॥ ॐ श्री गणपतये नमः ॥

एकं सत्त्वं बहुधा प्रतिभातिकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

वयं दृष्टवन्तः यत् वैराग्यम्, त्यागः वा, सर्वेषु एतेषु विविधेषु योगेषु परिवर्तनबिन्दुः अस्तिकर्मी (कर्मकरः) स्वकर्मफलानि त्यजतिभक्तः (उपासकः) सर्वाणि लघुप्रेमाणि सर्वशक्तिमति सर्वव्यापिनि प्रेमणि त्यजतियोगी स्वानुभवान् त्यजति, यतः तस्य दर्शनम् अस्ति यत् सम्पूर्णा प्रकृतिः, यद्यपि सा आत्मनः अनुभवाय अस्ति, अन्ते तं ज्ञापयति यत् सः प्रकृतौ नास्ति, किन्तु प्रकृतेः शाश्वतं पृथक् अस्तिज्ञानी (दार्शनिकः) सर्वं त्यजति, यतः तस्य दर्शनम् अस्ति यत् प्रकृतिः कदापि नासीत्, भूते वर्तमाने भविष्यतिवयं अपि दृष्टवन्तः यत् उपयोगितायाः प्रश्नः एतेषु उच्चतमेषु विषयेषु पृच्छितुं शक्यते; उपयोगितां पृच्छितुं अतीव असमीचीनम् अस्ति, एवं यदि सः पृच्छ्यते, उचितं विश्लेषणं कृत्वा वयं एतस्मिन् उपयोगितायाः प्रश्ने किं पश्यामः? सुखस्य आदर्शः, यत् मनुष्याय अधिकं सुखं आनयति, तत् तस्य अधिकोपयोगि भवति तेषां वस्तूनां अपेक्षया यानि तस्य भौतिकस्थितिं सुधारयन्ति वा तादृशं महत् सुखं आनयन्तिसर्वाः विद्याः एतस्यैकस्य उद्देश्याय सन्ति, मानवजातये सुखं आनयितुं, यत् अधिकं सुखं आनयति, तत् मानवजातिः गृह्णाति, यत् न्यूनतरं सुखं आनयति, तत् त्यजतिवयं दृष्टवन्तः यत् सुखं शरीरे, मनसि, वा आत्मनि भवतिपशुषु, मनुष्याणां अधमेषु, ये पशुतुल्याः सन्ति, सुखं सर्वं शरीरे भवति कोऽपि मनुष्यः तादृशं सुखेन भोक्तुं शक्नोति यादृशं क्षुधार्तः श्वा, वा वृकः; अतः, श्वनि वृके सुखं सम्पूर्णं शरीरे गतम् अस्तिमनुष्येषु वयं उच्चतमं सुखस्य स्तरं पश्यामः, यत् चिन्तायाः अस्ति, ज्ञानिनि आत्मनि उच्चतमं सुखस्य स्तरं भवतिअतः दार्शनिकाय आत्मज्ञानं उच्चतमोपयोगि भवति, यतः तस्मै उच्चतमं सुखं ददातिइन्द्रियतृप्तिः वा भौतिकवस्तूनि तस्य उच्चतमोपयोगिनि भवितुं शक्नुवन्ति, यतः सः तेषु तादृशं सुखं पश्यति यादृशं ज्ञाने एव पश्यति; ततः परं ज्ञानम् एकं लक्ष्यम् अस्ति, तत् एव उच्चतमं सुखम् अस्ति यत् वयं जानीमःसर्वे ये अज्ञाने कर्म कुर्वन्ति, ते यथा देवानां कर्षकपशवः सन्तिदेव इति शब्दः अत्र विदुषः अर्थे प्रयुक्तः अस्तिसर्वे ये मनुष्याः यन्त्रवत् कर्म कुर्वन्ति, श्रमं कुर्वन्ति, ते जीवनस्य आनन्दं प्राप्नुवन्ति, किन्तु