॥ ॐ श्री गणपतये नमः ॥

प्रस्तावनाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

इदं नः विश्वं, इन्द्रियाणां विश्वं, बुद्धेः, बौद्धिकस्य, अविदितेन, अज्ञातेन, सदा अज्ञातेन उभयतः परिच्छिन्नम्अत्र एव अन्वेषणम्, अत्र एव प्रश्नाः, अत्र एव तथ्यानि, अस्मात् एव प्रकाशः आगच्छति यः लोके धर्मः इति प्रसिद्धःतथापि, मूलतः धर्मः अतीन्द्रिये अस्ति तु इन्द्रियतल्पेसः सर्वबुद्धेः परः अस्ति बौद्धिकतल्पेसः दृष्टिः, प्रेरणा, अज्ञाते अज्ञाते प्रवेशः, अज्ञातं ज्ञातात् अधिकं करोति, यतः सः कदापिज्ञातः भवतिएतत् अन्वेषणं मानवमनसि, मम मते, मानवजातेः आदिकालात् एव अस्ति कदापि मानवबुद्धिः बौद्धिकता अस्मिन् विश्वस्य इतिहासे एतत् संघर्षं, एतत् अन्वेषणं विना अभवत्अस्मिन् लघुविश्वे, एतत् मानवमनः, वयं एकं विचारं उद्भवन्तं पश्यामःकुतः उद्भवति इति जानीमः, यदा अदृश्यं भवति, कुत्र गच्छति इति अपि जानीमःबृहत् सूक्ष्मं , यथा, एकस्मिन् गर्ते, एकानि अवस्थाः अनुभवन्ति, एकस्मिन् स्वरे कम्पन्ते

अस्मिन् व्याख्याने अहं भवद्भ्यः हिन्दूसिद्धान्तं प्रस्तोतुं प्रयतिष्ये यत् धर्माः बाह्यतः आगच्छन्ति, अपितु अन्तःतःमम मतम् अस्ति यत् धार्मिकः विचारः मानवस्य स्वभावे एव अस्ति, यावत् सः मनः शरीरं त्यक्तुं शक्नोति, यावत् सः विचारं जीवनं त्यक्तुं शक्नोति, तावत् सः धर्मं त्यक्तुं शक्नोतियावत् मनुष्यः चिन्तयति, तावत् एषः संघर्षः चलितव्यः, तावत् मनुष्यः कस्याश्चित् धर्मस्य रूपं धारयितव्यःएवं वयं विश्वे विविधानि धर्माणां रूपाणि पश्यामःएतत् विस्मयजनकं अध्ययनम्, परं , यथा बहवः मन्यन्ते, निष्फलं चिन्तनम्अस्मिन् अव्यवस्थायां सामञ्जस्यम् अस्ति, एतेषु विरुद्धेषु स्वरेषु सामञ्जस्यस्य स्वरः अस्ति, यः श्रोतुं प्रस्तुतः अस्ति सः एतं स्वरं ग्रहीष्यति

