अस्माकं पूर्वाध्याये प्राप्तनिर्णयस्य उदाहरणं दर्शयितुं अहं भवद्भ्यः एकस्य उपनिषदः पठिष्यामि, यथा एताः विचाराः भारते प्राचीनकालात् एव उपदिष्टाः आसन्।
याज्ञवल्क्यः महान् ऋषिः आसीत्। भवन्तः जानन्ति यत् भारते नियमः आसीत् यत् प्रत्येकः जनः वृद्धः भूत्वा संसारं त्यजेत्। अतः याज्ञवल्क्यः स्वपत्नीं उवाच: “प्रिये, इदं सर्वं मम धनं मम च सम्पत्तिः, अहं गच्छामि।” सा उवाच: “भोः, यदि मम इयं सम्पूर्णा पृथ्वी धनेन पूर्णा स्यात् किं तत् मम अमरत्वं दद्यात्?” याज्ञवल्क्यः उवाच: “न, तत् न शक्यते। भवत्याः जीवनं धनिकस्य भविष्यति, तत् एव सर्वं भविष्यति, किन्तु धनं भवत्यै अमरत्वं न ददाति।” सा उवाच: “येन अहं अमरा भविष्यामि, तत् प्राप्तुं किं करवाणि? यदि भवान् तत् जानाति, तर्हि मम कथयतु।” याज्ञवल्क्यः उवाच: “त्वं सदैव मम प्रिया आसीः, अधुना त्वं एतया प्रश्नेन अधिकं प्रिया असि। आगच्छ, तव आसनं गृहाण, अहं तुभ्यं कथयिष्यामि, यदा त्वं श्रुतवती तदा तस्य ध्यानं कुरु।” सः अवदत्: “न पत्युः कृते पत्नी पतिं प्रीणाति, किन्तु आत्मनः (स्वस्य) कृते सा पतिं प्रीणाति, यतः सा आत्मानं प्रीणाति। न कोऽपि पत्नीं पत्न्याः कृते प्रीणाति, किन्तु यतः सः आत्मानं प्रीणाति, अतः सः पत्नीं प्रीणाति। न कोऽपि पुत्रान् पुत्राणां कृते प्रीणाति, किन्तु यतः सः आत्मानं प्रीणाति, अतः सः पुत्रान् प्रीणाति। न कोऽपि धनं धनस्य कृते प्रीणाति, किन्तु यतः सः आत्मानं प्रीणाति, अतः सः धनं प्रीणाति। न कोऽपि ब्राह्मणं ब्राह्मणस्य कृते प्रीणाति, किन्तु यतः सः आत्मानं प्रीणाति, अतः सः ब्राह्मणं प्रीणाति। तथा न कोऽपि क्षत्रियं क्षत्रियस्य कृते प्रीणाति, किन्तु यतः सः आत्मानं प्रीणाति। न कोऽपि जगत् जगतः कृते प्रीणाति, किन्तु यतः सः आत्मानं प्रीणाति। न कोऽपि देवान् देवानां कृते प्रीणाति, किन्तु यतः सः आत्मानं प्रीणाति। न कोऽपि किमपि तस्य वस्तुनः कृते प्रीणाति, किन्तु तस्य वस्तुनः आत्मनः कृते सः तत् प्रीणाति। अतः एषः आत्मा श्रोतव्यः, तर्कितव्यः, ध्यातव्यः च। हे मम मैत्रेयि, यदा एषः आत्मा श्रुतः, यदा एषः आत्मा दृष्टः, यदा एषः आत्मा अनुभूतः, तदा एतानि सर्वाणि ज्ञातानि भवन्ति।”
