॥ ॐ श्री गणपतये नमः ॥

प्रकृतिः पुरुषश्चकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

वयं यानि वर्गाणि विचारितवन्तः तेषां विवरणं करिष्यामःयदि स्मरामः, प्रकृत्या आरब्धवन्तःएषा प्रकृतिः सांख्यदर्शनकारैः अविभक्ता इति उच्यते, या तत्र स्थितानां द्रव्याणां सम्यक् संतुलनं भवति इति परिभाष्यते; एतत् स्वाभाविकं यत् सम्यक् संतुलने गतिः भवतियत् वयं पश्यामः, अनुभवामः, शृणुमः तत् सर्वं गतिद्रव्ययोः संयोगः एवप्राथमिकस्थितौ, प्रकटनात् पूर्वं, यत्र गतिः नासीत्, सम्यक् संतुलनम्, एषा प्रकृतिः अविनाशिनी आसीत्, यतः विघटनं सीमायाः सह एव भवतिपुनः, सांख्यानुसारं, परमाणवः प्राथमिकस्थितिः सन्तिएषः ब्रह्माण्डः परमाणुभ्यः उत्पद्यते, ते द्वितीयकाः, तृतीयकाः वा स्थितयः भवितुम् अर्हन्तिमूलद्रव्यं परमाणुषु संयुज्यते, ये पुनः महत्तरेषु वस्तुषु संयुज्यन्ते, यावत् अद्यतनानुसन्धानानि गच्छन्ति, ते तस्य दिशि संकेतं कुर्वन्तिउदाहरणार्थं, ईथरस्य अद्यतनसिद्धान्ते, यदि वदति ईथरः अपि परमाणुमयः इति, तत् प्रस्तावं निराकर्तुं शक्नोतिस्पष्टतया कथयितुं, वायुः परमाणुभिः निर्मितः इति, वयं जानीमः यत् ईथरः सर्वत्र अस्ति, व्यापकः, सर्वव्यापी, एते परमाणवः ईथरे तरन्ति इतियदि ईथरः पुनः परमाणुभिः निर्मितः इति, तर्हि ईथरस्य द्वयोः परमाण्वोः मध्ये किञ्चित् स्थानं भविष्यतितत् किम् पूरयति? पुनः तस्य स्थानस्य परमाण्वोः मध्ये अन्यत् स्थानं भविष्यतियदि वदति यत् अत्यन्तं सूक्ष्मः अन्यः ईथरः अस्ति इति, तर्हि तत् स्थानं पूरयितुं किमपि आवश्यकं भविष्यति, एवं अनन्तपरम्परा भविष्यति, यत् सांख्यदर्शनकारैः अनवस्था इति उच्यते,— कदापि अन्तिमनिर्णयं प्राप्नोतिअतः परमाणुसिद्धान्तः अन्तिमः भवितुम् अर्हतिसांख्यानुसारं एषा प्रकृतिः सर्वव्यापिनी, एका सर्वव्यापिनी प्रकृतेः राशिः यस्मिन् सर्वेषां वस्तूनां कारणानि सन्तिकारणं किम् अर्थः? कारणं प्रकटितस्थितेः अत्यन्तं सूक्ष्मस्थितिः, यत् प्रकटितं भवति तस्य अप्रकटितस्थितिःविनाशः किम् अर्थः? तत् कारणं प्रति प्रत्यावर्तनम्,—शरीरं निर्मितानां द्रव्याणां मूलस्थितिं प्रति गमनम्विनाशस्य एतस्य अभिप्रायात् परं, नाशः इति कोऽपि अभिप्रायः तस्य मुखे एव असमीचीनःअद्यतनभौतिकविज्ञानानुसारं, प्रदर्शितुं शक्यते यत् सर्वः विनाशः यत् कपिलः युगानां पूर्वं "कारणस्थितिं प्रति प्रत्यावर्तनम्" इति अकथयत् तत् एव अर्थःसूक्ष्मरूपं प्रति गमनम् एव विनाशस्य अर्थःयूयं जानीथ यत् प्रयोगशालायां कथं प्रदर्शितुं शक्यते यत् द्रव्यं अविनाशिये यूयं रसायनशास्त्रं अधीतवन्तः, जानीथ यत् यदि मोमदीपं दहति, काचनलिकायाः अधः मोमदीपस्य अधः क्षारलेखनीं स्थापयति, यदा मोमदीपः दग्धः भवति, यदि क्षारलेखनीं नलिकायाः बहिः निष्कास्य तौलयति, तर्हि लेखनी तस्य पूर्वतनं भारं, मोमदीपस्य भारं धारयिष्यति,—मोमदीपः सूक्ष्मतरः सूक्ष्मतरः भूत्वा क्षारं प्रति गच्छतिअतः अस्माकं ज्ञानस्य एतस्य स्थितौ, यदि कोऽपि जनः