॥ ॐ श्री गणपतये नमः ॥

मुक्तात्माकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अवगतं नः यत् साङ्ख्यानाम् विश्लेषणं सत्तायाः द्वैतस्य, प्रकृतेः आत्मनां , सीमायां विरमतिअनन्ताः आत्मानः सन्ति, ये सरलाः सन्तः, मृत्युं प्राप्तुं शक्नुवन्ति, अतः प्रकृतेः भिन्नाः भवितुमर्हन्तिप्रकृतिः स्वयम् परिवर्तते सर्वाणि एतानि घटनानि प्रकटयति , आत्मा साङ्ख्यानाम् अनुसारेण निष्क्रियः अस्तिसः स्वयम् सरलः अस्ति, प्रकृतिः सर्वाणि एतानि घटनानि आत्मनः मोक्षाय कार्यं करोति, मोक्षः आत्मनः एतत् विवेचने निहितः यत् सः प्रकृतिः अस्तिसाथ एव अवगतं नः यत् साङ्ख्याः एतत् स्वीकर्तुं बद्धाः आसन् यत् प्रत्येकः आत्मा सर्वव्यापी अस्तिसरलः सन् आत्मा सीमितः भवितुं शक्नोति, यतः सर्वा सीमा कालेन, आकाशेन, कारणेन वा आगच्छतिआत्मा एतेभ्यः सम्पूर्णतः परः सन् कांञ्चित् सीमां प्राप्तुं शक्नोतिसीमां प्राप्तुम् एकेन आकाशे भवितव्यम्, यत् शरीरम् अर्थात्, यत् शरीरम् अस्ति तत् प्रकृतौ भवितव्यम्यदि आत्मनः रूपं स्यात्, सः प्रकृत्या सह अभिन्नः भवेत्; अतः आत्मा निराकारः अस्ति, यत् निराकारं तत् अत्र, तत्र, कुत्रचित् वा अस्ति इति वक्तुं शक्यतेसः सर्वव्यापी भवितुमर्हतिएतत् परं साङ्ख्य दर्शनं गच्छति

वेदान्तिनाम् प्रथमः तर्कः एषः यत् एषः विश्लेषणः पूर्णः अस्तियदि एषा प्रकृतिः सरला अस्ति, आत्मा सरलः अस्ति, तर्हि द्वौ सरलौ भविष्यतः, ये सर्वे तर्काः ये आत्मनः विषये प्रयुज्यन्ते यत् सः सर्वव्यापी अस्ति, ते प्रकृतेः विषये अपि प्रयुज्यन्ते, प्रकृतिः सर्वकाल-आकाश-कारणात् परा भविष्यति, फलतः परिवर्तनं वा प्रकटनं वा भविष्यतिततः द्वयोः सरलयोः, वा द्वयोः परमार्थयोः, समस्या आगमिष्यति, यत् अशक्यम् अस्तिवेदान्तिनः समाधानं किम्? तस्य समाधानं यत्, यथा साङ्ख्याः वदन्ति, तत् किञ्चित् चेतनं सत्त्वं प्रेरकशक्तिः पृष्ठतः आवश्यकं करोति, यत् मनः चिन्तयति प्रकृतिः कार्यं करोति, यतः प्रकृतिः सर्वेषु तस्याः परिवर्तनेषु, स्थूलपदार्थात् महत् (बुद्धिः) पर्यन्तं केवलं जडा अस्तिइदानीं वेदान्ती वदति यत् एतत् चेतनं सत्त्वं यत् सम्पूर्णस्य ब्रह्माण्डस्य पृष्ठतः अस्ति तत् एव ईश्वरः इति उच्यते, अतः एतत् ब्रह्माण्डं तस्मात् भिन्नं अस्तिसः एव एतत् ब्रह्माण्डं अभवत्सः केवलं एतस्य ब्रह्माण्डस्य निमित्तकारणं , अपितु उपादानकारणं अपि अस्तिकारणं कदापि कार्यात् भिन्नं भवति, कार्यं तु कारणस्य अन्यरूपेण पुनरुत्पादितं भवतिएतत् प्रतिदिनं पश्यामःअतः एतत् सत्त्वं प्रकृतेः कारणम् अस्तिवेदान्तस्य सर्वाणि रूपाणि अवस्थाः , द्वैतवादिनः, विशिष्टाद्वैतवादिनः, अद्वैतवादिनः वा, प्रथमं एतां स्थितिं गृह्णन्ति,—यत् ईश्वरः केवलं निमित्तकारणं , अपितु एतस्य ब्रह्माण्डस्य सक्रियकारणं अपि अस्ति, यत् यत् किञ्चित् अस्ति तत् सः एव अस्तिवेदान्ते द्वितीयं पदं यत् एते आत्मानः अपि ईश्वरस्य अंशाः सन्ति, तस्य अनन्तस्य अग्नेः एकः कणः। “यथा अग्नेः समूहात् कोटिशः लघवः कणाः उत्पतन्ति, तथैव एतस्मात् प्राचीनात् सर्वे एते आत्मानः आगताः।” इतावत् सुष्ठु, परं तत् अद्यापि तृप्तिं करोतिअनन्तस्य अंशः इति किम् अर्थः? अनन्तं अविभाज्यम् अस्ति; अनन्तस्य अंशाः भवितुं शक्नुवन्तिपरमार्थः विभाजितः भवितुं शक्नोतिअतः एते सर्वे कणाः तस्मात् सन्ति इति किम् अर्थः? अद्वैतवादी, निर्गुणवादी वेदान्ती, समस्यां समाधत्ते यत् वास्तवतः कोऽपि अंशः अस्ति; यत् प्रत्येकः आत्मा वास्तवतः अनन्तस्य ब्रह्मणः