किं एतत् अर्थः? अस्माकं पुरतः एकः कौतूहलपूर्णः दर्शनः अस्ति। यत् आत्मा एतासु सर्वासु वस्तुषु प्रकाशते यानि वयं जगत् इति आह्वयामः। उक्तं यत् प्रत्येकं प्रेम स्वार्थः एव अस्ति अत्यन्तं नीचे अर्थे; यतः अहं स्वयं प्रीणामि, अतः अहं अन्यं प्रीणामि; तत् न शक्यते। अधुना कतिपयाः दार्शनिकाः सन्ति ये कथयन्ति यत् स्वार्थः एव जगति एकमात्रः प्रेरकः शक्तिः अस्ति। तत् सत्यम्, तथापि तत् अशुद्धम्। एषः स्वार्थः तस्य वास्तविकस्य आत्मनः छाया एव अस्ति यः पृष्ठे अस्ति। सः अशुद्धः पापी च प्रतीयते यतः सः सीमितः अस्ति। यत् प्रेम वयं आत्मनः कृते कुर्मः, यः विश्वः अस्ति, सः पापः प्रतीयते, यतः सः सीमायां दृश्यते। यदा अपि पत्नी पतिं प्रीणाति, सा जानातु वा न जानातु, सा पतिं तस्य आत्मनः कृते प्रीणाति। एषः स्वार्थः जगति प्रकटितः, किन्तु सः स्वार्थः वास्तविकतः तस्य “आत्मनः” अंशः एव। यदा कोऽपि प्रीणाति, सः आत्मनि आत्मना च प्रीणाति।
एषः आत्मा ज्ञातव्यः। ये आत्मानं ज्ञात्वा न प्रीणन्ति, तेषां प्रेम स्वार्थः एव। ये आत्मानं ज्ञात्वा प्रीणन्ति, तेषां प्रेम मुक्तम्, ते ऋषयः। न कोऽपि ब्राह्मणं ब्राह्मणस्य कृते प्रीणाति, किन्तु यतः सः आत्मानं प्रीणाति, यः ब्राह्मणे प्रकाशते। “यः ब्राह्मणं आत्मनः भिन्नं पश्यति, तं ब्राह्मणः त्यजति। यः क्षत्रियं आत्मनः भिन्नं पश्यति, तं क्षत्रियः त्यजति। यः एतत् जगत् आत्मनः भिन्नं पश्यति, तं जगत् त्यजति। यः देवान् आत्मनः भिन्नान् मन्यते, तं देवाः त्यजन्ति। यः सर्वाणि वस्तूनि आत्मनः भिन्नानि जानाति, तानि सर्वाणि वस्तूनि तं त्यजन्ति। एते ब्राह्मणाः, एते क्षत्रियाः, एतत् जगत्, एते देवाः, यत् किमपि अस्ति, सर्वं एषः आत्मा।” इति याज्ञवल्क्यः स्पष्टीकरोति यत् तस्य प्रेमणः कः अर्थः। कठिनता आगच्छति यदा वयं एतत् प्रेम विशिष्टीकुर्मः। यदि अहं एकां स्त्रियं प्रीणामि; यदा एषा स्त्री विशिष्टा भवति, आत्मनः (स्वस्य) विभक्ता भवति, मम प्रेम शाश्वतं न भविष्यति; सः स्वार्थः अभवत्, दुःखेन अन्तं प्राप्स्यति, किन्तु यदा अहं एतां स्त्रियं आत्मानं पश्यामि, तत् प्रेम पूर्णं भवति, सः कदापि दुःखं न प्राप्स्यति। अतः, यदा त्वं विश्वे किमपि आसक्तः भवसि तत् विश्वात् समग्रात्—आत्मनः—विभक्तं कुर्वन्, तदा प्रतिक्रिया आगच्छति। यत् किमपि वयं आत्मनः बाह्यं प्रीणामः, तस्य दुःखं दुर्भाग्यं च फलं भविष्यति। यदि वयं सर्वं आत्मनि आत्मना च आनन्दयामः, तदा न दुःखं न प्रतिक्रिया च आगच्छति। एषः पूर्णः आनन्दः।