विद्वान् एव आनन्दं प्राप्नोतिधनिकः शतसहस्रडलरमूल्येन चित्रं क्रीणाति, किन्तु यः कलां जानाति सः एव तस्य आनन्दं प्राप्नोति; यदि मनुष्यः कलाज्ञानं विना अस्ति, तर्हि तस्य तत् निरुपयोगि भवति, सः केवलं स्वामी अस्तिसर्वत्र विश्वे विद्वान् एव विश्वस्य सुखस्य आनन्दं प्राप्नोतिअज्ञः कदापि आनन्दं प्राप्नोति; सः अन्येषां कृते अचेतनतया कार्यं करोति

अद्यावधि वयं एतेषां अद्वैतदार्शनिकानां सिद्धान्तान् दृष्टवन्तः, यत् एकः आत्मा एव अस्ति; द्वौ भवितुं शक्नुतःवयं दृष्टवन्तः यत् अस्मिन् सम्पूर्णे ब्रह्माण्डे एकः सत्ता एव अस्ति, सा सत्ता इन्द्रियैः दृष्टा जगत्, पदार्थजगत् इति उच्यतेयदा सा मनसा दृष्टा भवति, तदा सा चिन्ताजगत्, विचारजगत् इति उच्यते, यदा सा यथार्थतः दृष्टा भवति, तदा सा एकः अनन्तः सत्ता भवतिएतत् स्मर्तव्यम्; तत् अस्ति यत् मनुष्ये आत्मा अस्ति, यद्यपि अहं तत् प्रथमं व्याख्यातुं स्वीकृतवान्, किन्तु यत् एकः सत्ता एव अस्ति, सः आत्मा, स्वः, यदा एषः इन्द्रियैः, इन्द्रियकल्पनाभिः दृष्टः भवति, तदा सः शरीरम् इति उच्यतेयदा सः चिन्तया दृष्टः भवति, तदा सः मनः इति उच्यतेयदा सः स्वस्वरूपेण दृष्टः भवति, तदा सः आत्मा, एकः सत्ता एव भवतिअतः तत् अस्ति यत् एकस्मिन् त्रयः वस्तवः सन्ति, शरीरं मनः आत्मा , यद्यपि सः व्याख्यानस्य क्रमे सुविधाजनकः मार्गः आसीत्; किन्तु सर्वं सः आत्मा एव अस्ति, सः एकः सत्ता कदाचित् शरीरम्, कदाचित् मनः, कदाचित् आत्मा इति उच्यते, भिन्नदृष्टिभिःएकः सत्ता एव अस्ति यं अज्ञाः जगत् इति आह्वयन्तियदा मनुष्यः ज्ञाने उच्चतरं गच्छति, तदा सः एव सत्तां चिन्ताजगत् इति आह्वयतिपुनः यदा ज्ञानम् एव आगच्छति, सर्वाः भ्रान्तयः नश्यन्ति, मनुष्यः पश्यति यत् सर्वं आत्मा एव अस्तिअहं सः एकः सत्ता अस्मिएषः अन्तिमः निष्कर्षः अस्ति त्रयः द्वौ ब्रह्माण्डे सन्ति; सर्वं एकम् एव अस्तिसः एकः, मायायाः भ्रान्त्या बहुधा दृश्यते, यथा रज्जुः सर्पः इति दृश्यतेसा एव रज्जुः सर्पः इति दृश्यते तत्र द्वे वस्तुनी स्तः, रज्जुः पृथक् सर्पः पृथक् कोऽपि मनुष्यः तत्र द्वे वस्तुनी पश्यतिद्वैतं अद्वैतं अतीव उत्तमौ दार्शनिकौ शब्दौ स्तः, किन्तु पूर्णप्रत्यक्षे वयं वास्तवं मिथ्या एकस्मिन् समये प्रत्यक्षीकुर्मःवयं सर्वे एकवादिनः जन्मनः एव स्मः, वयं तत् निवारयितुं शक्नुमःवयं