अंशः , अपितु वास्तवतः सः एव अनन्तं ब्रह्म अस्तितर्हि कथं एते बहवः भवितुं शक्नुवन्ति? सूर्यः जलस्य कोटिशः बिन्दुभ्यः प्रतिफलितः सन् कोटिशः सूर्याः इव प्रतीयते, प्रत्येके बिन्दौ सूर्यरूपस्य लघुचित्रं भवति; एवं सर्वे एते आत्मानः प्रतिबिम्बाः सन्ति, तु वास्तविकाःते वास्तविकःअहं सन्ति, यः एतस्य ब्रह्माण्डस्य ईश्वरः अस्ति, सम्पूर्णस्य ब्रह्माण्डस्य एकः अविभक्तः सत्त्वः अस्तिएते सर्वे लघवः भिन्नाः सत्त्वाः, मनुष्याः पशवः , आदयः, प्रतिबिम्बाः सन्ति, तु वास्तविकाःते केवलं प्रकृतौ मायिकाः प्रतिबिम्बाः सन्तिब्रह्माण्डे एकः एव अनन्तः सत्त्वः अस्ति, सः त्वं अहं असि, परं एषः विभागस्य आभासः माया एव अस्तिसः विभक्तः अभवत्, अपितु विभक्तः इव प्रतीयतेएषः आभासः विभागः काल-आकाश-कारणस्य जालेन तं पश्यतः भवतियदा अहं काल-आकाश-कारणस्य जालेन ईश्वरं पश्यामि, तदा अहं तं भौतिकजगत् रूपेण पश्यामियदा अहं तं किञ्चित् उच्चतरस्य स्तरात् पश्यामि, तथापि तेनैव जालेन, तदा अहं तं पशुं, किञ्चित् उच्चतरं मनुष्यं, किञ्चित् उच्चतरं देवं पश्यामि, परं सः एव सम्पूर्णस्य ब्रह्माण्डस्य एकः अनन्तः सत्त्वः अस्ति, सः वयं स्मःअहं सः अस्मि, त्वं सः असितस्य अंशाः , अपितु सम्पूर्णम् एव। “सः शाश्वतः ज्ञाता सम्पूर्णस्य घटनायाः पृष्ठतः तिष्ठति; सः एव घटना अस्ति।” सः विषयः विषयी अस्ति, सःअहंत्वं अस्तिएतत् कथं? “ज्ञातारं कथं ज्ञातुम्?” ज्ञाता स्वयं स्वं ज्ञातुं शक्नोतिअहं सर्वं पश्यामि परं स्वं पश्यितुं शक्नोमिआत्मा, ज्ञाता, सर्वेषां ईश्वरः, वास्तविकः सत्त्वः, सम्पूर्णस्य ब्रह्माण्डस्य दृष्टेः कारणम् अस्ति, परं तस्य स्वयं स्वं पश्यितुं वा ज्ञातुं वा अशक्यम् अस्ति, प्रतिबिम्बेन विनाभवतः स्वस्य मुखं दर्पणे विना पश्यितुं शक्नोति, एवम् आत्मा स्वस्य स्वभावं प्रतिबिम्बेन विना पश्यितुं शक्नोति, अतः सम्पूर्णं ब्रह्माण्डं आत्मा स्वयं स्वं प्रतिबिम्बयितुं प्रयत्नं करोतिएतत् प्रतिबिम्बं प्रथमं प्रोटोप्लाज्मात्, ततः वृक्षेभ्यः पशुभ्यः , एवं उत्तमोत्तमैः प्रतिबिम्बकैः, यावत् उत्तमः प्रतिबिम्बकः,—पूर्णः मनुष्यः,—प्राप्यतेयथा मनुष्यः यः स्वस्य मुखं द्रष्टुम् इच्छन् प्रथमं मलिनजलस्य लघुसरसि पश्यति, केवलं रूपरेखां पश्यतिततः सः निर्मलजलं प्रति आगच्छति, उत्तमं प्रतिबिम्बं पश्यति, ततः दीप्तधातुखण्डं प्रति आगच्छति, अधिकोत्तमं प्रतिबिम्बं पश्यति, अन्ते दर्पणं प्रति आगच्छति, स्वयं स्वं यथारूपेण प्रतिबिम्बितं पश्यतिअतः पूर्णः मनुष्यः तस्य सत्त्वस्य उत्तमः प्रतिबिम्बः अस्ति, यः विषयः विषयी अस्तिभवान् इदानीं जानाति यत् मनुष्यः स्वभावतः सर्वं पूजयति, कथं पूर्णाः मनुष्याः स्वभावतः सर्वेषु देशेषु ईश्वरः इव पूज्यन्तेभवान् यथेष्टं वदितुं शक्नोति, परं ते एव पूज्याः भवितुमर्हन्तिएतत् एव कारणं यत् मनुष्याः अवतारान्, यथा क्रिस्तं बुद्धं , पूजयन्तिते शाश्वतस्य आत्मनः सर्वोत्तमाः प्रकटनाः सन्तिते भवतः मम सर्वेभ्यः ईश्वरस्य कल्पनाभ्यः अधिकोत्तमाः सन्तिपूर्णः मनुष्यः एतादृशीभ्यः कल्पनाभ्यः अधिकोत्तमः अस्तितस्मिन् वृत्तं पूर्णं भवति; विषयः विषयी एकं भवतःतस्मिन् सर्वाः मायाः अपगच्छन्ति, तेषां स्थाने एतत् ज्ञानं आगच्छति यत् सः सदैव सः पूर्णः सत्त्वः आसीत्तर्हि एतत् बन्धनं कथम् आगतम्? एतत् पूर्णं सत्त्वं अपूर्णं कथं भवितुं शक्नोति? मुक्तः बद्धः कथं भवितुं शक्नोति? अद्वैतवादी वदति यत् सः कदापि बद्धः आसीत्, अपितु सदैव मुक्तः आसीत्नानावर्णाः