कथम् एतत् आदर्शं प्राप्तुम्? याज्ञवल्क्यः अस्मभ्यं तस्य अवस्थायाः प्राप्तेः प्रक्रियां कथयति। विश्वः अनन्तः; कथं वयं प्रत्येकं वस्तु गृहीत्वा तत् आत्मानं पश्यामः, आत्मानं अज्ञात्वा? “दूरे स्थित्वा वयं मृदङ्गस्य ध्वनिं ध्वनितरङ्गान् नियन्त्रयित्वा जेतुं न शक्नुमः, किन्तु यदा वयं मृदङ्गं प्राप्य, तस्य उपरि हस्तं स्थापयामः, तदा ध्वनिः जितः। शंखः उद्घोष्यमाणः सन्, वयं ध्वनिं जेतुं न शक्नुमः, यावत् वयं निकटं गत्वा शंखं गृह्णीमः, तदा सः जितः। वीणा वाद्यमाना सती, यदा वयं वीणां प्राप्नुमः, तदा वयं ध्वनेः केन्द्रं नियन्त्रयितुं शक्नुमः, यतः ध्वनिः प्रवहति। यथा कश्चित् आर्द्रं इन्धनं दहन् सन् सर्वप्रकाराः धूमाः विविधाः च चिनगाराः उत्पद्यन्ते, तथैव एतस्मात् महतः एकात् इतिहासः ज्ञानं च निःश्वसितम्; सर्वं तस्मात् निःसृतम्। सः सर्वं ज्ञानं निःश्वसितवान् इव। यथा सर्वस्य जलस्य एकं लक्ष्यं सागरः, यथा सर्वस्य स्पर्शस्य एकं केन्द्रं हस्तः, यथा सर्वस्य गन्धस्य एकं केन्द्रं नासिका, यथा सर्वस्य रसस्य एकं केन्द्रं जिह्वा, यथा सर्वस्य रूपस्य एकं केन्द्रं नेत्रे, यथा सर्वस्य ध्वनेः एकं केन्द्रं कर्णौ, यथा सर्वस्य चिन्तनस्य एकं केन्द्रं मनः, यथा सर्वस्य ज्ञानस्य एकं केन्द्रं हृदयम्, यथा सर्वस्य कर्मणः एकं केन्द्रं हस्तौ, यथा सर्वस्य वाचः एकं केन्द्रं वाक्, यथा सागरस्य जलेषु सर्वत्र लवणं व्याप्तं, तथापि नेत्राभ्यां दृश्यते; तथैव, हे मैत्रेयि, एषः आत्मा नेत्राभ्यां न दृश्यते, तथापि सः विश्वं व्याप्नोति। सः सर्वम्। सः संहितं ज्ञानम्। सम्पूर्णं विश्वः तस्मात् उद्भवति, पुनः तं प्रति गच्छति। तं प्राप्य, वयं ज्ञानात् परं गच्छामः।” अत्र वयं एतां विचारं प्राप्नुमः यत् वयं सर्वे तस्मात् चिनगाराः इव आगताः, यदा वयं तं जानीमः तदा वयं पुनः तं प्रति गच्छामः, तेन सह एकः भवामः।
मैत्रेयी भीता अभवत्, यथा सर्वत्र जनाः भीताः भवन्ति। सा उवाच: “भगवन्, अत्र एव त्वया मयि संमोहः प्रक्षिप्तः। त्वया भीतिः उत्पादिता यत् देवाः न भविष्यन्ति; सर्वा व्यक्तित्वं नष्टं भविष्यति। यदा अहं तं अवस्थां प्राप्स्यामि किं अहं तं आत्मानं ज्ञास्यामि, किं अहं अचेतनावस्थां प्राप्स्यामि च व्यक्तित्वं हास्यामि, अथवा ज्ञानं मया सह तिष्ठति यत् अहं तं जानामि? किं न कोऽपि प्रत्यभिज्ञातुं, न कोऽपि अनुभवितुं, न कोऽपि प्रेम कर्तुं, न कोऽपि द्वेष कर्तुं? किं मम भविष्यति?” “हे मैत्रेयि!” इति तस्याः पतिः प्रत्युवाच, “मा मन्यथाः यत् अहं अचेतनावस्थां वदामि, न च भीताः भवत। एषः आत्मा अविनाशी, नित्यः स्वरूपे; यत्र द्वौ स्तः सा निम्ना अवस्था। यत्र द्वौ स्तः तत्र एकः अन्यं घ्राति, एकः अन्यं पश्यति, एकः अन्यं