सदा एकं प्रत्यक्षीकुर्मःयदा वयं रज्जुं प्रत्यक्षीकुर्मः, तदा वयं सर्पं प्रत्यक्षीकुर्मः, यदा वयं सर्पं पश्यामः, तदा वयं रज्जुं पश्यामः; सः नष्टः भवतियदा भ्रान्तिं पश्यसि, तदा वास्तवान् मनुष्यान् पश्यसिकल्पय यत् तव मित्रं दूरतः मार्गे आगच्छति; त्वं तं सुप्रत्ययेन जानासि, किन्तु तव पुरतः धूमे कोहले सति त्वं मन्यसे यत् सः अन्यः मनुष्यः अस्तियदा त्वं तव मित्रं अन्यं मनुष्यं इति पश्यसि, तदा त्वं तव मित्रं पश्यसि, सः नष्टः भवतित्वं केवलं एकं प्रत्यक्षीकरोषिकल्पय यत् तव मित्रः श्रीमान् . अस्ति, किन्तु यदा त्वं श्रीमन्तं . श्रीमन्तं . इति प्रत्यक्षीकरोषि, तदा त्वं श्रीमन्तं . पश्यसिप्रत्येकं केसि त्वं केवलं एकं प्रत्यक्षीकरोषियदा त्वं स्वयं शरीरं इति पश्यसि, त्वं शरीरं एव असि अन्यत् किमपि, एषः एव बहुसंख्यकानां मनुष्याणां प्रत्यक्षः अस्तिते आत्मनः मनसः विषये वदेयुः, किन्तु यत् ते प्रत्यक्षीकुर्वन्ति तत् भौतिकं रूपं, स्पर्शं, रसं, दृष्टिं अस्तिपुनः, केषुचित् मनुष्येषु, केषुचित् चेतनास्थितिषु, ते स्वयं चिन्तां इति प्रत्यक्षीकुर्वन्तित्वं नूनं सरह्यूम्फ्रे डेवी इति कथां श्रुतवान् असि, यः स्वकक्षायां हास्यवायुना प्रयोगान् कुर्वन् आसीत्, सहसा एकः नलिका भग्ना, वायुः निर्गच्छन् सः तं श्वासेन गृह्णातिकतिपयक्षणानि यावत् सः प्रतिमेव स्थितः आसीत्पश्चात् सः स्वकक्षायै अकथयत् यत् यदा सः तस्यां स्थितौ आसीत्, तदा सः वास्तवतः प्रत्यक्षीकृतवान् यत् सम्पूर्णं जगत् विचारैः निर्मितम् अस्तिवायुः किञ्चित्कालं यावत् तस्य शरीरचेतनां विस्मारयति, यत् सः शरीरं इति पश्यति, तत् विचाराः इति प्रत्यक्षीकरोतियदा चेतना उच्चतरं उत्तिष्ठति, यदा एषा लघुचेतना सदैव नश्यति, तदा यत् वास्तवं तस्य पृष्ठे अस्ति, तत् प्रकाशते, वयं तत् एकः सत्ता-ज्ञान-आनन्दः, एकः आत्मा, सार्वभौमः इति पश्यामः। “एकः यः केवलं ज्ञानम् एव अस्ति, एकः यः आनन्दः एव अस्ति, सर्वोपमातीतः, सर्वसीमातीतः, सदा मुक्तः, कदापि बद्धः , आकाशवत् अनन्तः, आकाशवत् अपरिवर्तनशीलःएषः एकः ध्याने तव हृदये प्रकटीभविष्यति।”