वदति यत् किमपि नश्यति इति, सः स्वयं असमीचीनः भवतिकेवलं अशिक्षिताः जनाः एतादृशं प्रस्तावं प्रस्तुतुं शक्नुवन्ति, एतत् आश्चर्यकरं यत् अद्यतनज्ञानं तैः पुरातनदार्शनिकैः यत् उपदिष्टं तेन सह समानं भवतिप्राचीनाः स्वस्य अनुसन्धाने मनः आधारं गृहीत्वा प्रवृत्ताः; ते एतस्य ब्रह्माण्डस्य मानसिकभागं विश्लेष्य किञ्चित् निष्कर्षं प्राप्तवन्तः, यदा अद्यतनविज्ञानं भौतिकभागं विश्लेषयति, तत् अपि समानान् निष्कर्षान् प्राप्नोतिउभयोः विश्लेषणयोः समानसत्यं प्रति नेतव्यं भवति

स्मर्तव्यं यत् एतस्य प्रकृतेः प्रथमं प्रकटनं ब्रह्माण्डे यत् सांख्यैः महत् इति उक्तंवयं तत् सार्वभौमबुद्धिः, महान् सिद्धान्तः इति वक्तुं शक्नुमः; सः शाब्दिकः अर्थःप्रकृतेः प्रथमं प्रकटनं एषा बुद्धिः; अहं तत् स्वसंवेदनं इति अनूद्य , यतः तत् अशुद्धं भविष्यतिसंवेदनं एतस्य बुद्धेः केवलं भागः, यत् सार्वभौमिकंतत् संवेदनस्य, अवचेतनस्य, अतिसंवेदनस्य सर्वाणि आधाराणि आच्छादयतिप्रकृतौ, उदाहरणार्थं, किञ्चित् परिवर्तनानि यूयं पश्यथ, अनुभवथ, परं अन्यानि परिवर्तनानि अत्यन्तं सूक्ष्माणि यत् मानवप्रत्यक्षेण ग्रहीतुं शक्यतेतानि समानकारणात्, समानं महत् एतानि परिवर्तनानि करोतिअन्यानि परिवर्तनानि, अस्माकं मनसः, तर्कस्य पारे, सर्वाणि एतानि परिवर्तनानि एतस्मिन् महति सन्तियदा अहं व्यक्तिं प्रति आगच्छामि, तदा यूयं तत् श्रेष्ठतया जानीथएतस्मात् महतः सार्वभौमं अहंकारः उत्पद्यते, एते उभये द्रव्यमयौद्रव्यं मनः मध्ये केवलं प्रमाणे भेदःतत् समानं द्रव्यं सूक्ष्मतरे स्थूलतरे वा रूपे; एकः अन्यं परिवर्तते, एतत् अद्यतनशारीरिकानुसन्धानेन समानं भविष्यति, एतत् यूयं मनः मस्तिष्कात् पृथक् अस्ति इति, एतादृशानि असम्भवानि वस्तूनि विश्वसितुं युद्धात् संघर्षात् रक्षिष्यतिएतत् द्रव्यं महत् इति उक्तं द्रव्यमये अहंकारे परिवर्तते, द्रव्यस्य सूक्ष्मस्थितौ, सः अहंकारः द्विविधे परिवर्ततेएकस्मिन् विधौ सः इन्द्रियेषु परिवर्ततेइन्द्रियाणि द्विविधानिसंवेदनस्य इन्द्रियाणि, प्रतिक्रियायाः इन्द्रियाणितानि नेत्राणि नासिका वा सन्ति, परं किञ्चित् सूक्ष्मतरं, यत् यूयं मस्तिष्ककेन्द्राणि, स्नायुकेन्द्राणि इति वदथएषः अहंकारः परिवर्तते, एतस्मात् द्रव्यात् एतानि केन्द्राणि एते स्नायवः निर्मिताःएतस्मात् एव द्रव्यात्, अहंकारात्, अत्यन्तं सूक्ष्मं रूपं निर्मितं, तन्मात्राः, द्रव्यस्य सूक्ष्मकणाः, उदाहरणार्थं ये नासिकां प्रहरन्ति, गन्धं जनयन्तियूयं एतान् सूक्ष्मकणान् प्रत्यक्षीकर्तुं शक्नुवन्ति, केवलं जानीथ यत् ते तत्र सन्तिएताः तन्मात्राः एतस्मात् अहंकारात् निर्मिताः, एताभ्यः तन्मात्राभ्यः, सूक्ष्मद्रव्यात्, स्थूलद्रव्यं निर्मितं, वायुः, जलं, पृथिवी, यानि वयं पश्यामः, अनुभवामः तानि सर्वाणिअहं एतत् युष्माकं मनसि प्रभावितुं इच्छामिएतत् ग्रहीतुं अत्यन्तं कठिनं, यतः पाश्चात्यदेशेषु मनः द्रव्यं विषये अभिप्रायाः अत्यन्तं विचित्राःएतान् प्रभावान् अस्माकं