॥ ॐ श्री गणपतये नमः ॥

ज्ञानयोगस्य उच्चतमं आदर्शःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अस्यां श्रेण्याः अन्तिमायां सत्यां मया यत् किञ्चित् सङ्क्षेपेण उक्तं तत् सर्वं पुनः वक्तुं श्रेयःवेदेषु उपनिषत्सु हिन्दूनां प्राचीनतमानि धार्मिकाणि विचाराणि दृश्यन्ते, यानि कपिलस्य कालेभ्यः बहु पूर्वं प्रवृत्तानि आसन्सः स्वस्य नूतनं सिद्धान्तं प्रस्तुतुं प्रयत्नं कृतवान्तस्य कार्यम् आसीत् यत् स्वस्य प्रतिभायाः प्रकाशं तस्य काले प्रचलितानां धार्मिकसिद्धान्तानां विशालसमूहे प्रक्षिप्य तर्कसंगतं सुसंगतं तन्त्रं निर्मातुम्सः भारताय मनोविज्ञानं प्रदातुं सफलः यत् अद्यापि सर्वैः हिन्दूनां विविधैः प्रतिद्वन्द्विभूतैः दार्शनिकतन्त्रैः स्वीक्रियतेतस्य उत्कृष्टः विश्लेषणः मानवमनसः प्रक्रियाणां विस्तृतं वर्णनं अद्यापि कस्यापि अनन्तरस्य दार्शनिकेन अतिक्रान्तं नास्तिसः निश्चितरूपेण अद्वैतदर्शनस्य आधारं स्थापितवान्, यत् तस्य निष्कर्षान् यावत् गतवन्तः तावत् स्वीकृत्य ततः एकं पदं अग्रे नीत्वा द्वैतस्य अन्तिमशब्दस्य पारं गत्वा अन्तिमं एकत्वं प्राप्तवत्

कपिलस्य कालेभ्यः पूर्वं प्रचलितेषु धार्मिकविचारेषु प्रथमं समूहाः ये उद्भवन्ति दृश्यन्ते,—अहं मन्ये मान्येषु धार्मिकविचारेषु, तु अत्यन्तं निम्नेषु, ये धर्मस्य नामं अर्हन्ति,—सर्वेषु प्रेरणायाः, प्रकटितग्रन्थस्य विचारः अन्तर्भवतिप्राचीनतमे स्तरे सृष्टेः विचारः अत्यन्तं विचित्रः अस्ति; यत् सर्वं विश्वं शून्यात् ईश्वरस्य इच्छया सृज्यते; यत् इदं सर्वं विश्वं आसीत्, शून्यात् एतत् सर्वं उत्पन्नम्अग्रिमे स्तरे एतत् निष्कर्षः प्रश्नार्हः भवतिवेदान्तस्य प्रथमं पदं एतं प्रश्नं पृच्छति: कथं सत्ता असत्तात् उत्पद्यते? यदि इदं विश्वं सत् अस्ति तत् कस्मात् उत्पन्नं भवेत्, यतः तेभ्यः शून्यात् किमपि उत्पद्यते इति द्रष्टुं सुकरम् आसीत्मानवहस्तैः क्रियमाणं सर्वं कार्यं सामग्रीं अपेक्षतेस्वाभाविकतः एव प्राचीनाः हिन्दवः प्रथमं विचारं अस्वीकृत्य यत् इदं जगत् शून्यात् सृज्यते, तत् सामग्रीं अन्विष्टवन्तः यतः इदं जगत् सृज्यतेधर्मस्य समग्रा इतिहासः एव एषः सामग्रीं अन्वेष्टुं प्रयत्नःकस्मात् इदं सर्वं उत्पन्नम्? कारणस्य प्रश्नात्, ईश्वरस्य प्रश्नात्, ईश्वरः विश्वं सृष्टवान् इति प्रश्नात् परं सर्वेषां प्रश्नानां महान् प्रश्नः अस्ति, कस्मात् ईश्वरः तत् सृष्टवान्? सर्वाणि दर्शनानि एतस्मिन् प्रश्ने परिवर्तन्ते इव