कथं अद्वैतवादस्य सिद्धान्तः सर्वान् एतान् विविधान् स्वर्गनरकावस्थान् सर्वाणि विविधानि विचाराणि सर्वासु धर्मेषु प्रतिपादयति? यदा मनुष्यः म्रियते, तदा उच्यते सः स्वर्गं वा नरकं वा गच्छति, अत्र वा तत्र वा गच्छति, अथवा यदा मनुष्यः म्रियते, तदा सः अन्यस्मिन् शरीरे जन्म प्राप्नोति, स्वर्गे वा अन्यस्मिन् लोके वा कुत्रचित्एतानि सर्वाणि भ्रान्तयः कश्चित् कदापि जायते वा म्रियते, वास्तविकं वदतः स्वर्गः अस्ति नरकः, एषः लोकः; एते त्रयः कदापि वास्तविकं अभवन्बालकाय बहूनि भूतकथानि कथय, तं सायंकाले मार्गे प्रेषयतत्र किञ्चित् वृक्षस्य स्तम्भशेषः अस्तिकिं बालकः पश्यति? भूतम्, हस्तौ प्रसार्य, तं ग्रहीतुं सज्जम्कश्चित् पुरुषः मार्गस्य कोणात् आगच्छति, स्वप्रियां मिलितुम् इच्छन्; सः वृक्षस्य स्तम्भशेषं युवतीं पश्यतिमार्गस्य कोणात् आगच्छन् पुलिसाधिकारी तं स्तम्भशेषं चोरं पश्यतिचोरः तं पुलिसाधिकारिणं पश्यतिएषः एव वृक्षस्य स्तम्भशेषः विविधप्रकारैः दृष्टःस्तम्भशेषः वास्तविकता, स्तम्भशेषस्य दर्शनानि विविधमनसां प्रक्षेपाःएकं सत्त्वम् अस्ति, एतत् आत्मा; एतत् आगच्छति गच्छतियदा मनुष्यः अज्ञानी भवति, तदा सः स्वर्गं वा कुत्रचित् स्थानं गन्तुम् इच्छति, सर्वं जीवनं तस्य चिन्तयति चिन्तयति , यदा एषः पृथिवीस्वप्नः नश्यति, तदा सः एतं लोकं स्वर्गं पश्यति, देवैः देवदूतैः उड्डयमानैः, एतादृशैः सर्वैःयदि मनुष्यः सर्वं जीवनं स्वपूर्वजान् मिलितुम् इच्छति, तदा सः तान् सर्वान्, आदमात् आरभ्य, प्राप्नोति, यतः सः तान् सृजतियदि मनुष्यः अधिकं अज्ञानी अस्ति सदा नरकस्य विचारैः उन्मत्तैः भीतः अस्ति, यदा सः म्रियते, तदा सः एतं एव लोकं नरकं पश्यति, सर्वप्रकारैः दण्डैःमरणं वा जन्मं वा इति सर्वं दृष्टिस्तरस्य परिवर्तनमात्रम् त्वं चलसि, तत् चलति यत्र त्वं तव दृष्टिं प्रक्षिपसित्वं नित्यः, अपरिवर्तनशीलःकथं त्वं गच्छसि आगच्छसि ? अशक्यम्; त्वं सर्वत्र अस्तिआकाशः कदापि चलति, परन्तु मेघाः आकाशस्य पृष्ठे चलन्ति, वयं मन्यामहे यत् आकाशः एव चलतियथा त्वं रेलयाने प्रविशसि, त्वं मन्यसे यत् भूमिः चलति एतत्, परन्तु रेलयानः एव चलतित्वं यत्र असि तत्र असि; एषः स्वप्नः, एते विविधाः मेघाः चलन्तिएकः स्वप्नः अन्यं स्वप्नं अनुसरति संयोगेन विना किञ्चित् नियमः वा संयोगः एतस्मिन् लोके, परन्तु वयं मन्यामहे यत् बहुः संयोगः अस्तिसर्वे यूयं सम्भवतः "एलिस इन वण्डरल्याण्ड्" पठितवन्तःएषः बालकानां कृते सर्वाधिकः अद्भुतः ग्रन्थः अस्ति यः एतस्मिन् शतके लिखितःयदा अहं तं पठितवान्, तदा अहं प्रसन्नः