मस्तिष्कात् निष्कासयितुं कठिनंअहं स्वयं अत्यन्तं कठिनतां अनुभववान्, यतः बाल्ये पाश्चात्यदर्शनेन शिक्षितःएतानि सर्वाणि ब्रह्माण्डीयानि वस्तूनिएतस्य द्रव्यस्य सार्वभौमविस्तारं चिन्तयत, अखण्डं, एकं द्रव्यं, अविभक्तं, यत् सर्वेषां वस्तूनां प्रथमस्थितिः, यत् दुग्धं दधि भवति इति परिवर्तते, तत् अन्यं द्रव्यं महत् इति परिवर्तते, यत् एकस्मिन् स्थितौ बुद्धिः इति प्रकट्यते, अन्यस्मिन् स्थितौ अहंकारः इतितत् समानं द्रव्यं, तत् स्थूलतरे द्रव्ये अहंकारः इति परिवर्तते; एवं सम्पूर्णं ब्रह्माण्डं स्वयं निर्मितं, स्तरं स्तरं इति; प्रथमं अव्यक्तं प्रकृतिः, तत् सार्वभौमबुद्धौ परिवर्तते, तत् पुनः सार्वभौमे अहंकारे परिवर्तते, तत् सार्वभौमे संवेदनद्रव्ये परिवर्ततेतत् द्रव्यं सार्वभौमे इन्द्रियेषु परिवर्तते, पुनः सार्वभौमे सूक्ष्मकणेषु परिवर्तते, एते पुनः संयुज्य एतत् स्थूलं ब्रह्माण्डं भवन्तिएषः ब्रह्माण्डीयः योजनाः, सांख्यानुसारं, यत् ब्रह्माण्डे वा महाकोशे अस्ति, तत् व्यक्तौ वा सूक्ष्मकोशे अपि अस्ति

एकं पुरुषं गृह्णीहिसः प्रथमं अविभक्तप्रकृतेः अंशं धारयति, सा प्रकृतिः तस्मिन् महत् इति परिवर्तते, सार्वभौमबुद्धेः सूक्ष्मांशः, सार्वभौमबुद्धेः सूक्ष्मांशः तस्मिन् अहंकारः परिवर्ततेसार्वभौमाहंकारस्य सूक्ष्मांशःएषः अहंकारः पुनः इन्द्रियाणि परिवर्तते, तेभ्यः इन्द्रियेभ्यः तन्मात्राणि उत्पद्यन्ते, तेभ्यः सः स्वं जगत् संयोज्य निर्माति, शरीररूपेणइदं स्पष्टं भवितुं इच्छामि, यतः एतत् वेदान्तस्य प्रथमः पादः अस्ति, एतत् ज्ञातुं अत्यावश्यकं , यतः एषा सर्वस्य जगतः दर्शनं अस्तिनास्ति किञ्चित् दर्शनं जगति यत् कपिलस्य, एतस्य साङ्ख्यप्रणाल्याः प्रवर्तकस्य, ऋणं धारयतिपाइथागोरसः भारतं आगच्छत् तस्य दर्शनं अधीतवान् तेषां विचाराणां किञ्चित् ग्रीकान् प्रति नीतवान्पश्चात् एषा अलेक्जान्द्रियाविद्यालयस्य रूपं प्राप्तवती, ततः ग्नोस्टिकदर्शनस्य आधारः अभवत्एषा द्विधा विभक्ता अभवत्; एकः भागः यूरोपं अलेक्जान्द्रियां गतवान्, अपरः भागः भारते एव अवशिष्टः, सर्वस्य हिन्दुदर्शनस्य आधारः अभवत्, यतः तस्मात् व्यासस्य प्रणालिः विकसिताएषा प्रथमा युक्तियुक्ता प्रणालिः यां जगत् अपश्यत्, एषा कपिलस्य प्रणालिःसर्वे जगतः तत्त्वविदः तस्मै नमस्कारं कर्तुं बद्धाःअहं तव मनसि एतत् प्रतिष्ठापयितुं इच्छामि यत् दर्शनस्य महान् पिता इति, वयं तस्य वचनं श्रोतुं सम्मानयितुं बद्धाःएषः अद्भुतः पुरुषः, दार्शनिकानां प्राचीनतमः, वेदेषु अपि उल्लिखितःकियत् अद्भुताः तस्य प्रत्यक्षाः आसन्! यदि योगिनां शक्तेः प्रमाणं आवश्यकं अस्ति यत् ते सामान्येन्द्रियाणां परे वस्तूनि प्रत्यक्षं कुर्वन्ति, तर्हि एतादृशाः पुरुषाः एव प्रमाणम्कथं ते तानि प्रत्यक्षं कुर्वन्ति स्म? तेषां सूक्ष्मदर्शनयन्त्राणि, दूरदर्शनयन्त्राणि आसन्कियत् सूक्ष्माः तेषां प्रत्यक्षाः आसन्, कियत् परिपूर्णाः तेषां विश्लेषणाः, कियत् अद्भुताः !