एकः समाधानं यत् प्रकृतिः ईश्वरः आत्मा शाश्वताः सत्ताः सन्ति, यथा त्रयः समानान्तराः रेखाः शाश्वतं प्रवहन्ति, येषु प्रकृतिः आत्मा आश्रिताः, ईश्वरः स्वतन्त्रः सत्ताप्रत्येकः आत्मा, प्रत्येकं पदार्थकणं इव, ईश्वरस्य इच्छायां पूर्णतः आश्रितःएते अन्ये बहवः विचाराः यदा कपिलेन सांख्यमनोविज्ञानं प्रस्तुतं तदा पूर्वमेव विद्यमानाः आसन्तस्य अनुसारेण, प्रत्यक्षं सूचनायाः प्रेषणेन भवति, यत् प्रथमं नेत्रेभ्यः, नेत्रेभ्यः इन्द्रियेभ्यः, इन्द्रियेभ्यः मनसे, मनसः बुद्धेः, बुद्धेः एकतायाः यत् किमपि अस्ति, यत् ते आत्मन् इति आह्वयन्तिआधुनिकं शरीरविज्ञानं प्रति आगत्य ज्ञायते यत् ते सर्वेषां विभिन्नानां संवेदनानां केन्द्राणि प्राप्तवन्तःप्रथमं निम्नानि केन्द्राणि, ततः उच्चतराणि केन्द्राणि, एतौ द्वौ बुद्धेः मनसः क्रियाभ्यः तुल्यौ भविष्यतः, किन्तु एकं केन्द्रं प्राप्तं यत् सर्वाणि अन्यानि केन्द्राणि नियन्त्रयति, अतः दर्शनं उत्तरति यत् किम् एतानि सर्वाणि केन्द्राणि एकीकरोतिकुत्र कथं केन्द्राणि एकीक्रियन्ते? मस्तिष्के केन्द्राणि सर्वाणि भिन्नानि सन्ति, एकं केन्द्रं यत् सर्वाणि अन्यानि केन्द्राणि नियन्त्रयति; अतः यावत् गच्छति तावत् सांख्यमनोविज्ञानं एतस्मिन् बिन्दौ अप्रतिवादितं तिष्ठतिअस्माभिः एतत् एकीकरणं आवश्यकं, यस्मिन् संवेदनाः प्रतिबिम्बिताः भविष्यन्ति यत् पूर्णं समग्रं निर्मातुंयावत् तत् किमपि नास्ति तावत् अहं त्वां, चित्रं, वा किमपि अन्यत् जानामियदि अस्माकं तत् एकीकरणं स्यात् तर्हि वयं केवलं पश्येम, ततः किञ्चित् कालानन्तरं शृणुयाम, ततः अनुभवेम, यदा वयं कञ्चित् पुरुषं वदन्तं शृणुमः तदा तं पश्येम, यतः सर्वाणि केन्द्राणि भिन्नानि सन्ति

इदं शरीरं पदार्थकणैः निर्मितं यान् वयं पदार्थं इति आह्वयामः, तत् मूढं चेतनाशून्यं सूक्ष्मशरीरं इति यत् उच्यते तत् अपिसूक्ष्मशरीरं, सांख्यानां अनुसारेण, लघु शरीरं, अत्यन्तं सूक्ष्मैः कणैः निर्मितं, यत् सूक्ष्मं यत् कश्चित् सूक्ष्मदर्शी पश्यतितस्य किं प्रयोजनम्? तत् मनः इति यत् वयं आह्वयामः तस्य आधारःयथा इदं स्थूलशरीरं स्थूलशक्तीनां आधारः, तथा सूक्ष्मशरीरं सूक्ष्मशक्तीनां आधारः, यत् वयं चित्तं इति आह्वयामः, तस्य विभिन्नेषु रूपेषुप्रथमं शरीरं, यत् स्थूलः पदार्थः, स्थूलशक्त्या सहशक्तिः पदार्थं विना अस्तिसा केवलं पदार्थे स्वयं प्रकटयितुं शक्नोति, अतः स्थूलाः शक्तयः शरीरेण कार्यं कुर्वन्ति ताः एव शक्तयः सूक्ष्माः भवन्ति; सा एव शक्तिः या स्थूलरूपेण कार्यं करोति सा सूक्ष्मरूपेण कार्यं कृत्वा चित्तं भवतितयोः वास्तविकः भेदः नास्ति, केवलं एकं स्थूलं अन्यत् सूक्ष्मं तस्यैव वस्तुनः प्रकटनं सूक्ष्मशरीरे स्थूलशरीरे पदार्थे कश्चित् भेदःसूक्ष्मशरीरं अपि पदार्थमयं, केवलं अत्यन्तं सूक्ष्मः पदार्थः