अभवम्, सदा मम मस्तके आसीत् यत् एतादृशः ग्रन्थः बालकानां कृते लिखितव्यःयत् मां सर्वाधिकं प्रसन्नं कृतवत् तत् अस्ति यत् यूयं सर्वाधिकं असंगतं मन्यध्वे, यत् तत्र कोऽपि संयोगः अस्तिएकः विचारः आगच्छति अन्यं विचारं प्रति उत्प्लुत्य, संयोगेन विनायदा यूयं बालकाः आसीत, तदा यूयं तं सर्वाधिकं अद्भुतं संयोगं मन्यध्वेएवं एषः पुरुषः स्वबाल्यस्य विचारान् प्रत्यानीतवान्, बालकस्य रूपेण पूर्णतः संयुक्तान्, एतं ग्रन्थं बालकानां कृते रचितवान्एते सर्वे ग्रन्थाः यान् मनुष्याः लिखन्ति, बालकान् स्वविचारान् ग्रासयितुं प्रयतमानाः, मनुष्याः यथा निरर्थकाःवयम् अपि वृद्धाः बालकाः एव, एतत् एवलोकः एवं एव असंयुक्तः वस्तुः,—"एलिस इन वण्डरल्याण्ड्",— कश्चित् संयोगःयदा वयं वस्तूनि निश्चितक्रमे बहुवारं घटमानानि पश्यामः, वयं तत् कार्यकारणं इति वदामः, वयं वदामः यत् तत् पुनः घटिष्यतेयदा एषः स्वप्नः परिवर्तते, अन्यः स्वप्नः एवं एव संयुक्तः प्रतीयते यथा एषःयदा वयं स्वप्नं पश्यामः, यानि वस्तूनि वयं पश्यामः तानि सर्वाणि संयुक्तानि प्रतीयन्ते; स्वप्नकाले वयं कदापि मन्यामहे यत् तानि असंगतानि; यदा वयं प्रबुध्यामहे तदा एव वयं संयोगस्य अभावं पश्यामःयदा वयं एतस्मात् लोकस्वप्नात् प्रबुध्यामहे तत् वास्तविकतया तुलयामः, तदा तत् सर्वं असंगतं निरर्थकं प्रतीयते, असंगतानां समूहः अस्माकं पुरतः गच्छन्, वयं जानीमः कुतः वा कुत्र, परन्तु वयं जानीमः यत् तत् समाप्स्यते; एतत् माया इति उच्यते, एतत् पलायमानानां मेघानां समूहः इवते सर्वं एतत् परिवर्तनशीलं अस्तित्वं प्रतिनिधत्ते, सूर्यः , अपरिवर्तनशीलः, त्वम् एवयदा त्वं तत् अपरिवर्तनशीलं अस्तित्वं बाह्यतः पश्यसि, त्वं तत् ईश्वरः इति वदसि, यदा त्वं तत् आन्तरिकतः पश्यसि, त्वं तत् स्वयं इति वदसितत् एकमेव कोऽपि ईश्वरः त्वत्तः पृथक् अस्ति, कोऽपि ईश्वरः त्वत्तः उच्चतरः, वास्तविकः "त्वम्"। सर्वे देवाः त्वयि लघुसत्त्वाः, स्वर्गे ईश्वरस्य पितुः सर्वे विचाराः तव प्रतिबिम्बम् एवईश्वरः स्वयं तव प्रतिबिम्बम्। "ईश्वरः मनुष्यं स्वप्रतिबिम्बे सृजत्।" तत् अशुद्धम्मनुष्यः ईश्वरं स्वप्रतिबिम्बे सृजतितत् शुद्धम्सर्वत्र ब्रह्माण्डे वयं स्वप्रतिबिम्बे देवान् सृजामःवयं देवं सृजामः, तस्य चरणयोः पतामः पूजां कुर्मः; यदा एषः स्वप्नः आगच्छति, वयं तं प्रेमामः!