नानाविधाः मेघाः आकाशस्य सम्मुखं आगच्छन्तिते तत्र क्षणं तिष्ठन्ति, ततः अपगच्छन्तिसः एव शाश्वतः नीलः आकाशः सर्वदा तत्र विस्तृतः अस्तिआकाशः कदापि परिवर्तते; मेघः एव परिवर्ततेएवं भवान् सदैव पूर्णः, शाश्वतं पूर्णः अस्तिकिञ्चित् अपि भवतः स्वभावं परिवर्तयितुं शक्नोति, वा कदापि शक्ष्यतिएताः सर्वाः कल्पनाः यत् अहं अपूर्णः अस्मि, अहं पुरुषः अस्मि, वा स्त्री अस्मि, वा पापी अस्मि, वा अहं मनः अस्मि, अहं चिन्तितवान् अस्मि, अहं चिन्तयिष्यामि, सर्वाः मिथ्याकल्पनाः सन्ति; भवान् कदापि चिन्तितवान्, भवतः कदापि शरीरं आसीत्; भवान् कदापि अपूर्णः आसीत्भवान् एतस्य ब्रह्माण्डस्य आनन्दितः ईश्वरः अस्ति, यः एकः सर्वशक्तिमान् शासकः यः यत् किञ्चित् अस्ति यत् भविष्यति, एतेषां सूर्याणां ताराणां चन्द्राणां पृथिव्याः वृक्षाणां , अस्माकं ब्रह्माण्डस्य सर्वेषां लघूनां खण्डानां एकः महान् शासकः अस्तिभवतः द्वारा एव सूर्यः दीप्यते, ताराः स्वकांतिं वितरन्ति, पृथिवी सुन्दरी भवतिभवतः आनन्देन एव ते सर्वे प्रेम कुर्वन्ति परस्परं आकर्ष्यन्ते भवान् सर्वेषु अस्ति, भवान् सर्वम् अस्तिकं त्यक्तुं, कं ग्रहीतुं? भवान् सर्वेषु सर्वम् अस्तियदा एतत् ज्ञानं आगच्छति, तदा माया तत्क्षणम् एव अपगच्छति

अहं कदाचित् भारतस्य मरुभूमौ प्रयाणं कुर्वन् आसम्अहं मासाधिकं प्रयाणं कृतवान्, सर्वदा सर्वोत्तमानि दृश्यानि, सुन्दराणि सरांसि मम सम्मुखे प्राप्तवान्एकदा अहं अतीव तृषितः आसम्, तेषु सरःसु एकस्मिन् पानीयं पातुम् इच्छामि, परं यदा अहं तत् सरः समीपं गतवान्, तत् अदृश्यम् अभवत्तत्क्षणम् एव मम मस्तिष्के विचारः आगतः यत् एतत् मृगतृष्णा आसीत्, यस्य विषये अहं सर्वजीवनं पठितवान्, ततः अहं स्मृतवान् मम मूर्खतायै स्मितवान्, यत् गतमासस्य सर्वाणि सुन्दराणि दृश्यानि सरांसि एताः मृगतृष्णाः आसन्, परं तदा अहं तानि विभक्तुं शक्तवान्अग्रिमे प्रभाते अहं पुनः मम प्रयाणम् आरब्धवान्; तत्र सरः दृश्यं आसीत्, परं तत्क्षणम् एव विचारः आगतः, “एतत् मृगतृष्णा अस्ति।” एकवारं ज्ञातं सति तस्य मायाशक्तिः नष्टा अभवत्एवम् एषा विश्वस्य माया एकदा भङ्गं प्राप्स्यतिएतत् सर्वं नष्टं भविष्यति, विलीनं भविष्यतिएतत् साक्षात्कारः अस्तिदर्शनं कोऽपि परिहासः वा वार्तालापः अस्तिएतत् साक्षात्कृतं भविष्यति; एतत् शरीरं नष्टं भविष्यति, एषा पृथ्वी सर्वं नष्टं भविष्यति, एषः विचारः यत् अहं शरीरम् अस्मि वा मनः अस्मि, किञ्चित् कालं यावत् नष्टं भविष्यति, वा यदि कर्म समाप्तं भवति तत् नष्टं भविष्यति पुनः आगमिष्यति; परं यदि कर्म एकः अंशः शिष्यते,—यथा कुम्भकारस्य चक्रं कुम्भकारेण कुम्भं निर्मित्वा कदाचित् पूर्वप्रेरणया गच्छतिएवम् एतत् शरीरं, यदा एषा मोहः सर्वथा नष्टः भवति, किञ्चित् कालं यावत् गमिष्यतिपुनः एषः लोकः आगमिष्यति, पुरुषाः स्त्रियः पशवः आगमिष्यन्ति, यथा मृगतृष्णा अग्रिमे दिने आगच्छति, परं तया शक्त्या, तेन सह विचारः आगमिष्यति यत् अहं अस्य स्वभावं जानामि अधुना, तत् बन्धनं करिष्यति, पीडां, शोकं, दुःखंयदा कदापि दुःखं आगमिष्यति, मनः वक्तुं शक्ष्यति, “अहं त्वां मायां जानामि।” यदा मनुष्यः तां अवस्थां प्राप्तवान् भवति, सः जीवन्मुक्तः इति उच्यते, “जीवन् मुक्तः,” जीवन् अपि मुक्तःएतस्मिन् जीवने ज्ञानयोगिनः लक्ष्यं अन्तः एतत् जीवन्मुक्तः भवितुम् अस्ति, जीवन्मुक्तिःसः जीवन्मुक्तः अस्ति यः अस्मिन् लोके अनासक्तः जीवितुं शक्नोतिसः जले पद्मपत्राणि इव अस्ति, यानि जलेन कदापि