अधुना सर्वेषां प्रश्नानां महान् प्रश्नः एषः अस्ति: ज्ञातं ज्ञेयं अज्ञातेन अनन्तज्ञातेन उभयतः परिच्छिन्नम् इति स्वीकृत्य, किमर्थं तत् अनन्तज्ञातं प्रति संघर्षः? किमर्थं ज्ञातेन सन्तुष्टाः भवामः? किमर्थं भोजने, पाने, समाजाय अल्पं कल्याणं करणे सन्तुष्टाः भवामः? एषः विचारः वायौ अस्तिसर्वाधिकं पण्डितात् बालकप्रलापपर्यन्तं, वयं लोकं कल्याणं कर्तुं उपदिश्यामहे, एतत् एव धर्मः, परलोकस्य प्रश्नैः चिन्तितुं निरर्थकम् इतिएतावत् एतत् सत्यं जातं यत् सर्वसाधारणं सत्यं जातम्परं सौभाग्यवशात् वयं परलोकं प्रश्नितुं एव अवश्यंइदं वर्तमानं, इदं व्यक्तं, अव्यक्तस्य एकः भागः एवइन्द्रियविश्वं, यथा, अनन्तस्य आध्यात्मिकविश्वस्य एकः अंशः, इन्द्रियचेतनायां प्रक्षिप्तःकथम् एषः लघुः प्रक्षेपः व्याख्यातुं, बोधितुं शक्यते, यत् परं ज्ञात्वा? सुकरातः एकदा एथेन्स्-नगरे व्याख्यानं कुर्वन् एकं ब्राह्मणं मिलितवान् यः ग्रीस्-देशं प्रविष्टवान्, सुकरातः ब्राह्मणं अवदत् यत् मानवस्य महत्तमं अध्ययनं मानवःब्राह्मणः तीक्ष्णं प्रत्युत्तरं दत्तवान्: “कथं मानवं ज्ञातुं शक्नोति यावत् ईश्वरं जानासि?” एषः ईश्वरः, एषः सदा अज्ञातः, निरपेक्षः, अनन्तः, नामरहितः,—भवान् यत् नाम इच्छति तेन एनं आह्वयतु,—सः बौद्धिकः, एकमात्रं व्याख्यानं, ज्ञातस्य ज्ञेयस्य रैसन् डेत्रे, इदं वर्तमानं जीवनम्भवतः समक्षं किमपि गृह्णातु, सर्वाधिकं भौतिकं वस्तु; सर्वाधिकं भौतिकानां विज्ञानानां एकं, यथा रसायनशास्त्रं भौतिकशास्त्रं वा, ज्योतिषं जीवशास्त्रं वा, अध्ययनं कुरुतु, अध्ययनं अग्रे अग्रे प्रेरयतु, स्थूलरूपाणि द्रवीभवितुं आरभन्ते सूक्ष्मतराणि सूक्ष्मतराणि भवन्ति, यावत् एकं बिन्दुं प्राप्नुवन्ति यत्र भवान् एतेभ्यः भौतिकेभ्यः वस्तुभ्यः अभौतिके प्रति महान् उत्प्लवं कर्तुं बद्धःस्थूलं सूक्ष्मे द्रवीभवति, भौतिकशास्त्रं तत्त्वमीमांसायां, ज्ञानस्य प्रत्येकं विभागे

एवं मनुष्यः स्वयं परस्य अध्ययनं प्रति प्रेरितः भवतिजीवनं मरुभूमिः भविष्यति, मानवजीवनं निष्फलं भविष्यति यदि वयं परं जानीमःएतत् कथयितुं सुसाध्यम्: वर्तमानस्य वस्तुभिः सन्तुष्टाः भवतु; गावः श्वानः सन्ति, सर्वाणि प्राणिनि , एतत् एव तानि प्राणिनि करोतिएवं यदि मनुष्यः वर्तमानेन सन्तुष्टः भवति परस्य अन्वेषणं त्यजति, मानवजातिः पुनः प्राणितल्पं प्रति गन्तव्याधर्मः, परस्य अन्वेषणम्, एतत् मनुष्यस्य प्राणिनः मध्ये भेदं करोतिसुकथितम् अस्ति यत् मनुष्यः एकमात्रं प्राणी यः स्वभावतः ऊर्ध्वं पश्यति; अन्यानि प्राणिनि स्वभावतः अधः पश्यन्तिएतत् ऊर्ध्वं पश्यन् ऊर्ध्वं गच्छन् परिपूर्णतां अन्विष्यन् एव मोक्षः इति उच्यते, यावत् शीघ्रं मनुष्यः उच्चतरं गन्तुं आरभते, तावत् शीघ्रं सः स्वयं सत्यस्य एतस्य मोक्षस्य विचारं प्रति उन्नयतिएतत् भवतः कोशे धनस्य परिमाणे, भवतः वस्त्रे, भवतः गृहे अस्ति, अपितु भवतः मस्तिष्के आध्यात्मिकविचारस्य धनेएतत् एव मानवप्रगतिं करोति, एतत् एव सर्वस्य भौतिकस्य बौद्धिकस्य प्रगतेः स्रोतः, पृष्ठतः प्रेरणा, उत्साहः यः मानवजातिं अग्रे प्रेरयति