एतत् सम्यग् बोधनं ज्ञातव्यम्,—यत् अस्य प्रातःकालस्य व्याख्यानस्य सारांशः एवं भवति यत् एकमेव अस्तित्वं विद्यते, तच्च एकमेव अस्तित्वं विभिन्नेषु संविधानेषु दृष्टं सत् पृथिवी, स्वर्गः, नरकः, देवः, प्रेताः, मनुष्याः, राक्षसाः, जगत्, एतानि सर्वाणि वा प्रतिभातिकिन्तु एतेषु बहुषु "यः एतस्मिन् मृत्योः सागरे एकं पश्यति, यः एतस्मिन् चञ्चले विश्वे एकं जीवनं पश्यति, यः एकं यः कदापि परिवर्तते सः प्रतिपद्यते, तस्मै शाश्वतं शान्तिः भवति; अन्यस्मै, अन्यस्मै।" एतत् एकमेव अस्तित्वं प्रतिपत्तव्यम्कथम्, इति अग्रिमः प्रश्नःकथं तत् प्रतिपत्तव्यम्? कथम् एषः स्वप्नः भङ्गः कर्तव्यः, कथं वयं एतस्मात् स्वप्नात् प्रबोधिताः भविष्यामः यत् वयं लघवः पुरुषाः स्त्रियः स्मः, एतानि सर्वाणि ? वयं विश्वस्य अनन्तः सत्ता स्मः, एतेषु लघुषु सत्त्वेषु, पुरुषेषु स्त्रीषु , एकस्य पुरुषस्य मधुरवाक्ये, अन्यस्य पुरुषस्य क्रुद्धवाक्ये आश्रिताः भूत्वा मूर्तीकृताः स्मःकियत् भयंकरं आश्रयः, कियत् भयंकरं दास्यम्! अहं यः सर्वसुखदुःखातीतः, यस्य प्रतिबिम्बं सम्पूर्णं विश्वम्, यस्य जीवनस्य लघवः अंशाः सूर्याः चन्द्राः तारकाः सन्ति,—अहं भयंकरं दासः इव निगृहीतः अस्मियदि त्वं मम शरीरं पीडयसि अहं दुःखं अनुभवामियदि कोऽपि मधुरं वाक्यं वदति अहं हर्षितः भवामिमम स्थितिं पश्य,—शरीरस्य दासः, मनसः दासः, जगतः दासः, शुभवाक्यस्य दासः, अशुभवाक्यस्य दासः, कामस्य दासः, सुखस्य दासः, जीवनस्य दासः, मृत्योः दासः, सर्वस्य दासःएतत् दास्यं भङ्गं कर्तव्यम्कथम्? "एषः आत्मा प्रथमं श्राव्यः, ततः तर्कणीयः, ततः ध्यातव्यः।" एषः अद्वैत ज्ञानिनः प्रकारःसत्यं श्राव्यम्, ततः विचारणीयं, ततः निरन्तरं प्रतिपादनीयम्सर्वदा चिन्तयत—"अहं ब्रह्म अस्मि"; अन्याः सर्वाः चिन्ताः दुर्बलताकारिकाः इति त्याज्याःयाः चिन्ताः वदन्ति यत् त्वं पुरुषः स्त्री वा असि ताः त्यजशरीरं गच्छतु, मनः गच्छतु, देवाः गच्छन्तु, प्रेताः गच्छन्तुसर्वं त्यजतु किन्तु तत् एकमेव अस्तित्वम्। "यत्र एकः अन्यं शृणोति, यत्र एकः अन्यं पश्यति, तत् लघु एव; यत्र एकः अन्यं शृणोति, यत्र एकः अन्यं पश्यति, तत् अनन्तम्।" तत् उच्चतमम्, यदा विषयः विषयी एकं भवतःयदा अहं श्रोता अस्मि अहं वक्ता अस्मि, यदा अहं शिक्षकः अस्मि अहं शिष्यः अस्मि, यदा अहं स्रष्टा अस्मि अहं सृष्टः अस्मि,—तदा एव भयं नश्यति; अन्यः अस्ति यः अस्मान् भयम् उत्पादयेत् किमपि अस्ति किन्तु अहम्, किं मां भयम् उत्पादयेत्? एतत् दिने दिने श्राव्यम्सर्वाः अन्याः चिन्ताः त्यजसर्वं अन्यत् त्याज्यम्, एतत् निरन्तरं पुनरावर्तनीयम्, श्रोत्रेण प्रविष्टं यावत् हृदयं प्राप्नोति, यावत् प्रत्येकं स्नायुः