आर्द्राणि भवन्तिसः मनुष्याणां श्रेष्ठः अस्ति, , सर्वेषां प्राणिनां श्रेष्ठः अस्ति, यतः सः स्वस्य परमात्मना सह अभेदं साक्षात्कृतवान् अस्ति, सः साक्षात्कृतवान् अस्ति यत् सः ईश्वरेण सह एकः अस्तियावत् त्वं मन्यसे यत् त्वं ईश्वरात् अल्पं अपि भिन्नः असि, भयं त्वां ग्रहीष्यति, परं यदा त्वं ज्ञातवान् असि यत् त्वं सः असि, यत् कोऽपि भेदः नास्ति, सर्वथा कोऽपि भेदः नास्ति, यत् त्वं सः असि, तस्य सर्वः असि, तस्य समग्रः असि, सर्वं भयं नश्यति। “तत्र कः कं पश्यति? कः कं पूजयति? कः केन सह वदति? कः कं शृणोति? यत्र एकः अन्यं पश्यति, यत्र एकः अन्येन सह वदति, यत्र एकः अन्यं शृणोति, तत् नियमे अस्तियत्र कोऽपि कं पश्यति, यत्र कोऽपि केन सह वदति, तत् उत्तमम् अस्ति, तत् महत् अस्ति, तत् ब्रह्म अस्ति।” तत् भूत्वा, त्वं सर्वदा तत् असितदा लोकस्य किं भविष्यति? वयं लोकाय किं शुभं करिष्यामः? एतादृशाः प्रश्नाः उत्पद्यन्ते। “यदि अहं वृद्धः भवामि, मम शर्करायुक्तं पिष्टकं किं भविष्यति?” इति शिशुः वदति। “यदि अहं वर्धे, मम गोलकाः किं भविष्यन्ति, अतः अहं वर्धिष्ये,” इति बालकः वदति। “यदि अहं वृद्धः भवामि, मम पुतलिकाः किं भविष्यन्ति?” इति लघुः शिशुः वदतिएषः एव प्रश्नः अस्मिन् लोके सम्बद्धः अस्ति; तस्य भूतकाले, वर्तमाने, भविष्यते वा अस्तित्वं नास्तियदि वयं आत्मानं यथा अस्ति तथा ज्ञातवन्तः, यदि वयं ज्ञातवन्तः यत् एतत् आत्मा विना अन्यत् किमपि नास्ति, यत् सर्वं अन्यत् स्वप्नः एव अस्ति, यस्य वास्तविकतायां अस्तित्वं नास्ति, तदा एषः लोकः तस्य दरिद्रतया, दुःखेन, दुष्टतया शुभतया अस्मान् व्याकुलितुं शक्ष्यतियदि ते सन्ति, कस्य कृते किमर्थं वयं क्लेशं स्वीकुर्मः? एतत् एव ज्ञानयोगिनः उपदिशन्तिअतः मुक्तुं साहसं कुरु, यावत् तव विचारः नयति तावत् गन्तुं साहसं कुरु, तत् तव जीवने आचरणे साहसं कुरुज्ञानं प्राप्तुं अतीव कठिनम् अस्तिएतत् सर्वाधिकं शूराणां साहसिकाणां अस्ति, ये सर्वाणि मूर्तिभङ्गं कर्तुं साहसं कुर्वन्ति, केवलं बौद्धिकानि, अपि तु इन्द्रियेषु अपिएतत् शरीरं अहम् अस्मि; तत् गन्तव्यम् अस्तिएतस्मात् सर्वप्रकाराणां विचित्राणि वस्तूनि निर्गन्तुं शक्नुवन्तिएकः मनुष्यः उत्तिष्ठति वदति अहं शरीरं अस्मि, अतः मम शिरोवेदना निवारणीया अस्ति, परं यदि तस्य शरीरे शिरोवेदना कुत्र अस्ति? सहस्रं शिरोवेदनाः सहस्रं शरीराणि आगच्छन्तु गच्छन्तु तत् मम किम् अस्ति? “मम जन्म मृत्युः अस्ति; पिता माता मया कदापि आस्ताम्; मित्राणि शत्रवः मम सन्ति, यतः ते सर्वे अहम् अस्मि; अहं स्वस्य मित्रम् अस्मि अहं स्वस्य शत्रुः अस्मि; अहं सत्-चित्-आनन्दः परमात्मा अस्मि; अहं सः अस्मि, अहं सः अस्मि।” यदि सहस्रेषु शरीरेषु अहं ज्वरेण अन्यैः रोगैः पीडितः अस्मि, कोटिषु शरीरेषु अहं स्वस्थः अस्मियदि सहस्रेषु शरीरेषु अहं क्षुधार्तः अस्मि, अन्येषु सहस्रेषु शरीरेषु अहं भोजनं करोमियदि सहस्रेषु शरीरेषु अहं दुःखेन पीडितः अस्मि, सहस्रेषु शरीरेषु अहं सुखी अस्मिकः कं निन्दति, कः कं प्रशंसति? कं अन्वेष्टुं, कं परिहर्तुं? अहं कं अन्वेष्मि, कं परिहरामि, यतः अहं सर्वं विश्वम् अस्मि, अहं स्वयं प्रशंसामि, अहं स्वयं निन्दामि, अहं स्वयं दुःखं भोगामि, अहं स्वेच्छया सुखी अस्मि, अहं मुक्तः अस्मिएषः ज्ञानी अस्ति, शूरः साहसिकः समग्रं विश्वं पततु; सः स्मितं करोति वदति यत् तत् कदापि आसीत्तत् सर्वं माया आसीत्; वयं विश्वं पतन्तं पश्यामः; कुत्र आसीत्? कुत्र गतम् अस्ति?