पुनः सूक्ष्मजगतः, पुरुषस्य, विषये आगच्छामःयथा दृष्टं, सः तस्यैव योजनानुसारं निर्मितःप्रथमं प्रकृतिः "अविभक्ता" अथवा परिपूर्णं संतुलिता अस्ति, ततः सा विचलिता भवति, क्रिया प्रवर्तते, तया क्रियया उत्पन्नः प्रथमः परिवर्तनः यत् महत् इति उच्यते,—बुद्धिःइदानीं त्वं पश्यसि यत् एषा बुद्धिः पुरुषे सार्वभौमबुद्धेः सूक्ष्मांशः एव अस्ति,—महत्तस्मात् स्वसंवेदनं उत्पद्यते, ततः संवेदनशीलाः चालनशीलाः नाड्यः, सूक्ष्मांशाः यैः स्थूलशरीरं निर्मितं भवतिअत्र अहं एकं भेदं शोपेनहावरस्य वेदान्तस्य मध्ये उल्लेखयामिशोपेनहावरः कथयति यत् इच्छा, अथवा संकल्पः, सर्वस्य कारणम् अस्तिअस्तित्वस्य इच्छा एव अस्मान् प्रकटयति, परन्तु अद्वैतिनः एतत् निषेधन्तिते कथयन्ति यत् बुद्धिः एव अस्तिनास्ति एकः अपि संकल्पस्य सूक्ष्मांशः यः प्रतिक्रिया भवतिबहूनि वस्तूनि संकल्पात् परे सन्तिएषः केवलं अहंकारात् निर्मितः कश्चित् वस्तुः अस्ति, अहंकारः कस्यचित् उच्चतरस्य वस्तुनः उत्पादः अस्ति, बुद्धिः, सा "अविभक्ता" प्रकृतेः, अथवा प्रकृतेः, परिवर्तनम् अस्ति

एतत् महत् पुरुषे,—बुद्धिः, सम्यक् रूपेण ज्ञातुं अत्यावश्यकम् अस्तिएषा बुद्धिः एव अहंकारः इति यत् वयं कथयामः तत् परिवर्तते, एषा बुद्धिः शरीरे एतासां सर्वासां गतिनां कारणम् अस्तिएतत् अवचेतनस्य, चेतनस्य, अतिचेतनस्य सर्वाणि क्षेत्राणि आच्छादयतिएते त्रयः अवस्थाः काः सन्ति? अवचेतनावस्थां वयं पशुषु पश्यामः, यत् वयं प्रवृत्तिः इति कथयामःएषा प्रायः अच्युता अस्ति, परन्तु अत्यन्तं सीमिताप्रवृत्तिः प्रायः कदापि विफल्यतेपशुः स्वाभाविकरूपेण विषाक्तं ओषधिं भक्ष्यात् विभेदयति, परन्तु तस्याः प्रवृत्तिः एकं द्वे वा वस्तुनी सीमिता अस्ति; सा यन्त्रवत् कार्यं करोतिततः उच्चतरा ज्ञानस्य अवस्था आगच्छति, या च्युता अस्ति, प्रायः भ्रान्तिं करोति, परन्तु विस्तृतं क्षेत्रं धारयति, यद्यपि सा मन्दा अस्ति, एतां त्वं युक्तिः इति कथयसिएषा प्रवृत्तेः अत्यधिकं विस्तृता अस्ति, परन्तु युक्तौ प्रवृत्तेः अपेक्षया भ्रान्तेः अधिकाः संभावनाः सन्तिमनसः अत्युच्चतरा अवस्था अस्ति, अतिचेतनम्, या केवलं योगिनां, तेषां पुरुषाणां यैः एतत् संवर्धितं, भवतिएषा प्रवृत्तिवत् अच्युता अस्ति, युक्तेः अपेक्षया अत्यधिकं असीमिता एषा उच्चतमा अवस्था अस्तिवयं स्मर्तव्यं यत् पुरुषे एतत् महत् एव सर्वस्य यत् अत्र अस्ति तस्य वास्तविकं कारणम् अस्ति, यत् विविधप्रकारैः स्वयं प्रकटयति, अवचेतनस्य, चेतनस्य, अतिचेतनस्य त्रयाणां अवस्थानां सर्वं क्षेत्रं आच्छादयति, ज्ञानस्य यासु तिसृषु अवस्थासु विद्यतेएवं विश्वे, एषा सार्वभौमबुद्धिः, महत्, प्रवृत्तिरूपेण, युक्तिरूपेण, अतियुक्तिरूपेण विद्यते