मांसपेशी , प्रत्येकं रक्तबिन्दुः "अहं सः अस्मि, अहं सः अस्मि" इति भावनया स्पन्दतेमृत्योः द्वारेऽपि वद "अहं सः अस्मि।" भारते एकः पुरुषः आसीत्, एकः संन्यासी, यः "शिवोऽहम्" ("अहं शाश्वतं आनन्दः अस्मि") इति पुनः पुनः वदति स्म, एकदा व्याघ्रः तं उपरि उत्प्लुत्य तं अपहृत्य हतवान्, यावत् सः जीवति स्म तावत् "शिवोऽहम्, शिवोऽहम्" इति शब्दः आगच्छत्मृत्योः द्वारेऽपि, महति संकटे, युद्धक्षेत्रस्य मध्ये, समुद्रस्य अधः, उच्चतमपर्वतानां शिखरेषु, घने वने, स्वयं वद "अहं सः अस्मि, अहं सः अस्मि।" दिवा रात्रौ वद "अहं सः अस्मि।" एतत् महत् बलम्; एतत् धर्मः। "दुर्बलाः कदापि आत्मानं प्राप्नुवन्ति।" कदापि मा वदः "हे प्रभो, अहं दुःखितः पापी अस्मि।" कः त्वां साहाय्यं करिष्यति? त्वं विश्वस्य साहाय्यम् असिअस्मिन् विश्वे किं त्वां साहाय्यं कर्तुं शक्नोति? कः पुरुषः, देवः, राक्षसः वा त्वां साहाय्यं कर्तुं शक्नोति? किं त्वां जयितुं शक्नोति? त्वं विश्वस्य देवः असि; कुत्र त्वं साहाय्यं अन्वेष्टुं शक्नोषि? कुत्रापि साहाय्यं आगच्छत् किन्तु स्वतःतव अज्ञाने, यत् प्रार्थनां त्वं अकरोः या उत्तरिता, त्वं मन्यसे यत् किमपि सत्त्वं तां उत्तरितवान्, किन्तु त्वं स्वयं तां प्रार्थनां उत्तरितवान्, अज्ञात्वासाहाय्यं स्वतः आगच्छत्, त्वं मन्यसे यत् कोऽपि तुभ्यं साहाय्यं प्रेषयति स्मतव बाह्यतः कोऽपि साहाय्यं अस्ति; त्वं विश्वस्य स्रष्टा असितन्तुकीटः इव त्वं स्वस्य चतुर्दिक् कोशं निर्मितवान् असिकः त्वां रक्षिष्यति? स्वस्य कोशं छिन्द्धि सुन्दरं चित्रशलभः इव मुक्तात्मा इव बहिः आगच्छतदा एव त्वं सत्यं द्रक्ष्यसिसर्वदा स्वयं वद "अहं सः अस्मि।" एते शब्दाः ये मनसि विद्यमानं मलं दहन्ति, शब्दाः ये तव अन्तः विद्यमानां महतीं शक्तिं निर्गमयन्ति, अनन्तं बलं यत् तव हृदये निद्रितं अस्तिएतत् निरन्तरं सत्यं श्रुत्वा एव निर्गमनीयम्यत्र कुत्रापि दुर्बलतायाः चिन्ता अस्ति, तत्र गच्छसर्वां दुर्बलतां त्यज यदि त्वं ज्ञानी भवितुम् इच्छसि

अभ्यासं आरभमाणः पूर्वं सर्वसंशयान् मनसः निरसयुद्धं कुरु तर्कं कुरु वादं कुरु, यावत् तव मनसि एतत् स्थापितं भवति यत् एतत् एव सत्यं भवितुं शक्नोति अन्यत्, ततः अधिकं तर्कं कुरु; मुखं निरुद्धं कुरुतर्कं मा शृणु, स्वयं तर्कं कुरुअधिकस्य तर्कस्य कः प्रयोजनम्? त्वं स्वयं तृप्तः असि, त्वं प्रश्नं निर्णीतवान् असिकिं शेषम्? सत्यं अधुना प्रतिपत्तव्यम्, ततः किमर्थं मूल्यवान् समयः व्यर्थेषु तर्केषु नष्टः कर्तव्यः? सत्यं अधुना ध्यातव्यम् प्रत्येकं भावना या त्वां दृढं करोति सा ग्राह्या प्रत्येकं चिन्ता या त्वां दुर्बलं करोति सा त्याज्याभक्तः रूपाणि प्रतिमाः