कुतः एताः सर्वाः शक्तयः आगच्छन्ति? वेदान्तदर्शनस्य अनुसारेण प्रकृतौ द्वे वस्तुनी स्तः, ययोः एकं आकाशं इति आह्वयन्ति, यत् पदार्थः, अत्यन्तं सूक्ष्मः, अन्यत् प्राणं इतियत् किमपि पश्यसि, अनुभवसि, शृणोसि, वायुः भूमिः वा किमपि, तत् पदार्थमयंसर्वं एतस्य आकाशस्य रूपम्तत् सूक्ष्मतरं स्थूलतरं वा भवति, प्राणस्य (विश्वशक्तेः) क्रियायाः अधीनं परिवर्ततेआकाशं इव, प्राणः सर्वव्यापी, सर्वं व्याप्नोतिआकाशं जलं इव, विश्वे अन्यत् सर्वं तस्मात् जलात् निर्मिताः हिमखण्डाः इव, तस्मिन् जले प्रवहन्ति, प्राणः शक्तिः या आकाशं एतानि विविधानि रूपाणि परिवर्तयतिइदं शरीरं आकाशात् निर्मितं साधनं यत् प्राणस्य स्थूलरूपेषु प्रकटनाय, यथा स्नायुचालनं, गमनं, उपवेशनं, भाषणं सूक्ष्मशरीरं अपि आकाशात् निर्मितं, अत्यन्तं सूक्ष्मः आकाशस्य रूपः, तस्यैव प्राणस्य सूक्ष्मरूपस्य चित्तस्य प्रकटनायअतः प्रथमं इदं स्थूलशरीरं, ततः सूक्ष्मशरीरं, ततः जीवः (आत्मा), वास्तविकः पुरुषःयथा एते अङ्गुलीनखाः वर्षे शतवारं छेदिताः अपि अस्माकं शरीरस्य अंशाः सन्ति, भिन्नाः , तथा द्वे शरीरे तत् यत् मनुष्यः सूक्ष्मशरीरं स्थूलशरीरं अस्ति; तत् एकं शरीरम्, केवलं यदा तत् सूक्ष्मशरीरं तदा दीर्घकालं तिष्ठति, स्थूलतरं भवति तदा शीघ्रं विलीयतेयथा अहं एतं नखं वर्षे शतवारं छेदयितुं शक्नोमि, तथा कोटिवारं अहं इदं शरीरं त्यक्तुं शक्नोमि एकस्मिन् युगे, किन्तु सूक्ष्मशरीरं तिष्ठतिद्वैतवादिनां अनुसारेण एषः जीवः, वा वास्तविकः पुरुषः, अत्यन्तं सूक्ष्मः, लघुः

अद्यावधि अस्माभिः दृष्टं यत् मनुष्यः एकः प्राणी अस्ति यस्य प्रथमं स्थूलशरीरं भवति यत् शीघ्रं विलीयते, ततः सूक्ष्मशरीरं यत् युगान्तरं तिष्ठति, अन्ते जीवःएषः जीवः, वेदान्तदर्शनानुसारं, नित्यः अस्ति, यथा ईश्वरः नित्यः, प्रकृतिः नित्या, परन्तु परिवर्तनशीलनित्याप्रकृतेः सामग्री, प्राणः आकाशः नित्याः सन्ति, परन्तु नित्यं विविधरूपेषु परिवर्तन्तेद्रव्यं बलं नित्यं स्तः, परन्तु तेषां संयोजनं निरन्तरं परिवर्ततेजीवः निर्मितः भवति, आकाशात्, प्राणात्; सः अभौतिकः अस्ति, अतः सः सदैव तिष्ठतिसः प्राण आकाश संयोजनस्य परिणामः अस्ति, यत् किमपि संयोजनस्य परिणामः भवति तत् कदापि नाशं प्राप्नोति, यतः नाशः विघटनम् अस्तियत् संयुक्तं अस्ति तत् नाशं प्राप्नोतिस्थूलशरीरं आकाश प्राण संयोजनं विविधरूपेषु अस्ति, विघटितं भविष्यतिसूक्ष्मशरीरं दीर्घकालानन्तरं विघटितं भविष्यति, परन्तु जीवः सरलः अस्ति, कदापि नाशं प्राप्नोतितेनैव कारणेन, वयं वदामः यत् सः कदापि जातःकिमपि सरलं जन्मं प्राप्नोति; समानः तर्कः लागूः भवतियत् संयुक्तं अस्ति तत् एव जन्मं प्राप्नोतिएषा सम्पूर्णा प्रकृतिः एतानि कोटिरूपाणि संयुक्तानि ईश्वरस्य इच्छायां सन्तिईश्वरः सर्वव्यापी, सर्वज्ञः, निराकारः, सर्वत्र अस्ति, सः एतां प्रकृतिं दिवानिशं नियन्त्रयतिसम्पूर्णं तस्य नियन्त्रणे अस्तिकस्यापि प्राणिनः स्वातन्त्र्यं अस्तितत् भवितुं अर्हतिसः नियन्ता अस्तिएतत् द्वैतवेदान्तस्य शिक्षा अस्ति