प्रायोगिकं भागं प्रवेष्टुं पूर्वं वयं एकं बौद्धिकं प्रश्नं स्वीकुर्मःइदानीं यावत् तर्कः अतीव कठिनः अस्तियदि मनुष्यः तर्कं करोति, तस्य स्थातुं स्थानं नास्ति यावत् सः एतत् प्राप्नोति यत् एकः एव अस्तित्वम् अस्ति, यत् सर्वं अन्यत् नास्तितर्कशीलस्य मानवस्य कृते एतत् दृष्टिकोणं स्वीकर्तुं अन्यः मार्गः शिष्यतेपरं कथम् एतत् भवति यत् अनन्तः, सर्वदा पूर्णः, सर्वदा आनन्दितः, सत्-चित्-आनन्दः परमात्मा एतान् मोहान् प्राप्तवान् अस्ति? एषः एव प्रश्नः यः सर्वत्र लोके पृष्टः अस्तिलौकिकरूपे प्रश्नः भवतिकथम् एतस्मिन् लोके पापम् आगतम्?” एतत् प्रश्नस्य सर्वाधिकं लौकिकं भौतिकं रूपम् अस्ति, अन्यः अधिकं दार्शनिकं रूपम् अस्ति, परं उत्तरं समानम् अस्तिएषः एव प्रश्नः विविधेषु स्तरेषु शैलिषु पृष्टः अस्ति, परं तस्य निम्नेषु रूपेषु समाधानं लभ्यते, यतः सेवफलानां सर्पाणां स्त्रीणां कथाः व्याख्यां ददतितस्यां अवस्थायां, प्रश्नः बालिशः अस्ति उत्तरम् अपि तथैव अस्तिपरं प्रश्नः अधुना अतीव उच्चं स्वरूपं स्वीकृतवान् अस्ति। “कथम् एषः मोहः आगतः?” उत्तरम् अपि सूक्ष्मम् अस्तिउत्तरम् अस्ति यत् वयं असम्भवस्य प्रश्नस्य किमपि उत्तरं अपेक्षितुं शक्नुमःप्रश्नः एव असम्भवः अस्तितव एतत् प्रश्नं पृच्छितुं अधिकारः नास्तिकिमर्थम्? किं पूर्णता अस्ति? यत् कालात् देशात् कारणात् परम् अस्तितत् पूर्णम् अस्तिततः त्वं पृच्छसि यत् पूर्णम् अपूर्णं कथम् अभवत्तार्किकभाषायां प्रश्नः एवं रूपेण निरूपितुं शक्यते—“कथम् यत् कारणात् परम् अस्ति तत् कारणं प्राप्तवान् अस्ति?” त्वं स्वयं विरोधं करोषित्वं प्रथमं स्वीकरोषि यत् तत् कारणात् परम् अस्ति, ततः पृच्छसि यत् किम् तत् कारयतिएषः प्रश्नः केवलं कारणस्य सीमानां अन्तः पृष्टुं शक्यतेयावत् कालः देशः कारणं विस्तरन्ति, तावत् एषः प्रश्नः पृष्टुं शक्यतेपरं ततः परं तं पृच्छितुं निरर्थकं भविष्यति, यतः प्रश्नः अतर्क्यः अस्तिकालस्य देशस्य कारणस्य अन्तः एतत् कदापि उत्तरितुं शक्यते, यत् उत्तरं तेषां सीमानां परम् अस्ति, तत् केवलं ज्ञातुं शक्यते यदा वयं तान् अतिक्रान्तवन्तः, अतः विद्वांसः एतं प्रश्नं विश्रामं दास्यन्तियदा मनुष्यः रुग्णः भवति, सः स्वस्य रोगस्य चिकित्सायां निरतः भवति, यत् सः प्रथमं ज्ञातुं आग्रहं करोति यत् कथं सः रोगं प्राप्तवान् अस्ति

अस्ति अन्यः प्रश्नस्य रूपः, अल्पं नीचतरः, किन्तु अधिकं व्यावहारिकः उदाहरणात्मकः किमिदं भ्रमं जनयति? किमपि वास्तविकं भ्रमं जनयितुं शक्नोति वा? निश्चयेन वयं पश्यामः यत् एकः भ्रमः अन्यं भ्रमं जनयति, एवं सर्वदा भ्रमः एव भ्रमं जनयतिरोगः एव रोगं जनयति, तु आरोग्यं रोगं जनयतितरङ्गः जलस्य एव अस्ति, कार्यं कारणस्य अन्यः रूपः अस्तिकार्यं भ्रमः अस्ति, अतः कारणं भ्रमः एव अस्तिकिमिदं भ्रमं जनयति? अन्यः भ्रमःएवं अनादिःयः प्रश्नः त्वया पृच्छितुं शेषः अस्ति, किमिदं तव एकत्ववादं भिनत्ति, यतः त्वं द्वे सत्ते ब्रह्माण्डे प्राप्नोषि, एकं स्वयं, अन्यं भ्रमः? उत्तरम् अस्ति,—भ्रमः सत्ता इति उच्यतेसहस्राणि स्वप्नानि तव जीवने आगच्छन्ति, किन्तु तव जीवनस्य किमपि अंशं कुर्वन्तिस्वप्नानि आगच्छन्ति गच्छन्ति ; तेषां सत्ता नास्ति; भ्रमं सत्ता इति वक्तुं सोफिस्ट्री भविष्यतिअतः ब्रह्माण्डे एकमेव व्यक्तिगतं सत्ता अस्ति, सर्वदा मुक्तं, सर्वदा आनन्दितं , तत् त्वं असिएतत् अद्वैतिनां अन्तिमः निष्कर्षः अस्तिततः पृच्छितुं शक्यते, किम् एतेषां सर्वेषां