धर्मः रोटिकायां वसति, गृहे निवसतिपुनः पुनः भवान् एतं आक्षेपं शृणोति, “धर्मः किं कल्याणं कर्तुं शक्नोति? किं सः दरिद्राणां दरिद्रतां नाशयितुं शक्नोति?” मन्यतां यत् सः शक्नोति, किं एतत् धर्मस्य असत्यत्वं सिद्ध्यति? मन्यतां यत् एकः शिशुः भवत्सु खगोलीयप्रमेयं प्रदर्शयत्सु उत्तिष्ठति, कथयति : “किं एतत् शुण्ठीरोटिकां आनयति?” “, आनयति,” भवान् उत्तरं ददाति। “तर्हि,” शिशुः कथयति, “एतत् निरर्थकम्।” शिशवः स्वस्य दृष्टिकोणात् समग्रं विश्वं निर्णयन्ति, शुण्ठीरोटिकां उत्पादयन्तः, एवं विश्वस्य शिशवःवयं उच्चवस्तूनि नीचदृष्टिकोणात् निर्णेतव्यानिप्रत्येकं वस्तु स्वस्य मानदण्डेन निर्णेतव्यम्, अनन्तं अनन्तमानदण्डेन निर्णेतव्यम्धर्मः समग्रं मानवजीवनं व्याप्नोति, केवलं वर्तमानं, अपितु भूतं, वर्तमानं, भविष्यं तस्मात् एषः शाश्वतं सम्बन्धः शाश्वतायाः आत्मनः शाश्वतेन ईश्वरेण किं तर्कसंगतं अस्ति यत् एतस्य मूल्यं मानवजीवनस्य पञ्चमिनटेषु क्रियायां मापयितुं? निश्चितं एते सर्वे नकारात्मकाः तर्काः

अधुना प्रश्नः आगच्छति, किं धर्मः वास्तवतः किमपि साधयितुं शक्नोति? शक्नोतिसः मनुष्याय शाश्वतं जीवनं आनयतिसः मनुष्यं यत् अस्ति तत् कृतवान्, एतं मानवप्राणिनं देवं करिष्यतिएतत् एव धर्मः कर्तुं शक्नोतिमानवसमाजात् धर्मं गृह्णातु, किं शेषं भविष्यति? केवलं प्राणिनां वनम्इन्द्रियसुखं मानवजातेः लक्ष्यं अस्ति; ज्ञानं (ज्ञानम्) सर्वस्य जीवनस्य लक्ष्यम्वयं पश्यामः यत् मनुष्यः स्वस्य बुद्धिं प्राणिनः स्वस्य इन्द्रियाणां अपेक्षया अधिकं आनन्दयति, वयं पश्यामः यत् मनुष्यः स्वस्य आध्यात्मिकं स्वभावं स्वस्य बौद्धिकं स्वभावं अपेक्षया अधिकं आनन्दयतितस्मात् उच्चतमं ज्ञानं एतत् आध्यात्मिकं ज्ञानं भवितव्यम्एतेन ज्ञानेन आनन्दः आगमिष्यतिअस्मिन् विश्वे एतानि सर्वाणि वस्तूनि छायाः, तृतीये चतुर्थे वा स्तरे वास्तविकस्य ज्ञानस्य आनन्दस्य प्रकटनानि

अपरः प्रश्नः: लक्ष्यं किम्? अधुना एतत् उच्यते यत् मनुष्यः अनन्तं प्रगच्छति, अग्रे अग्रे , परिपूर्णतायाः लक्ष्यं प्राप्तुं अस्तिसदा समीपं गच्छन्, कदापि प्राप्नुवन् , यत् किमपि अर्थं करोति, यत् किमपि अद्भुतं भवेत्, तत् मुखे एव असंगतम्किं सरलरेखायां कश्चित् गतिः अस्ति? सरलरेखा अनन्तं प्रक्षिप्ता वृत्तं भवति, आरम्भबिन्दुं प्रति आगच्छतिभवान् यत्र आरभते तत्र एव समापयितव्यः, यथा भवान् ईश्वरे आरभते, तथा भवान् ईश्वरं प्रति गन्तव्यःकिं शेषम्? विवरणकार्यम्अनन्तकालं यावत् भवान् विवरणकार्यं कर्तव्यः