ततः प्रश्नः आगच्छति, यदि ईश्वरः एतस्य ब्रह्माण्डस्य नियन्ता अस्ति, किमर्थं सः एतादृशं पापिष्ठं ब्रह्माण्डं सृष्टवान्, किमर्थं वयं एतावत् दुःखं प्राप्नुमः? उत्तरं दीयते यत् एतत् ईश्वरस्य दोषः अस्तिअस्माकं स्वकीयः दोषः यत् वयं दुःखं प्राप्नुमःयत् वयं वपामः तत् एव लभामहेईश्वरः अस्मान् दण्डयितुं किमपि करोतियदि कोऽपि जनः दरिद्रः, अन्धः, वा पङ्गुः जायते, सः पूर्वं किमपि अकरोत् येन सः एतादृशः जातः, किमपि यत् एतानि परिणामानि उत्पादितवान्जीवः सर्वकालं विद्यमानः अस्ति, कदापि सृष्टः अभवत्सः सर्वकालं सर्वप्रकाराणि कर्माणि करोतियत् वयं करोमः तत् एव दुःखं प्राप्नुमःयदि वयं शुभं करोमः तर्हि सुखं प्राप्स्यामः, यदि पापं तर्हि दुःखंएषः जीवः स्वभावतः शुद्धः अस्ति, परन्तु अज्ञानं तस्य स्वभावं आच्छादयति, इति द्वैतवादी वदतियथा पापकर्मणा सः स्वयं अज्ञानेन आच्छादितः, तथा शुभकर्मणा सः स्वस्य स्वभावं पुनः ज्ञातुं शक्नोतियथा सः नित्यः, तथा तस्य स्वभावः शुद्धःप्रत्येकस्य प्राणिनः स्वभावः शुद्धःयदा शुभकर्मणा तस्य सर्वाणि पापानि दुष्कृतानि प्रक्षालितानि भवन्ति, तदा जीवः पुनः शुद्धः भवति, यदा सः शुद्धः भवति तदा मृत्योः अनन्तरं देवयान (देवानां मार्गः) इति उच्यते, स्वर्गं, वा देवानां निवासं गच्छतियदि सः केवलं सामान्यतः शुभः मनुष्यः अस्ति तर्हि सः "पितृणां निवासः" इति उच्यते तत्र गच्छति