पूजारूपाणां भवति? ते तिष्ठन्ति; ते केवलं अन्धकारे प्रकाशं अन्विष्यन्ति, एतत् अन्वेषणं प्रकाशः आगच्छतिवयं एव पश्यामः यत् आत्मा स्वयं पश्यतिअस्माकं ज्ञानं मायायाः (अवास्तविकतायाः) जालस्य अन्तः अस्ति, ततः परं मुक्तिः अस्ति; जालस्य अन्तः दासत्वं अस्ति, सर्वं नियमस्य अधीनं अस्तिततः परं नियमः नास्तियावत् ब्रह्माण्डं सम्बद्धं अस्ति, सत्ता नियमेन शास्यते, ततः परं मुक्तिः अस्तियावत् त्वं कालस्य, आकाशस्य, कारणस्य जाले असि, त्वं मुक्तः असि इति वक्तुं निरर्थकं अस्ति, यतः तस्मिन् जाले सर्वं कठोरनियमस्य, अनुक्रमस्य, परिणामस्य अधीनं अस्तियत् यत् त्वं चिन्तयसि तत् कारणेन जनितं अस्ति, यत् यत् त्वं अनुभवसि तत् कारणेन जनितं अस्ति; इच्छा मुक्ता अस्ति इति वक्तुं निरर्थकं अस्तियदा अनन्तं सत्ता एतत् मायायाः जालं प्रविशति, तदा एव तत् इच्छायाः रूपं गृह्णातिइच्छा तस्य सत्तायाः अंशः अस्ति यत् मायायाः जाले गृहीतं अस्ति, अतः "मुक्तेच्छा" इति नाम निरर्थकं अस्तितत् किमपि अर्थयति,—निरर्थकं अस्तिएवं सर्वः एषः मुक्तिविषयकः वार्तालापः अस्तिमायायां कोऽपि मुक्तिः अस्ति

प्रत्येकः चिन्तायां, वाचि, कर्मणि, मनसि यथा शिलाखण्डः अथवा एषः मेजः तथा बद्धः अस्तियत् अहं त्वां सम्प्रति वदामि तत् यथा त्वं मां शृणोसि तथा कारणेन कठोरं अस्तिमायां अतिक्रम्य एव मुक्तिः अस्तिएषा एव आत्मनः वास्तविका मुक्तिः अस्तिमनुष्याः, यद्यपि तीक्ष्णाः बुद्धिमन्तः सन्ति, यद्यपि ते स्पष्टं पश्यन्ति यत् अत्र किमपि मुक्तं भवति, तथापि ते सर्वे स्वयं मुक्ताः सन्ति इति चिन्तितुं बाध्याः भवन्ति; ते निवारयितुं शक्नुवन्तिवयं मुक्ताः स्मः इति वक्तुं आरभामहे यावत् किमपि कार्यं प्रवर्ततेतत् अर्थयति यत् यां मुक्तिं वयं वदामः सा मेघेषु नीलाकाशस्य झलकः अस्ति, या वास्तविका मुक्तिःनीलाकाशः एव,—पृष्ठे अस्तिवास्तविका मुक्तिः एतस्मिन् भ्रमे, एतस्मिन् मोहे, एतस्मिन् संसारस्य निरर्थके, एतस्मिन् इन्द्रियाणां, शरीरस्य, मनसः ब्रह्माण्डे शक्याएते सर्वे स्वप्नाः, अनादयः अनन्ताः , अनियन्त्रिताः अनियन्त्र्याः , असङ्गताः, भिन्नाः, विषमाः , अस्माकं ब्रह्माण्डस्य धारणां निर्मान्तिस्वप्ने, यदा त्वं विंशतिशिरस्कं दैत्यं स्वयं पलायमानं पश्यसि, तदा त्वं तत् विषमं इति मन्यसे; त्वं तत् उचितं सत्यं इति मन्यसेएषः नियमः अपि तथैव अस्तियत् त्वं नियमः इति वदसि तत् केवलं निरर्थकं संयोगः अस्तिएतस्मिन् स्वप्नावस्थायां त्वं तत् नियमः इति वदसिमायायाम्, यावत् एषः कालस्य, आकाशस्य, कारणस्य नियमः अस्ति, तावत् कोऽपि मुक्तिः अस्ति, एते सर्वे पूजारूपाः मायायाः अन्तः सन्तिईश्वरस्य धारणा, पशूनां मनुष्याणां धारणाः मायायाः अन्तः सन्ति, एवं समानाः मोहाः सन्ति; ते सर्वे स्वप्नाः सन्तिकिन्तु त्वं सावधानः भवितुं अर्हसि यत् कैश्चित् असाधारणैः मनुष्यैः सह तर्कयितव्यं येषां वार्तां वयं इदानीं शृणुमःते वदन्ति यत् ईश्वरस्य धारणा भ्रमः अस्ति, किन्तु एतस्य संसारस्य धारणा सत्यं अस्तिउभे धारणे समानतर्केण स्थिते वा पतिते वा स्तःसः एव नास्तिकः भवितुं अधिकारी यः एतं संसारं तथा अन्यं निषेधतिउभयोः समानः तर्कः अस्तिसमानः भ्रमस्य समूहः ईश्वरात् निम्नतमं पशुं यावत्, तृणस्य पत्रात् सृष्टिकर्तारं यावत् विस्तृतः अस्तिते समानतर्केण स्थिताः वा पतिताः वा सन्तिसः एव व्यक्तिः यः ईश्वरस्य धारणायां मिथ्यात्वं पश्यति सः स्वस्य शरीरस्य, स्वस्य मनसः धारणायां अपि तत् पश्यितुं अर्हतियदा ईश्वरः अदृश्यः भवति, तदा शरीरं मनः अदृश्ये भवतः, यदा उभे अदृश्ये भवतः, तदा यत् वास्तविकं सत्ता अस्ति तत् सर्वदा तिष्ठति। “तत्र नेत्रं गच्छति, वाक्, मनःवयं तत् पश्यामः, जानीमः ।” वयं इदानीं जानीमः यत् यावत् वाक्, चिन्ता, ज्ञानं, बुद्धिः गच्छन्ति, तावत् सर्वं मायायाः अन्तः, बन्धने अस्तिततः परं वास्तविकं अस्तितत्र चिन्ता, मनः, वाक् प्राप्नुवन्ति