इदानीं एकः सूक्ष्मः प्रश्नः आगच्छति, यः सर्वदा पृच्छ्यतेयदि एकः परिपूर्णः ईश्वरः विश्वं सृष्टवान्, तर्हि किमर्थं तस्मिन् अपूर्णता अस्ति? यत् वयं विश्वं इति कथयामः तत् वयं यत् पश्यामः तत् एव अस्ति, सा एषा चेतनस्य अथवा युक्तेः अल्पा तलरूपा अस्ति, ततः परं वयं किमपि पश्यामःइदानीं एषः प्रश्नः एव असम्भवः अस्तियदि अहं एकस्य समूहात् एकं खण्डं गृह्णामि तस्य पश्यामि, तर्हि सः अपूर्णः प्रतीयतेस्वाभाविकम्विश्वं अपूर्णं प्रतीयते यतः वयं तत् एवं करोमःकथम्? युक्तिः किम्? ज्ञानं किम्? ज्ञानं सम्बन्धानां अन्वेषणम् अस्तित्वं मार्गे गच्छसि एकं पुरुषं पश्यसि , जानासि यत् सः पुरुषः अस्तित्वं बहून् पुरुषान् दृष्टवान् असि, प्रत्येकः तव मनसि प्रभावं कृतवान् अस्ति, इदानीं त्वं एतं पुरुषं पश्यसि, त्वं तव प्रभावाणां भण्डारं प्रति शान्तेन मनसा गच्छसि, तत्र बहूनां पुरुषाणां चित्राणि पश्यसि, एतं नवीनं तेषां सह योजयसि, तत् कोष्ठके स्थापयसि सन्तुष्टः भवसियदा एकः नवीनः प्रभावः आगच्छति तस्य तव मनसि सम्बन्धाः सन्ति, तर्हि त्वं सन्तुष्टः भवसि, एषा सम्बन्धस्य अवस्था ज्ञानम् इति उच्यतेअतः ज्ञानं पूर्वं विद्यमानस्य अनुभवस्य भण्डारेण सह एकस्य अनुभवस्य कोष्ठकीकरणम् अस्ति, एतत् एकं महत् प्रमाणम् अस्ति यत् तव पूर्वं भण्डारः विद्यमानः भवति चेत् त्वं किमपि ज्ञानं प्राप्तुं शक्नोषियदि त्वं अनुभवरहितः असि, अथवा यथा केचन यूरोपीयाः दार्शनिकाः मन्यन्ते यत् मनः एकं तबुला रासा अस्ति, तर्हि तत् किमपि ज्ञानं प्राप्तुं शक्नोति, यतः ज्ञानस्य तथ्यं एव अस्ति यत् नवीनस्य पूर्वं विद्यमानैः प्रभावैः सह तुलनानवीनस्य प्रभावस्य प्रति संदर्भयितुं एकः भण्डारः सज्जः भवितुं अवश्यंकल्पयतु यत् एकः बालकः एतस्मिन् जगति एतादृशेन भण्डारेण विना जन्मं प्राप्नोति, तर्हि तस्य किमपि ज्ञानं प्राप्तुं असम्भवं भवेत्अतः बालकः एकस्यां अवस्थायां आसीत् यस्यां तस्य भण्डारः आसीत्, एवं ज्ञानं नित्यं प्रवर्ततेमम किमपि मार्गं दर्शय येन एतस्मात् निर्गन्तुं शक्यतेएतत् गणितीयानुभवः अस्तिएतत् स्पेन्सरियाणां अन्येषां दार्शनिकानां दर्शनेन अत्यधिकं सदृशम् अस्तिते इतावत् दृष्टवन्तः यत् पूर्वज्ञानस्य भण्डारं विना किमपि ज्ञानं भवतिते विचारं निष्कासितवन्तः यत् बालकः ज्ञानेन सह जन्मं प्राप्नोतिते कथयन्ति यत् कारणं कार्ये प्रविष्टम् अस्तिसः सूक्ष्मरूपेण आगच्छति यत् विकसितुं शक्यतेएते दार्शनिकाः कथयन्ति यत् एते प्रभावाः यैः सह बालकः आगच्छति, ते बालकस्य स्वस्य पूर्वस्य सन्ति, अपि तु तस्य पूर्वजेषु आसन्; यत् एषा आनुवंशिकप्रेषणम् अस्तिशीघ्रं एव ते एतां मतिं अस्थिरां प्राप्स्यन्ति, केचन एतेषां आनुवंशिकतायाः विचाराणां प्रति कठोराः प्रहारान् ददतिआनुवंशिकता अत्युत्तमा अस्ति, परन्तु अपूर्णासा केवलं शारीरिकं पक्षं व्याख्यातिपर्यावरणस्य प्रभावं कथं व्याख्यास्यसि? बहूनि कारणानि एकं कार्यं उत्पादयन्तिपर्यावरणं एकं परिवर्तनकारणम् अस्तिअपरपक्षे वयं स्वयं स्वं पर्यावरणं निर्मामः, यतः यथा अस्माकं भूतकालः आसीत्, तथा वयं स्वं वर्तमानं प्राप्नुमःअन्यशब्देषु, वयं यत् अस्माकं अत्र अद्य अस्ति तत् अस्माकं भूतकाले यत् आसीत् तस्य कारणात् अस्ति