यदा स्थूलशरीरं पतति, वाक्येन्द्रियाणि मनसि प्रविशन्तिवयं शब्दैः विना चिन्तयितुं शक्नुमः; यत्र शब्दाः सन्ति तत्र चिन्ता अपि अस्तिमनः प्राणे विलीयते, प्राणः जीवे विलीयतेततः जीवः शरीरं त्यक्त्वा तं प्रतिफलं वा दण्डं वा गच्छति यत् सः पूर्वजन्मेन अर्जितवान्देवलोकः "देवानां स्थानं (वा निवासः)" अस्तिदेव (देवः) इति शब्दः दीप्तः वा प्रकाशमानः इति अर्थः, यत् ख्रीष्टीयाः मुस्लिमाः "दूताः" इति वदन्ति तत् अनुरूपःएतस्याः शिक्षायाः अनुसारं विविधाः स्वर्गीयाः क्षेत्राः सन्ति ये डान्तेः दिव्यकाव्ये वर्णितानां विविधानां स्वर्गाणां अनुरूपाःपितृणां स्वर्गः (वापितृलोकः), देवलोकः, चन्द्रक्षेत्रं, विद्युत्क्षेत्रं, सर्वोच्चः ब्रह्मलोकः, ब्रह्मणः स्वर्गःसर्वेभ्यः निम्नस्वर्गेभ्यः जीवः पुनः मानवजन्मं प्राप्नोति, परन्तु यः ब्रह्मलोकं प्राप्नोति सः तत्र सर्वकालं तिष्ठतिएते सर्वोच्चाः मनुष्याः ये पूर्णतः निःस्वार्थाः, पूर्णतः शुद्धाः, ये सर्वाणि इच्छाः त्यक्तवन्तः, ईश्वरं पूजयितुं प्रेम कर्तुं विना किमपि कर्तुं इच्छन्तिद्वितीयः वर्गः अस्ति, ये शुभकर्माणि करोन्ति, परन्तु किमपि प्रतिफलं इच्छन्ति, स्वर्गं गन्तुं इच्छन्तियदा ते म्रियन्ते तदा जीवः चन्द्रक्षेत्रं गच्छति, यत्र सः आनन्दं प्राप्नोति देवः (देवः वा दूतः) भवतिदेवाः, देवाः, नित्याः सन्ति, ते मरणं प्राप्नुवन्तिस्वर्गे ते सर्वे मरणं प्राप्नुवन्तिएकमात्रं अमृतस्थानं ब्रह्मलोकः अस्ति, यत्र एव जन्मः मरणं अस्तिअस्माकं पुराणेषु उक्तं यत् असुराः अपि सन्ति, ये कदाचित् देवान् पलायन्तेसर्वेषु पुराणेषु एतेषां युद्धानां विषये पठ्यते ये असुराः, वा पापदूताः, देवैः सह भवन्ति, कदाचित् असुराः देवान् जयन्तिसर्वेषु पुराणेषु अपि, यत् देवाः मनुष्याणां सुन्दरीणां पुत्रीणां प्रियाः आसन्देवः इति स्थितौ, जीवः केवलं पूर्वकर्मणां फलानि प्राप्नोति, परन्तु नूतनं कर्म करोतिकेवलं मनुष्यः कर्म करोतिकर्म इति अर्थः यत् क्रियाः याः परिणामान् उत्पादयन्ति, ते परिणामाः वा क्रियायाः फलानियदा मनुष्यः म्रियते देवः भवति तदा सः आनन्दस्य कालं प्राप्नोति, तस्मिन् काले नूतनं कर्म करोति; सः केवलं पूर्वशुभकर्मणां फलानि आनन्दयतिपरन्तु यदा शुभकर्मणां फलं समाप्तं भवति तदा अन्यं कर्म प्रभावं कर्तुं आरभते

वेदेषु नरकस्य उल्लेखः अस्तिपरन्तु पश्चात् पुराणानि, अस्माकं शास्त्रेषु उत्तरकालीनानि ग्रन्थानि, चिन्तितवन्ति यत् नरकस्य उचितसंलग्नं विना कोऽपि धर्मः पूर्णः भवितुं अर्हति, अतः ते सर्वप्रकारान् नरकान् अविष्कृतवन्तः, येषु दण्डानां विविधताः डान्तेः इन्फर्नो दृष्टानां अपेक्षया अधिकाः, परन्तु अस्माकं ग्रन्थाः दयालवः सन्ति यत् तत् केवलं कालान्तराय अस्ति इति वदन्तिपापकर्म तस्मिन् अवस्थायां समाप्तं भवति आत्माः पृथिवीं प्रत्यागच्छन्ति अन्यं अवसरं प्राप्नुवन्तिएतत् मानवरूपं महान् अवसरः अस्तितत् कर्मिक शरीरं इति उच्यते, यस्मिन् वयं स्वस्य भाग्यं निर्णयामःवयं महति वृत्ते धावामः, एतत् वृत्ते स्थानं यत् भविष्यं निर्णयतिअतः मानवशरीरं महत्तमं शरीरं मन्यते; मनुष्यः देवेभ्यः अपि महान् अस्तिते अपि मानवजन्मं प्रत्यागच्छन्तिएतावता द्वैतवेदान्तेन सह