यावत् बौद्धिकतः सर्वं सम्यक् अस्ति, ततः अभ्यासः आगच्छतिएतेषु कक्षासु वास्तविकं कार्यं अभ्यासः अस्तिकिमपि अभ्यासाः एकत्वस्य अनुभवाय आवश्यकाः सन्ति वा? अत्यन्तं निश्चितं तत् यत् त्वं एतत् ब्रह्म भविष्यसित्वं तत् एव असि तत् यत् त्वं ईश्वरः वा पूर्णः भविष्यसि; त्वं सर्वदा पूर्णः असि, यदा यदा त्वं चिन्तयसि यत् त्वं असि, तत् भ्रमः अस्तिएषः भ्रमः यः वदति यत् त्वं श्रीमान् अमुकः अथवा श्रीमती अमुका असि, सः अन्येन भ्रमेण निवारितुं शक्यः, सः अभ्यासः अस्तिअग्निः अग्निं खादिष्यति, त्वं एकं भ्रमं अन्यं भ्रमं जेतुं उपयोक्तुं शक्नोषिएकः मेघः आगच्छति अन्यं मेघं अपसारयति, ततः उभौ गच्छतःतर्हि एते अभ्यासाः किम् सन्ति? वयं सर्वदा स्मर्तव्यं यत् वयं मुक्ताः भविष्यामः इति , किन्तु वयं सर्वदा मुक्ताः स्मःप्रत्येकं धारणा यत् वयं बद्धाः स्मः सा भ्रमः अस्तिप्रत्येकं धारणा यत् वयं सुखिनः वा दुःखिनः स्मः सा महान् भ्रमः अस्ति; अन्यः भ्रमः आगच्छिष्यति,—यत् वयं कार्यं पूजां संघर्षं कर्तव्याः स्मः मुक्ताः भवितुं,—एषः प्रथमं भ्रमं अपसारयिष्यति, ततः उभौ स्थास्यतः

मुसलमानैः हिन्दुभिः शृगालः अत्यन्तं अशुचिः इति मन्यतेअपि , यदि कुक्कुरः किमपि अन्नं स्पृशति तत् निष्कासितव्यं भवति, तत् किमपि मनुष्यः खादितुं शक्नोतिकस्मिंश्चित् मुसलमानगृहे शृगालः प्रविश्य मेजात् अल्पं अन्नं गृहीत्वा खादित्वा पलायितःसः मनुष्यः दरिद्रः आसीत्, स्वस्य आत्मनः निमित्तं अत्यन्तं सुन्दरं भोजनं निर्मितवान् आसीत्, तत् भोजनं अशुचि अभवत्, सः तत् खादितुं शक्तवान्सः मुल्लं, पुरोहितं, गत्वा उक्तवान्: “मम एतत् घटितम्; शृगालः आगत्य मम भोजनात् मुखपूरं गृहीतवान्; किं कर्तव्यम्? अहं भोजनं निर्मितवान् आसम् तत् खादितुं अत्यन्तं इच्छितवान् आसम्, इदानीं एषः शृगालः आगत्य सर्वं विनाशितवान्।” मुल्लः क्षणं चिन्तितवान्, ततः एकमेव समाधानं प्राप्तवान् उक्तवान् : “एकमेव उपायः अस्ति यत् त्वं कुक्कुरं प्राप्नोषि, तं तस्यैव पात्रात् अल्पं खादयसि, यतः कुक्कुरः शृगालः सर्वदा विवदन्तेशृगालेन त्यक्तं अन्नं तव उदरे गमिष्यति, कुक्कुरेण खादितं अन्नं तत्र गमिष्यति, उभे शुद्धे भविष्यतः।” वयं अपि तथैव स्थितौ स्मःएषः मोहः अस्ति यत् वयं अपूर्णाः स्मः, वयं अन्यं गृह्णीमः, यत् वयं पूर्णाः भवितुं अभ्यासं कर्तव्याः स्मःततः एकः अन्यं अपसारयिष्यति, यथा वयं एकं कण्टकं अन्यं कण्टकं निष्कासयितुं उपयुज्य उभौ त्यक्तुं शक्नुमःसन्ति जनाः येषां निमित्तं श्रोतुंत्वं तत् असिइति ज्ञानं पर्याप्तं अस्तिएकेन झटिति एतत् ब्रह्माण्डं गच्छति वास्तविकं स्वरूपं प्रकाशते, किन्तु अन्ये बन्धनस्य एतां धारणां निवर्तयितुं कठिनं संघर्षं कर्तव्याः सन्ति