अपरः प्रश्नःवयं गच्छन्तः धर्मस्य नूतनानि सत्यानि अन्वेष्टुं वा? आम् प्रथमतः वयं धर्मस्य किमपि अधिकं ज्ञातुं शक्नुमः, सर्वं ज्ञातम्विश्वस्य सर्वेषु धर्मेषु भवान् एतत् दावं प्राप्स्यति यत् अस्मासु एकता अस्तिदिव्यतया एकत्वे सति, तस्मिन् अर्थे किमपि अधिकं प्रगतिः शक्यतेज्ञानम् एतत् एकत्वं अन्विष्यतिअहं भवन्तः पुरुषाः स्त्रियः इति पश्यामि, एतत् विविधताएतत् वैज्ञानिकं ज्ञानं भवति यदा अहं भवतः समूहीकृत्य मानवाः इति आह्वयामिरसायनशास्त्रस्य उदाहरणं गृह्णातुरसायनशास्त्रज्ञाः सर्वाणि ज्ञातानि पदार्थानि स्वस्य मूलतत्त्वेषु विघटयितुं प्रयतन्ते, यदि शक्यं तर्हि एकं तत्त्वं अन्वेष्टुं यत् एतेषां सर्वेषां मूलम्समयः आगच्छेत् यदा ते एकं तत्त्वं प्राप्स्यन्ति यत् सर्वेषां अन्येषां तत्त्वानां स्रोतःतत् प्राप्य, ते अग्रे गन्तुं शक्नुवन्ति; रसायनशास्त्रं परिपूर्णं भविष्यतिएवं धर्मशास्त्रेण अपियदि वयं एतत् परिपूर्णं एकत्वं अन्विष्टुं शक्नुमः, तर्हि किमपि अधिकं प्रगतिः शक्यते

अग्रिमः प्रश्नः किं एतत् एकत्वं प्राप्तुं शक्यते? भारते प्राचीनकालात् एव धर्मस्य तत्त्वज्ञानस्य शास्त्रं प्राप्तुं प्रयत्नः कृतः, यतः हिन्दवः एतानि पश्चिमदेशेषु इव पृथक् कुर्वन्तिवयं धर्मं तत्त्वज्ञानं एकस्य वस्तुनः द्वे आयामौ मन्यामहे यत् समानरूपेण तर्के वैज्ञानिकसत्ये आधारितौ भवितव्यौयानि व्याख्यानानि अनुसरणीयानि तेषु अहं भवद्भ्यः प्रथमं सांख्यतत्त्वज्ञानस्य पद्धतिं व्याख्यातुं प्रयतिष्ये, यत् भारते प्राचीनतमेषु, वस्तुतः विश्वे अपि, अस्तितस्य महान् व्याख्याता कपिलः सर्वस्य हिन्दु-मनोविज्ञानस्य पिता, यः प्राचीनं पद्धतिं उपदिष्टवान् सः अद्यापि भारते सर्वेषां स्वीकृतानां तत्त्वज्ञानपद्धतीनां आधारः,—याः दर्शनानि इति प्रसिद्धानितानि सर्वाणि तस्य मनोविज्ञानं स्वीकुर्वन्ति, यद्यपि अन्येषु विषयेषु बहुधा भिद्यन्ते

अग्रे अहं भवद्भ्यः दर्शयितुं प्रयतिष्ये यत् वेदान्तः, सांख्यस्य तार्किकपरिणामः, तस्य निष्कर्षान् अग्रे प्रेरयतियद्यपि तस्य ब्रह्माण्डविज्ञानं कपिलेन उपदिष्टेन सह सहमतम्, वेदान्तः द्वैतवादे समाप्तुं सन्तुष्टः अस्ति, अपितु अन्तिमं एकत्वं अन्विष्यति यत् विज्ञानस्य धर्मस्य लक्ष्यम्एतत् कार्यं कथं सिद्ध्यते इति स्पष्टं कर्तुं एतस्य पाठ्यक्रमस्य अग्रिमेषु व्याख्यानेषु प्रयत्नः भविष्यति


Project GutenbergCC0/PD. No rights reserved