अथ उच्चतरं वेदान्तदर्शनस्य संकल्पनमागच्छति, यत् एते विचाराः स्थूलाः सन्तियदि त्वं वदसि यत् असीश्वरः अस्ति यः अनन्तः सत्त्वः, आत्मा यः अपि अनन्तः, प्रकृतिः या अपि अनन्ता, तर्हि त्वं अनन्तान् अनन्तरूपेण गुणितुं शक्नोषि, परं तत् अयुक्तियुक्तम्, यतः प्रत्येकः अन्यं सीमयेत्, वास्तविकः अनन्तः भवेत्ईश्वरः एव जगतः उपादानकारणं निमित्तकारणं ; सः एव स्वात्मनः एतत् जगत् प्रक्षिपतिकिम् एतत् अर्थं वदति यत् ईश्वरः एते भित्तयः, एषः मेजः, ईश्वरः एव पशुः, हन्ता सर्वाणि जगति दुष्टानि अभवत्? ईश्वरः शुद्धः, कथं सः एते सर्वे विकृताः पदार्थाः भवेत्? सः अभवत्ईश्वरः अविकारी, एते सर्वे विकाराः प्रकृतौ; यथा अहम् आत्मा अस्मि, शरीरं अस्ति, एतत् शरीरं मत्तः भिन्नं अस्ति किञ्चित् अर्थे, तथापि अहं, वास्तविकः "अहम्," नूनं एतत् शरीरं अस्मियथा अहम् बालः अस्मि, युवा भवामि, वृद्धः भवामि, परं मम आत्मा परिवर्तितःसः एव आत्मा तिष्ठतितथैव सम्पूर्णं जगत् सर्वां प्रकृतिं, अनन्तान् आत्मनः, वा यथा ईश्वरस्य अनन्तं शरीरं समाविशतिसः एव सम्पूर्णं व्याप्नोतिसः एव अविकारी, परं प्रकृतिः परिवर्तते, आत्मा परिवर्ततेकथं प्रकृतिः परिवर्तते? स्वरूपेषु; सा नवानि रूपाणि गृह्णातिपरं आत्मा तथा परिवर्तितुं शक्नोतिआत्मा ज्ञाने संकोचं विस्तारं करोतिसः पापकर्मभिः संकुचति; तानि कर्माणि यानि आत्मनः स्वाभाविकं ज्ञानं शुद्धिं संकुचन्ति, तानि पापकर्माणि उच्यन्तेतानि कर्माणि पुनः यानि आत्मनः स्वाभाविकं तेजः प्रकाशयन्ति, तानि पुण्यकर्माणि उच्यन्तेएते सर्वे आत्मानः शुद्धाः आसन्, परं ते स्वकर्मभिः संकुचिताः अभवन्तथापि ईश्वरस्य कृपया, पुण्यकर्माणि कुर्वन्तः, ते विस्तारिष्यन्ते, शुद्धाः पुनः भविष्यन्तिप्रत्येकः आत्मा समानं अवसरं प्राप्नोति, चिरकालेन शुद्धः भवितव्यः, प्रकृतेः मुक्तः भवितव्यःपरं एतत् जगत् निवर्तते, यतः तत् अनन्तम् अस्तिएषः द्वितीयः सिद्धान्तःप्रथमः द्वैतवेदान्तः उच्यते; द्वितीयः शिक्षयति यत् ईश्वरः, आत्मा, प्रकृतिः सन्ति, यत् आत्मा प्रकृतिः ईश्वरस्य शरीरं भवतः, एते त्रयः एकं समुदायं भवन्तिएतस्य द्वितीयस्य सिद्धान्तस्य अनुयायिनः विशिष्टाद्वैतिनः (विशिष्टाद्वैतिनः) इति उच्यन्ते