प्रथमः प्रश्नः अस्ति, के ज्ञानयोगिनः भवितुं योग्याः सन्ति? ये एतेषां आवश्यकतानां साधनैः सम्पन्नाः सन्तिप्रथमं, सर्वेषां कर्मफलानां सर्वेषां भोगानां त्यागः अस्मिन् जीवने अन्यस्मिन् वा जीवनेयदि त्वं विश्वस्य स्रष्टा असि, यत् इच्छसि तत् प्राप्स्यसि, यतः त्वं तत् स्वयम् सृजसिकेवलं कालस्य प्रश्नः अस्तिकेचन तत् तत्क्षणं प्राप्नुवन्ति; अन्येषां भूतकालस्य संस्काराः (संस्काराः) इच्छाप्राप्तौ बाधकाः भवन्तिवयं प्रथमं स्थानं भोगेच्छायै दद्मः, अस्मिन् जीवने अन्यस्मिन् वा जीवनेनिषेधः यत् किमपि जीवनं नास्ति, यतः जीवनं मृत्योः अन्यनाम अस्तिनिषेधः यत् त्वं जीवितः प्राणी असिकः जीवनस्य परवः अस्ति? जीवनं एतेषां मायानां एकः भागः अस्ति, मृत्युः तस्य प्रतिरूपम् अस्तिआनन्दः एतेषां मायानां एकः भागः अस्ति, दुःखं अन्यः भागः अस्ति, इति तव जीवनेन मृत्युना वा किं कर्तव्यम् अस्ति? एतानि सर्वाणि मनसः सृष्टयः सन्तिइदम् उच्यते भोगेच्छायाः त्यागः अस्मिन् जीवने अन्यस्मिन् वा जीवने

ततः मनः नियन्त्रणम्, तस्य शान्तिः यथा सः तरङ्गान् भजेत् सर्वप्रकाराणाम् इच्छाः करोतु; मनः स्थिरं धारयन्, बाह्यात् आन्तरिकात् वा कारणात् तरङ्गेषु प्रविशेत्, केवलं इच्छाशक्त्या मनः पूर्णतया नियन्त्रयन्ज्ञानयोगी एतेषां शारीरिकसाधनानां मानसिकसाधनानां वा किमपि स्वीकरोति, केवलं दार्शनिकतर्कं ज्ञानं स्वीच्छां , एतानि साधनानि येषां सः विश्वसितिततः तितिक्षा, सहनशीलता, सर्वाणि दुःखानि निर्गुणं निराक्रोशं सहनम्यदा आघातः आगच्छति, तदा तस्य परवः मा कुरुयदि व्याघ्रः आगच्छति, तत्र तिष्ठकः पलायते? सन्ति मनुष्याः ये तितिक्षां अभ्यस्यन्ति, तस्यां सफलाः भवन्तिसन्ति मनुष्याः ये गङ्गायाः तीरे भारतस्य ग्रीष्मकालस्य सूर्ये शेरते, शीतकाले गङ्गायाः जलेषु सम्पूर्णं दिनं तरन्ति; ते परवः कुर्वन्तिमनुष्याः हिमालयस्य हिमे उपविशन्ति, वस्त्रं धारयितुं परवः कुर्वन्तिकिं उष्णता? किं शीतता? वस्तूनि आगच्छन्तु गच्छन्तु , तत् मम किम्, अहं शरीरं अस्मिएतत् पश्चिमदेशेषु विश्वसितुं दुष्करम् अस्ति, किन्तु एतत् ज्ञातुं श्रेयः यत् एतत् कृतम् अस्तियथा तव जनाः तोषकस्य मुखे युद्धक्षेत्रे वा कूर्दितुं शूराः सन्ति, तथा अस्माकं जनाः स्वदर्शनं चिन्तयितुं कार्यं कर्तुं शूराः सन्तिते तस्यार्थं स्वजीवनानि त्यजन्ति। “अहं सत्-चित्-आनन्दः अस्मि; अहं सः अस्मि; अहं सः अस्मि।” यथा पश्चिमस्य आदर्शः व्यावहारिकजीवने विलासं रक्षितुं अस्ति, तथा अस्माकं आदर्शः अत्युच्चतमं आध्यात्मिकं रूपं रक्षितुं अस्ति, यत् धर्मः केवलं फेनिलाः शब्दाः सन्ति, किन्तु अस्मिन् जीवने प्रत्येकं अंशः कार्यान्वितः भवितुं शक्यतेइयं तितिक्षा, सर्वं सहनं, किमपि निराक्रोशं अहं स्वयम् पुरुषान् दृष्टवान् ये कथयन्तिअहं आत्मा अस्मि; मम किम् विश्वम्? सुखं, दुःखं, पुण्यं, पापं, उष्णता, शीतता मम किमपि सन्ति।” सा तितिक्षा; शरीरस्य भोगान् अनुधावनं कः धर्मः? प्रार्थनां कर्तुं: “मम इदं ददातु”? धर्मस्य मूर्खाः विचाराः! ये तेषां विश्वसन्ति तेषां ईश्वरे आत्मनि सत्यः विचारः नास्तिमम गुरुः कथयति स्म गृध्रः उच्चैः उच्चैः उत्पतति यावत् सः बिन्दुः भवति, किन्तु तस्य नेत्रं सर्वदा भूमौ स्थिते सड्गले एव अस्तिअन्ततः तव धर्मविचाराणां फलं किम्? मार्गान् शोधयितुं, अधिकं रोटिकां वस्त्रं प्राप्तुम्कः रोटिकायाः वस्त्रस्य परवः करोति? प्रतिक्षणं कोटयः आगच्छन्ति गच्छन्ति कः परवः करोति? किमर्थं अस्मिन् लघुविश्वस्य सुखानां विपर्ययाणां परवः कर्तव्यः? यदि त्वं साहसी असि, तर्हि तत् अतिक्रम्य गच्छ; धर्मं अतिक्रम्य, सम्पूर्णं विश्वं लयं गच्छतु, एकाकी तिष्ठ। “अहं सत्-चित्-आनन्दः अस्मि; अहं सः अस्मि; अहं सः अस्मि।”


Project GutenbergCC0/PD. No rights reserved