शृणोति, एकः अन्यं स्वागच्छति, एकः अन्यं चिन्तयति, एकः अन्यं जानाति। किन्तु यदा सर्वं सः आत्मा अभवत्, कः केन घ्रातव्यः, कः केन द्रष्टव्यः, कः केन श्रोतव्यः, कः केन स्वागन्तव्यः, कः केन ज्ञातव्यः? कः तं ज्ञातुं शक्नोति येन सर्वं ज्ञातम्? एषः आत्मा केवलं “नेति, नेति” इति वर्णितुं शक्यते। अगोचरः, सः बुद्ध्या ग्रहीतुं न शक्यते। अविकारी, सः कदापि न शुष्यति। असङ्गः, सः प्रकृत्या सह न मिश्रितः। पूर्णः, सः सर्वसुखदुःखातीतः। कः ज्ञातारं ज्ञातुं शक्नोति? केन साधनेन वयं तं ज्ञातुं शक्नुमः? न किमपि साधनम्; एषः मुनीनां निष्कर्षः, हे मैत्रेयि! सर्वज्ञानातीतः, तं प्राप्तुं अमृतत्वं प्राप्तुं च।”
अद्यावधि एषः विचारः यत् सर्वं एकं अनन्तं सत्त्वं, एषः वास्तविकः व्यक्तित्वं, यत्र न कोऽपि विभागः, न कोऽपि अंशाः खण्डाः च, न कोऽपि एतादृशाः निम्नाः मिथ्याः विचाराः। तथापि, एतस्य लघोः व्यक्तित्वस्य प्रत्येकं अंशे तत् अनन्तं, वास्तविकं व्यक्तित्वं प्रकाशते। सर्वं आत्मनः प्रकाशः। कथं तं प्राप्तुं? याज्ञवल्क्यः आरम्भे अस्मान् उक्तवान् यत्—“एषः आत्मा प्रथमं श्रोतव्यः, ततः तर्कितव्यः, ततः ध्यातव्यः।” एतावता सः आत्मनः, आत्मनः, विषये उक्तवान् यत् सः एषः विश्वस्य सर्वस्य सारः। ततः तस्य आत्मनः अनन्तस्वरूपं मानवमनसः सीमितस्वरूपं च तर्कयित्वा सः निष्कर्षं प्राप्नोति यत् सीमितं मनः सर्वज्ञातारं—आत्मानं ज्ञातुं अशक्यम्। किं कर्तव्यं यदि वयं आत्मानं ज्ञातुं न शक्नुमः? याज्ञवल्क्यः मैत्रेयीं उक्तवान् यत् सः प्राप्तुं शक्यते, यद्यपि सः ज्ञातुं न शक्यते, च सः ध्यानस्य विषये प्रवचनं प्रारभते। एतत् विश्वं प्रत्येकं प्राणिनः साहाय्यकरं, प्रत्येकः प्राणी अपि एतत् विश्वं साहाय्यं करोति, यतः ते परस्परं अंशाः खण्डाः च, एकस्य विकासः अन्यस्य विकासं साहाय्यं करोति; किन्तु आत्मनः, स्वयंप्रकाशस्य, किमपि साहाय्यं कर्तुं न शक्यते यतः सः पूर्णः अनन्तः च। यत् सुखं, अत्यन्तं निम्नेऽपि अर्थे, तस्य प्रतिबिम्बम् एव। यत् शुभं, तत् तस्य आत्मनः प्रतिबिम्बम्, च यदा तत् प्रतिबिम्बं कम्प्रभं भवति तदा तत् पापं इति उच्यते। यदा आत्मा कम्प्रकाशितः भवति तदा तत् तमः—पापं इति उच्यते, च यदा सः अधिकं प्रकाशितः भवति तदा तत् प्रकाशः—शुभं इति उच्यते। एतत् एव। एतत् शुभं पापं च केवलं प्रमाणस्य प्रश्नः, आत्मा अधिकं प्रकाशितः अथवा कम्प्रकाशितः। केवलं अस्माकं जीवनस्य उदाहरणं गृह्णीमः। कति वस्तूनि वयं