं वृद्धं निश्चलं अभवत्सः स्वस्य संकीर्णस्कन्धौ एकत्र आकृष्य, स्वस्य शरीरं नमयित्वासः किञ्चित् कालं अमूर्ततया उपविष्टः, परितः वृक्षान् दृष्ट्वा, ततः स्वस्य विशिष्टं भावं प्रकटयन्, स्वस्य कोटस्य लपेलान् गृहीत्वा, स्वस्य मस्तकं अग्रे नमयित्वा, भवनं प्रति गतवान्सः मम दिशायां दृष्टवान्, तथा सर्जसूटधारी पुरुषः मम प्रति शिरः कम्पयित्वा, तं अनुसृत्य विश्रान्ततया गतवान्

अहं वनस्य ढलुवां अवरुह्य, किञ्चित् कारणात् पुनः मार्गे प्राप्य सुखी अभवम्

कोर्लेशमतः अर्धमीलदूरे अहं डाकियं पहाडं प्रति आगच्छन्तं, स्वस्य साइकिलं चालयन्तं मिलितवान्सः रक्तकेशः पुरुषः आसीत्, उत्तमः सैक्सन्, धूसरनीलनेत्रः विशालमुखः अहं तं पृष्टवान् यत् कोर्लेशमं प्रति पादमार्गः अस्ति वा, सः मां निर्दिष्टवान्

किं तव दीर्घः मार्गः अस्ति?” अहं पृष्टवान्

त्रयः चतुरः मीलाः, सम्भवतः,” सः अवदत्, मां सूक्ष्मतया दृष्ट्वा

संस्थानं प्रति उत्तमः आकर्षणः अस्ति,” अहं साहसं कृत्वा अवदम्

का संस्था भवेत्?” सः अवदत्, तस्य मृदुनीलनेत्राणि स्वस्य सरलतया मां निरस्त्रं कृतवन्तः

त्रयः रक्तगवाक्षाः युक्तं गृहम्,” अहं उत्तरम् अददम्

ओह!” प्रत्युत्तरम् आगतम्। “त्वं पुरातनगेट्सहेडस्य गृहं वदसि।”

किं सः तस्य स्वामी अस्ति?” अहं अविश्वासेन अवदम्

आम्, तथा सः स्वस्य धनस्य विषये कोऽपि भेदः भवेत् इति षट् अन्यानि अपि स्वामी भवेत्सः प्रदेशस्य अर्धस्य स्वामी अस्ति।”

तथापि किं विचित्रा कल्पना,” अहं सूक्ष्मतया अवदम्। “विशालगृहस्य स्वामी भवितुं, तथा स्वस्य पत्राणि वने प्रेषयितुं!”

डाकियः स्वस्य थैलीं अधिकं सुखदं स्थानं प्रति प्रेरितवान्, तथा स्वस्य यन्त्रं प्रति मां दृष्ट्वा हसितवान्

येषां धनं अस्ति, ते यां कां चित् कल्पनां कर्तुं शक्नुवन्ति,” सः अन्ते अवदत्

अहं भीतोऽस्मि यत् तस्य धनं तं अत्यन्तं सुखिनं करोति,” अहं साहसं कृत्वा अवदम्, अधिकं प्रकाशं प्राप्तुं प्रयत्नं करन्

डाकिया: स्वस्य दक्षिणं पादचक्रं प्रबलं परिवर्तयित्वा प्रस्थानस्य संकेतं दत्तवान्ततः सः नेवी कट् धूम्रपानस्य पुटकं निष्कास्य एकं प्रज्वालितवान्एतत् कर्म तस्य मानसिकक्रियाः प्रोत्साहितं कर्तुम् इव प्रतीतम्, सः हस्तदण्डेषु आश्रित्य उक्तवान्:

आम्, यदि कस्यचित् धनं नास्ति तर्हि सः स्वयं धनवान् इति चिन्तयित्वा सुखी भवितुं शक्नोतियदि कस्यचित् धनं अस्ति तर्हि सः स्वयं धनहीनः इति चिन्तयित्वा सुखी भवितुं शक्नोति।” सः मां प्रति निमेषं कृत्वा, ततः सर्वेषां जीवनस्य गूढार्थानां समाधानं कर्तुं इच्छन् उक्तवान्: “यदि कोऽपिएतानि वस्तूनि अतिशयेन मन्यते।”

अहं डाकियस्य उक्तानां नीतिवचनानां पूरकं किमपि वक्तुं नाशक्नवम्, सः मां प्रति शिरःकम्पनं कृत्वा विसृज्य, स्वस्य सायकलम् आरुह्य गिरेः उपरि प्रस्थितवान्


Project GutenbergCC0/PD. No rights reserved