त्वं जानासि यत् ज्ञानं किमर्थं भवतिज्ञानं नूतनप्रत्ययं पुरातनप्रत्ययैः सह संयोज्यनूतनप्रत्ययं प्रतिज्ञातुंप्रतिज्ञानं किमर्थं भवति? तस्य सम्बन्धं समानप्रत्ययैः सह प्राप्तुं यानि अस्माकं पूर्वमेव सन्तिज्ञानेन किमपि अधिकं भवतियदि एतत् भवति, तर्हि अस्माभिः समग्राणां समानानां श्रेणीं द्रष्टव्यम्ननु? यदि त्वं एकं शर्कराखण्डं गृह्णासि; तस्य सम्बन्धं प्राप्तुं, त्वं शर्कराखण्डानां समग्रां श्रेणीं द्रष्टव्यम्किन्तु विश्वेन सह तत् कर्तुं शक्नुमः, यतः अस्माकं तर्केण अस्माभिः केवलं एकं विश्वस्य प्रत्ययं गन्तुं शक्नुमः, इतः ततः द्रष्टुं शक्नुमः, तस्य सम्बन्धं प्राप्तुं शक्नुमःअतः विश्वं अगम्यं प्रतीयते, यतः ज्ञानं तर्कश्च सदैव सम्बन्धान् प्राप्नुवन्तिअस्माकं चेतनया छिन्नं विश्वस्य एतत् अंशः आश्चर्यजनकं नूतनं वस्तु अस्ति, अस्माभिः तस्य सम्बन्धान् प्राप्तुं शक्नुमःअतः अस्माभिः तेन सह संघर्षं कुर्मः, चिन्तयामः यत् एतत् अत्यन्तं भयंकरं, पापं, दुष्टं ;—कदाचित् अस्माभिः चिन्तयामः यत् एतत् शोभनं, किन्तु सामान्यतः अस्माभिः चिन्तयामः यत् एतत् अपूर्णम्विश्वं ज्ञातं भविष्यति यदा अस्माभिः सम्बन्धान् प्राप्स्यामःअस्माभिः तान् प्रतिज्ञास्यामः यदा अस्माभिः विश्वं चेतनां अतिक्रमिष्यामः, तदा विश्वं व्याख्यातं स्थास्यतियावत् अस्माभिः तत् कुर्मः तावत् अस्माकं सर्वं निष्फलं प्रयत्नं विश्वं कदापि व्याख्यास्यति, यतः ज्ञानं समानानां प्राप्तिः अस्ति, एतत् चेतनाप्रदेशः अस्मभ्यं केवलं आंशिकं दृष्टिं ददातिएवं अस्माकं विश्वस्य महत् इति भावनया, यत् अस्माकं सामान्यदैनन्दिनभाषायां अस्माभिः ईश्वरः इति उच्यतेअस्माकं ईश्वरे यत् किमपि अस्ति तत् केवलं एकं प्रत्ययं अस्ति, यथा विश्वस्य अस्माभिः केवलं एकं अंशं पश्यामः, शेषं सर्वं छिन्नं अस्माकं मानवीयसीमया आच्छादितं अस्ति। “अहं विश्वरूपः, अहं एवं महान् अस्मि यत् एतत् विश्वं अपि मम अंशः अस्ति।” अतः अस्माभिः ईश्वरः अपूर्णः इति दृश्यते, अस्माभिः तं कदापि अवगन्तुं शक्नुमः, यतः एतत् अशक्यम्अवगन्तुं एकमात्रोपायः तर्कं चेतनां अतिक्रम्य गन्तुम्। “यदा त्वं श्रुतं श्रवणं , चिन्तां चिन्तनं अतिक्रमिष्यसि, तदा एव त्वं सत्यं प्राप्स्यसि।” (भगवद्गीता II. 52.) “त्वं शास्त्राणि अतिक्रम्य गच्छ, यतः तानि केवलं प्रकृतिं, त्रिगुणान् एव उपदिशन्ति।” (गीता II. 45.) यदा अस्माभिः तानि अतिक्रम्य गच्छामः तदा अस्माभिः सामञ्जस्यं प्राप्नुमः, तु पूर्वम्

अद्यावधि एतत् स्पष्टम् यत् एतत् बृहत् सूक्ष्मं समानेन योजनया निर्मितम्, अस्मिन् सूक्ष्मे अस्माभिः केवलं एकं अत्यन्तं लघु अंशं जानीमःअस्माभिः अवचेतनं, अतिचेतनं जानीमःअस्माभिः केवलं चेतनं जानीमःयदि कोऽपि पुरुषः कथयतिअहं पापी अस्मि”, सः मूर्खः अस्ति, यतः सः स्वयं जानातिसः स्वस्य विषये सर्वाधिकं अज्ञः अस्ति; एकं अंशं एव सः जानाति, यतः ज्ञानस्य तथ्यः केवलं एकं अंशं आच्छादयति यःमनोभूमिःतस्य अस्तिएवं विश्वेन सह; तर्केण केवलं एकं अंशं ज्ञातुं शक्यम्, किन्तु प्रकृतिः तस्य समग्रं आच्छादयति, अवचेतनं, चेतनं, अतिचेतनं , व्यक्तिगतं महत् विश्वं महत् तेषां सर्वेषां परवर्तिनां परिवर्तनानां सह, एतानि तर्कात् परं सन्ति