अन्तिमः उच्चतमः सिद्धान्तः शुद्धः अद्वैतः, वा यथा भारते अद्वैतः इति ज्ञायतेसः अपि शिक्षयति यत् ईश्वरः एव जगतः उपादानकारणं निमित्तकारणं भवितव्यःएवं सति, ईश्वरः एव सम्पूर्णं जगत् अभवत्एषः सिद्धान्तः निषेधति यत् ईश्वरः आत्मा, जगत् शरीरम्, शरीरं परिवर्ततेतर्हि किमर्थं ईश्वरः जगतः उपादानकारणम् इति उच्यते? उपादानकारणं कारणं कार्यरूपेण भवति; कार्यं कारणस्य अन्यरूपं एवयत्र यत्र कार्यं पश्यसि, तत्र तत्र कारणं पुनः प्रकटितम्यदि जगत् कार्यम्, ईश्वरः कारणम्, तर्हि एतत् ईश्वरस्य पुनः प्रकटनम् एवयदि उच्यते यत् जगत् ईश्वरस्य शरीरम्, तत् शरीरं संकुचितं सूक्ष्मं भवति, कारणं भवति, ततः जगत् विकसितम्, तर्हि अद्वैतिनः वदन्ति यत् ईश्वरः एव एतत् जगत् अभवत्अथ अतीव सूक्ष्मः प्रश्नः आगच्छतियदि ईश्वरः एतत् जगत् अभवत्, तर्हि सर्वं ईश्वरः एवनिश्चयेन; सर्वं ईश्वरः एवमम शरीरं ईश्वरः, मम मनः ईश्वरः, मम आत्मा ईश्वरःतर्हि किमर्थं एते बहवः जीवाः सन्ति? किम् ईश्वरः कोटिशः कोटिशः जीवेषु विभक्तः अभवत्? कथं सा अनन्ता शक्तिः द्रव्यं , जगतः एकं सत्त्वं, विभक्तं भवितुं शक्नोति? अनन्तं विभक्तुं अशक्यम्कथं शुद्धं सत्त्वं एतत् जगत् भवितुं शक्नोति? यदि सः जगत् अभवत्, सः परिवर्तनशीलः, यदि सः परिवर्तनशीलः, सः प्रकृतौ अस्ति, यत् प्रकृतौ अस्ति तत् जायते म्रियते यदि ईश्वरः परिवर्तनशीलः, सः कदाचित् मरिष्यतितत् स्मरतपुनः, कियत् ईश्वरः एतत् जगत् अभवत्? यदि त्वं "X," बीजगणितीयं अज्ञातं परिमाणम्, इति वदसि, तर्हि ईश्वरः ईश्वरः "X" ऊनः अद्य, तस्मात् पूर्वं सृष्टेः पूर्वं यः ईश्वरः आसीत् तेन समानः अस्ति, यतः तावत् सः एतत् जगत् अभवत्अद्वैतिनः उत्तरम् अस्ति यत् एतत् जगत् वास्तविकं अस्तित्वं अस्ति, तत् प्रतीतौ एव अस्तिएते देवाः देवाः देवदूताः जायन्ते म्रियन्ते , एते अनन्ताः आत्मानः उत्थाय अवतरन्ति, एते सर्वे स्वप्नाः एवसर्वम् एकम् अनन्तम्एकः सूर्यः जलबिन्दुषु विविधेषु प्रतिबिम्बितः बहवः भाति, कोटिशः जलबिन्दवः कोटिशः सूर्यान् प्रतिबिम्बयन्ति, प्रत्येके बिन्दौ सूर्यस्य पूर्णं प्रतिबिम्बं भवति, तथापि एकः सूर्यः एव, तथा एते सर्वे जीवाः, ते एकस्य अनन्तस्य सत्त्वस्य प्रतिबिम्बाः एवस्वप्नः वास्तविकतां विना भवितुं शक्नोति, सा वास्तविकता एकम् अनन्तम् अस्तित्वम्त्वं, शरीरं, मनः, वा आत्मा, स्वप्नः असि, परं यत् त्वं वास्तविकः असि, तत् सत्-चित्-आनन्दः परमात्माएवं अद्वैतिनः वदतिएते सर्वे जन्माः पुनर्जन्माः , एतत् आगमनं गमनं स्वप्नस्य अंशाः एवत्वम् अनन्तः असित्वं कुत्र गन्तुं शक्नोषि? सूर्यः, चन्द्रः, सम्पूर्णं जगत् तव स्वभावे एकः बिन्दुः एवत्वं कथं जनितुं मर्तुं वा शक्नोषि? आत्मा कदापि जातः, कदापि जनिष्यते, कदापि पिता माता मित्राः शत्रवः वा अभवत्, यतः सः सत्-चित्-आनन्दः परमात्मा

एतस्य दर्शनस्य लक्ष्यं किम्? ये एतत् ज्ञानं प्राप्नुवन्ति, ते जगता सह एकाः भवन्ति; तेषां सर्वेषां स्वर्गाणां, यावत् ब्रह्मलोकस्य, विनाशः भवति, सम्पूर्णः स्वप्नः अदृश्यः भवति, ते स्वयं जगतः शाश्वतं ईश्वरं प्राप्नुवन्तिते स्वकीयां वास्तविकां व्यक्तित्वं प्राप्नुवन्ति, यत् अस्माभिः इदानीं बहु महत्त्वपूर्णं मन्यमानानां एतेषां लघूनां स्वानां अपेक्षया अनन्तं शाश्वतं कोऽपि व्यक्तित्वं नष्टः भविष्यति; अनन्तं शाश्वतं व्यक्तित्वं प्राप्स्यतेलघुषु पदार्थेषु सुखं निवर्तिष्यतेवयं एतस्मिन् लघौ शरीरे, एतस्मिन् लघौ व्यक्तित्वे सुखं प्राप्नुमःकियत् अधिकं सुखं भविष्यति यदा सम्पूर्णं जगत् अस्माकं एकस्मिन् शरीरे भविष्यति? यदि एतेषु पृथक् शरीरेषु सुखं अस्ति, तर्हि कियत् अधिकं सुखं भविष्यति यदा सर्वाणि शरीराणि एकं भविष्यन्ति? यः पुरुषः एतत् प्राप्तवान्, सः मुक्तिं प्राप्तवान्, स्वप्नात् परं गतवान्, स्वस्य वास्तविकं स्वरूपं ज्ञातवान्एषः अद्वैतस्य, अद्वैतवेदान्तस्य, शिक्षा