बाल्ये पश्यामः यानि वयं शुभं इति मन्यामहे, किन्तु यानि वास्तवतः पापं, च कति वस्तूनि पापं इति प्रतीयन्ते यानि शुभं? कथं अस्माकं विचाराः परिवर्तन्ते! कथं विचारः उच्चतरः उच्चतरः च भवति! यत् वयं एकदा अत्यन्तं शुभं इति मन्यामहे, तत् अधुना न तथा शुभं इति मन्यामहे। एवं शुभं पापं च अस्माकं मनसः विकासे निर्भरं, च वस्तुनः न सन्ति। भेदः केवलं प्रमाणे। सर्वं तस्य आत्मनः प्रकाशः; सः सर्वत्र प्रकाशितः, केवलं यदा प्रकाशः अत्यन्तं न्यूनः भवति तदा वयं तत् पापं इति वदामः, च यदा सः स्पष्टतरः भवति तदा वयं तत् शुभं इति वदामः। सः आत्मा स्वयं शुभपापयोः परः। एवं विश्वे यत् किमपि अस्ति तत् प्रथमं शुभं इति ध्यातव्यं, यतः सः तस्य पूर्णस्य प्रकाशः। सः न पापं न शुभं; सः पूर्णः च पूर्णः केवलं एकः भवितुं शक्यते। शुभं बहु भवितुं शक्यते, पापं बहु भवितुं शक्यते, शुभपापयोः मध्ये भेदाः भविष्यन्ति; किन्तु पूर्णः केवलं एकः, च सः पूर्णः यदा कैश्चित् आवरणैः दृश्यते तदा वयं तत् शुभस्य भिन्नाः प्रमाणाः इति वदामः, च यदा अन्यैः आवरणैः दृश्यते तदा वयं तत् पापं इति वदामः। अस्माकं शुभपापयोः द्वयोः विभिन्नयोः वस्तुनोः विचाराः केवलं अंधविश्वासाः। केवलं अधिकं शुभं न्यूनं शुभं च, च न्यूनं शुभं वयं पापं इति वदामः। एते शुभपापयोः मिथ्याः विचाराः सर्वप्रकारस्य द्वैतमोहान् उत्पादितवन्तः। ते मानवहृदयेषु गहनं प्रविष्टाः, सर्वेषु युगेषु पुरुषान् स्त्रीः च भीषयन्तः। यत् द्वेषं वयं अन्यान् प्रति कुर्मः तत् एतैः मूर्खैः विचारैः उत्पन्नं यानि वयं बाल्यात् आदाय गृहीतवन्तः। अस्माकं मानवजातेः निर्णयः सम्पूर्णतः मिथ्या भवति; वयं एतां सुन्दरां पृथिवीं नरकं कुर्मः, किन्तु यदा वयं एतान् शुभपापयोः मिथ्याः विचारान् त्यक्तुं शक्नुमः, तदा सा स्वर्गः भविष्यति।
“इयं भूमिः सर्वेभ्यः प्राणिभ्यः मधुरा (‘मधुरम्’ इति शाब्दिकः अनुवादः), सर्वे प्राणिनः इमां भूमिं प्रति मधुराः; ते सर्वे परस्परं सहायकाः। एतत् सर्वं माधुर्यं आत्मा एव, सः तेजस्वी, अमरः एकः।” सः एकः माधुर्यं नानारूपेण प्रकटीभवति। यत्र कुत्रापि प्रेम, माधुर्यं कस्यापि मानवे, साधौ वा पापिनि, देवे वा हन्तरि, शरीरे वा मनसि वा इन्द्रियेषु वा, तत् सर्वं सः एव। कथम् एकात् अन्यत् किमपि भवितुम् अर्हति? यत् किमपि निम्नतमं शारीरिकं सुखं तत् सः एव, उच्चतमं आध्यात्मिकं सुखं अपि सः एव। नास्ति माधुर्यं तस्मात् विना। एवं याज्ञवल्क्यः वदति। यदा त्वं तां अवस्थां