किं प्रकृतिं परिवर्तयति? अस्माभिः दृश्यते यत् अद्यावधि सर्वं, सर्वा प्रकृतिः, जडा (चेतनारहिता) अस्तिसा नियमेन कार्यं करोति; सा सर्वा संयुक्ता चेतनारहिता अस्तिमनः, बुद्धिः, इच्छा सर्वा चेतनारहिताःकिन्तु ताः सर्वाः चेतनां, चित् (बुद्धिं) कस्यचित् अस्तित्वस्य प्रतिबिम्बयन्ति यः एतत् सर्वं अतिक्रम्य अस्ति, यं सांख्यदर्शनकाराः पुरुषः इति आह्वयन्तिएषः पुरुषः एतानि सर्वाणि परिवर्तनानि प्रकृतौविश्वे अज्ञातकारणं अस्तिअर्थात्, एषः पुरुषः, तं विश्वार्थे गृहीत्वा, विश्वस्य ईश्वरः अस्तिएतत् उक्तं यत् ईश्वरस्य इच्छया विश्वः निर्मितःएतत् सामान्यदैनन्दिनव्यवहारे अत्यन्तं शोभनम्, किन्तु एतत् एवकथं सा इच्छा भवितुं शक्नोति? इच्छा प्रकृतौ तृतीयं चतुर्थं वा प्रकटनं अस्तितस्य पूर्वं बहूनि वस्तूनि सन्ति, तानि किम् निर्मितवन्ति? इच्छा संयुक्ता अस्ति, यत् किमपि संयुक्तं तत् प्रकृतेः उत्पन्नम्इच्छा स्वयं प्रकृतिं निर्मातुं शक्नोतिसा सरला अस्तिअतः ईश्वरस्य इच्छया विश्वः निर्मितः इति वक्तुं अतर्कसंगतम्अस्माकं इच्छा केवलं स्वचेतनस्य लघुं अंशं आच्छादयति, अस्माकं मस्तिष्कं चालयति इति उच्यतेयदि सा करोति तर्हि त्वं मस्तिष्कस्य क्रियां स्थगयितुं शक्नोषि, किन्तु त्वं शक्नोषिसा इच्छा अस्तिहृदयं कः चालयति? सा इच्छा अस्ति, यतः यदि सा भवति तर्हि त्वं तां स्थगयितुं वा वा स्वेच्छया शक्नोषि इच्छा एव तव शरीरं चालयति, विश्वं चालयतिकिन्तु सा काचित् वस्तु अस्ति यस्याः इच्छा एव एकं प्रकटनम्एतत् शरीरं तस्याः शक्त्या चाल्यते यस्याः इच्छा एकस्मिन् अंशे प्रकटनम्एवं विश्वे इच्छा अस्ति, किन्तु सा केवलं विश्वस्य एकं अंशम्विश्वस्य समग्रं इच्छया निर्देशितं भवति, अतः अस्माभिः व्याख्या इच्छायां प्राप्यतेयदि अहं एतत् स्वीकरोमि यत् इच्छा शरीरं चालयति, तदा अहं चिन्तां क्रोधं करोमिएतत् मम दोषः, यतः मम अधिकारः आसीत् यत् अहं स्वीकरोमि यत् सा इच्छा आसीत्एवमेव, यदि अहं विश्वं गृह्णामि चिन्तयामि यत् इच्छा एव तं चालयति तदा यानि वस्तूनि समन्वयन्ति तानि प्राप्नोमि, एतत् मम दोषःएषः पुरुषः इच्छा अस्ति, बुद्धिः, यतः बुद्धिः स्वयं संयुक्ता अस्तिकस्यापि प्रकारस्य द्रव्यं विना बुद्धिः भवितुं शक्नोतिमनुष्ये, एतत् द्रव्यं मस्तिष्कं इति रूपं गृह्णातियत्र कुत्रापि बुद्धिः अस्ति तत्र कस्यापि प्रकारस्य द्रव्यं भवितव्यम्किन्तु सा बुद्धिः स्वयं संयुक्ता अस्तिअतः एषः पुरुषः किम्? सः बुद्धिः, बुद्धिः (इच्छा), किन्तु सः एतयोः कारणम्; तस्य सत्ता एव तानि सर्वाणि कम्पयति संयोजयति पुरुषः कैश्चित् द्रव्यैः उपमीयते येषां केवलं सत्तया रासायनिकप्रतिक्रिया प्रवर्त्यते, यथा पोटैशियमस्य सायनाइडः यदा सुवर्णं गल्यते तदा योज्यतेपोटैशियमस्य सायनाइडः पृथक् अप्रभावितः तिष्ठति, किन्तु तस्य सत्ता प्रक्रियायाः सफलतायाः अत्यन्तं आवश्यकी अस्तिएवं पुरुषः सहसः प्रकृत्या सह मिश्रितः: सः बुद्धिः, महत्, एतेषां कश्चित्, किन्तु आत्मा, शुद्धः, पूर्णः। “अहं साक्षी, मम साक्ष्येण प्रकृतिः सर्वं चेतनं सर्वं चेतनारहितं उत्पादयति।” (गीता IX. 10.)