एते त्रयः पदाः सन्ति यान् वेदान्तदर्शनम् अगच्छत्, वयं ततः परं गन्तुं शक्नुमः, यतः वयं एकत्वात् परं गन्तुं शक्नुमःयदा कापि विद्या एकत्वं प्राप्नोति, तदा सा नूनं ततः परं गन्तुं शक्नोतित्वम् एतस्य परमात्मनः, जगतः एकस्य संकल्पनायाः, परं गन्तुं शक्नोषि, यतः ततः सर्वं अन्यत् विकसितम्सर्वे जनाः एतत् अद्वैत दर्शनं ग्रहीतुं शक्नुवन्ति; तत् अतीव कठिनम्प्रथमतः, तत् बौद्धिकरूपेण अतीव दुर्बोधम्तत् तीक्ष्णतमं बुद्धिं, साहसिकं बोधं अपेक्षतेद्वितीयतः, तत् बहुसंख्यकानां जनानां अनुकूलं अस्ति

एतेषां त्रयाणां पदानां प्रथमेन आरभ्य श्रेयःततः तस्य चिन्तनेन बोधनेन , द्वितीयं स्वयमेव उद्घाटिष्यतेयथा जातिः गच्छति, तथा प्रत्येकः जनः गन्तव्यःयानि पदानि मानवजातिः गतवती उच्चतमं धार्मिकचिन्तनस्य शिखरं प्राप्तुं, प्रत्येकः जनः तानि गन्तव्यःकेवलं, यावत् मानवजातिः कोटिशः वर्षाणि एकस्य पदस्य अपरस्य मध्ये प्राप्तुं गतवती, प्रत्येकः जनः मानवजातेः सम्पूर्णं जीवनं किञ्चित् वर्षेषु जीवितुं शक्नोति, वा तत् अधिकं शीघ्रं कर्तुं शक्नोति, सम्भवतः षण्मासेषुपरं अस्माकं प्रत्येकः एते पदानि गन्तव्यःये यूयम् अद्वैतिनः, निश्चयेन, स्वजीवनस्य तं कालं स्मर्तुं शक्नुथ यदा यूयम् प्रबलाः द्वैतिनः आसीतयदा त्वं चिन्तयसि यत् त्वं शरीरं मनः असि, तर्हि त्वं एतस्य स्वप्नस्य सम्पूर्णं स्वीकर्तव्यःयदि त्वम् एकं खण्डं स्वीकरोषि, तर्हि सम्पूर्णं स्वीकर्तव्यम्यः पुरुषः वदति, इदं जगत् अस्ति परं ईश्वरः अस्ति, सः मूर्खः, यतः यदि जगत् अस्ति, तर्हि जगतः कारणं अपि अस्ति, तत् एव ईश्वरः इति उच्यतेत्वं कार्यं विना कारणं ज्ञातुं शक्नोषिईश्वरः एव नश्यिष्यति यदा एतत् जगत् नश्यिष्यतियदा त्वं ईश्वरेण सह एकत्वं प्राप्तवान्, तदा एतत् जगत् तव कृते भविष्यतियावत् एषः स्वप्नः अस्ति, तावत् वयं स्वयं जनिताः म्रियमाणाः इति पश्यामः, परं यदा एषः स्वप्नः यत् वयं शरीराणि अस्मः, नश्यति, तदा एषः स्वप्नः यत् वयं जनिताः म्रियमाणाः अस्मः, नश्यति, तथा अन्यः स्वप्नः यत् जगत् अस्ति, नश्यतियत् वयं इदानीं जगत् इति पश्यामः, तत् एव ईश्वरः इति प्रतिभासिष्यते, सः ईश्वरः यः चिरकालं बाह्यः आसीत्, अस्माकं स्वस्य आत्मनः आत्मा इति प्रतिभासिष्यतेअद्वैतस्य अन्तिमः शब्दः अस्ति, तत् त्वम् असि,—"तत् त्वम् असि।"


Project GutenbergCC0/PD. No rights reserved