एतानि सर्वाणि देवं ध्यायतिएषः स्वाभाविकः प्रक्रिया, किन्तु मन्दतरःयोगी स्वस्य शरीरे विविधानि केन्द्राणि ध्यायति मनसि शक्तिं संचालयतिज्ञानी वदति यत् मनः अस्ति, शरीरम्शरीरस्य मनसः एषा भावना गन्तव्या, निरस्तव्या; ततः एषां चिन्तनं मूर्खतायाः समम्एषः एकस्य रोगस्य चिकित्सां कुर्वन् अन्यं रोगं आनयति इवतस्य ध्यानं अतः अत्यन्तं दुष्करम्, निषेधात्मकम्; सः सर्वं निषेधति, यत् शेषं भवति तत् आत्माएषः अत्यन्तं विश्लेषणात्मकः मार्गःज्ञानी विश्लेषणस्य निर्मलेन बलेन स्वात् विश्वं विदारयितुम् इच्छति। "अहं ज्ञानी अस्मि" इति वक्तुं अत्यन्तं सरलम्, किन्तु वास्तविकतया भवितुं अत्यन्तं दुष्करम्। "मार्गः दीर्घः; एषः, यथा, क्षुरस्य धारायां गमनम्, तथापि निराशां मा कुरुप्रबोध, उत्तिष्ठ, गन्तव्यं प्राप्तं यावत् विरम" इति वेदाः वदन्ति

ततः किं ज्ञानिनः ध्यानम्? सः शरीरस्य मनसः सर्वासां भावनानां उपरि उत्थातुम् इच्छति, शरीरं अहं अस्मि इति भावनां निरस्तुम् इच्छतियथा, यदा अहं वदामि "अहं, स्वामी," तदा तत्क्षणं शरीरस्य भावना आगच्छतितदा अहं किं कर्तव्यः? अहं मनसः कठिनं प्रहारं दातव्यः वदामि ", अहं शरीरं अस्मि, अहं आत्मा अस्मि।" कः चिन्तयति यदि रोगः आगच्छति वा मृत्युः भयंकरतमे रूपे आगच्छति? अहं शरीरं अस्मिकिमर्थं शरीरं सुन्दरं कर्तव्यम्? मायां पुनः आनन्दयितुम्? दास्यं चालयितुम्? तत् त्यज, अहं शरीरं अस्मिएषः ज्ञानिनः मार्गःभक्तः वदति: "ईश्वरः मम एतत् शरीरं दत्तवान् यत् अहं जीवनस्य सागरं सुरक्षितं तरामि अहं तत् पालयामि यावत् यात्रा समाप्ता भवति।" योगी वदति: "अहं शरीरस्य सावधानः भवितव्यः यत् अहं स्थिरतया गच्छामि अन्ते मोक्षं प्राप्नोमि।" ज्ञानी अनुभवति यत् सः प्रतीक्षितुं शक्नोति, सः गन्तव्यं एव एतस्मिन् क्षणे प्राप्तुम् इच्छतिसः वदति: "अहं शाश्वततया मुक्तः अस्मि, अहं कदापि बद्धः अस्मि; अहं विश्वस्य देवः शाश्वततया अस्मिकः मां पूर्णं करिष्यति? अहं पूर्णः एव अस्मि।" यदा पुरुषः पूर्णः भवति सः अन्येषु पूर्णतां पश्यतियदा सः अपूर्णतां पश्यति, तत् तस्य स्वस्य मनः स्वयं प्रक्षेपयतिकथं सः अपूर्णतां पश्येत् यदि सः स्वस्य अन्तः विद्यते? ततः ज्ञानी पूर्णतायाः अपूर्णतायाः चिन्तयतितस्य कृते किमपि अस्तियदा सः मुक्तः भवति, सः शुभं अशुभं पश्यतिकः अशुभं शुभं पश्यति? यः स्वस्य अन्तः विद्यतेकः शरीरं पश्यति? यः मन्यते यत् सः शरीरम्यदा त्वं शरीरं अहं अस्मि इति भावनां त्यजसि, त्वं जगत् पश्यसितत् सदैव नश्यतिज्ञानी बुद्धिबलेन स्वयं पदार्थस्य बन्धनात् विदारयितुम् इच्छतिएषः निषेधात्मकः मार्गः,—"नेति, नेति" (" एतत्, एतत्")।


Project GutenbergCC0/PD. No rights reserved