किं एषा प्रकृतौ चेतना? चेतनायाः आधारः पुरुषे अस्ति, पुरुषस्य स्वरूपम् अस्तिएतत् वक्तुं शक्यते, परं यत् सर्वस्य ज्ञानस्य सामग्री अस्तिएषः पुरुषः चेतनं नास्ति, यतः चेतनं संयोगः अस्ति, परं यत् एतस्यां चेतनायां प्रकाशः शुभं अस्ति तत् एतस्य अस्तिचेतना पुरुषे अस्ति, परं पुरुषः बुद्धिमान् नास्ति, ज्ञाता, सः ज्ञानम् एव अस्तिपुरुषे चित्, प्रकृत्या सह, यत् अस्माभिः बुद्धिः चेतनं इति ज्ञायतेयत् सुखं सन्तोषः प्रकाशः विश्वे अस्ति तत् पुरुषस्य अस्ति, परं सः संयोगः अस्ति यतः सः पुरुषः प्रकृत्या सह अस्ति। "यत्र कुत्रापि सुखं अस्ति, यत्र कुत्रापि आनन्दः अस्ति, तत्र अमृतस्य एकः कणः अस्ति, यः पुरुषः अस्ति।" एषः पुरुषः विश्वस्य महान् आकर्षणः अस्ति, विश्वेन अस्पृष्टः, विश्वेन असंबद्धः, तथापि सः सम्पूर्णं विश्वं आकर्षतित्वं पुरुषं सुवर्णं अनुसरन्तं पश्यसि, यतः तत्र पुरुषस्य एकः कणः अस्ति, यद्यपि सः तत् जानातियदा पुरुषः पुत्रान् इच्छति, यदा स्त्री पतिं इच्छति, तदा कः आकर्षणशक्तिः? पुत्रे भार्यायां सर्वत्र पुरुषस्य सः कणःसः तत्र अस्ति, केवलं पदार्थेन आच्छादितःअन्यत् किमपि आकर्षितुं शक्यते। "अचेतनस्य अस्य विश्वे एषः पुरुषः एव चेतनः अस्ति।" एषः सांख्यानां पुरुषः अस्तिएवं सति एतत् अनिवार्यं यत् एषः पुरुषः सर्वव्यापी भवेत्यत् सर्वव्यापी नास्ति तत् सीमितं भवेत्सर्वाः सीमाः कारणेन उत्पन्नाः; यत् कारणेन उत्पन्नं तस्य आदिः अन्तः भवेत्यदि पुरुषः सीमितः भवेत् तर्हि सः मरिष्यति, अन्तिमः भविष्यति, मुक्तः भविष्यति, परं कारणेन उत्पन्नः भविष्यतितस्मात् यदि सीमितः नास्ति, तर्हि सः सर्वव्यापी अस्तिकपिलस्य मते बहवः पुरुषाः सन्ति, एकःअनन्ताः ते, त्वं एकः, अहं एकः, प्रत्येकः एकः; अनन्ताः वृत्ताः, प्रत्येकम् अनन्तं, एतत् विश्वं प्रवहन्तःपुरुषः जायते म्रियतेसः मनः पदार्थः, तस्य प्रतिबिम्बं एव अस्माभिः ज्ञातम्अस्माकं विश्वासः यदि सः सर्वव्यापी अस्ति तर्हि सः मृत्युं जन्मं जानातिप्रकृतिः तस्योपरि छायां क्षिपति, जन्ममृत्योः छायां, परं सः स्वभावतः शाश्वतः अस्तिइतोऽवधि कपिलस्य सिद्धान्तः अद्भुतः इति अस्माभिः प्राप्तः

अग्रे अस्माभिः तस्य विरुद्धाः प्रमाणानि ग्रहीतव्यानिइतोऽवधि विश्लेषणं परिपूर्णम् अस्ति, मनोविज्ञानं निरस्तुं शक्यतेतत्र कोऽपि आक्षेपः नास्तिअस्माभिः कपिलं प्रश्नं पृच्छिष्यामःः का प्रकृतिं सृष्टवती? तस्य उत्तरं भविष्यति यत् प्रकृतिः (प्रकृतिः) असृष्टा अस्तिसः अपि कथयति यत् पुरुषः सर्वव्यापी अस्ति यत् एतेषां पुरुषाणां अनन्तं संख्या अस्तिअस्माभिः एतत् अन्तिमं प्रतिज्ञानं निरस्तव्यं, श्रेष्ठं समाधानं अन्वेष्टव्यं, एवं कृत्वा अस्माभिः वेदान्तस्य भूमिं प्राप्स्यामःअस्माकं प्रथमं संशयः भविष्यति यत् कथम् एते द्वे अनन्ते भवितुं शक्यतेततः अस्माकं तर्कः भविष्यति यत् एतत् परिपूर्णं सामान्यीकरणं नास्ति, तस्मात् अस्माभिः परिपूर्णं समाधानं प्राप्तम्ततः अस्माभिः द्रक्ष्यामः यत् वेदान्तिनः कथं एतेषां सर्वेषां कठिनाङ्गानां मार्गं प्राप्य परिपूर्णं समाधानं प्राप्नुवन्तितथापि सर्वं यशः वस्तुतः कपिलस्य अस्तिप्रायः सम्पूर्णं भवनं समाप्तुं अतीव सुकरम् अस्ति


Project GutenbergCC0/PD. No rights reserved