प्राप्नोषि, सर्वाणि पदार्थानि समानैः नेत्रैः पश्यसि; यदा त्वं मत्तस्य पाने सुखे केवलं तत् माधुर्यं, साधोः ध्याने केवलं तत् माधुर्यं पश्यसि, तदा त्वं सत्यं प्राप्तवान् असि, तदा एव त्वं जानासि यत् सुखं किम् अस्ति, शान्तिः किम् अस्ति, प्रेम किम् अस्ति। यावत् त्वं एतानि व्यर्थानि भेदान्, मूर्खानि, बालिशानि, मूढानि अंधविश्वासान् करोषि, तावत् सर्वप्रकारं दुःखं आगमिष्यति। परं सः अमरः, तेजस्वी, सः समग्रस्य विश्वस्य पृष्ठभूमिः, तत् सर्वं तस्य माधुर्यम्। इदं शरीरं लघु विश्वम् इव; शरीरस्य सर्वाः शक्तयः, मनः सुखानि च तेजस्विनं तं प्रकाशयन्ति। सः स्वयंप्रकाशः यः शरीरे अस्ति, सः आत्मा। “इदं जगत् सर्वेभ्यः प्राणिभ्यः एवं मधुरं, प्रत्येकः प्राणी तस्मै एवं मधुरः!” परं सः स्वयंप्रकाशः, अमरः एव अस्मिन् जगति आनन्दः। अस्मासु अपि, सः एव आनन्दः। सः ब्रह्म। “इदं वायुः सर्वेभ्यः प्राणिभ्यः एवं मधुरः, सर्वे प्राणिनः तस्मै एवं मधुराः।” परं सः स्वयंप्रकाशः अमरः यः वायौ अस्ति, सः अपि अस्मिन् शरीरे अस्ति। सः सर्वेषां प्राणिनां जीवनरूपेण स्वयं प्रकटयति। “इदं सूर्यः सर्वेभ्यः प्राणिभ्यः एवं मधुरः, सर्वे प्राणिनः तस्मै एवं मधुराः।” सः स्वयंप्रकाशः यः सूर्ये अस्ति, तं वयं लघुप्रकाशरूपेण प्रतिबिम्बयामः। तस्मात् विना किमपि प्रतिबिम्बं भवितुम् अर्हति? सः शरीरे अस्ति, तस्य प्रतिबिम्बं एव अस्मान् प्रकाशं द्रष्टुं करोति। “इदं चन्द्रः सर्वेभ्यः प्राणिभ्यः एवं मधुरः, सर्वे प्राणिनः तस्मै एवं मधुराः।” परं सः स्वयंप्रकाशः अमरः यः तस्य चन्द्रस्य आत्मा, सः अस्मासु मनोरूपेण स्वयं प्रकटयति। “इदं विद्युत् सर्वेभ्यः प्राणिभ्यः एवं मधुरा, सर्वे प्राणिनः तस्यै एवं मधुराः,” परं सः स्वयंप्रकाशः अमरः यः अस्या विद्युतः आत्मा, सः अपि अस्मासु अस्ति, यतः सर्वं तत् ब्रह्म। इदं ब्रह्म, इदं आत्मा, इदं स्वयं, सर्वेषां प्राणिनां राजा। एताः धारणाः मनुष्याणां अतीव उपयोगिन्यः; ताः ध्यानाय। यथा, भूमौ ध्यानं कुरु, भूमिं चिन्तय, तस्मिन् एव काले ज्ञात्वा यत् अस्मासु तत् अस्ति यत् भूमौ अस्ति, तत् उभयं समानम्। शरीरं भूम्या तादात्म्यं कुरु, आत्मानं पृष्ठभूमौ आत्मना तादात्म्यं कुरु। वायुं वायौ आत्मना तादात्म्यं कुरु यः त्वयि अस्ति इति च। सर्वाणि एतानि एकानि, नानारूपेण प्रकटितानि। एतत् एकत्वं प्राप्तुं सर्वस्य ध्यानस्य उद्देश्यं, एतत् एव याज्ञवल्क्यः मैत्रेयीं प्रति व्याख्यातुं प्रयत्नं करोति।