॥ ॐ श्री गणपतये नमः ॥

सांख्यसृष्टिविज्ञानम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अत्र द्वे शब्दे स्तः, सूक्ष्मजगत् महाजगत् , आन्तरं बाह्यं अनुभवेन उभयतः सत्यानि प्राप्नुमः; आन्तरानुभवः बाह्यानुभवश्च अस्तिआन्तरानुभवात् प्राप्तानि सत्यानि मनोविज्ञानं, तत्त्वज्ञानं धर्मश्च सन्ति; बाह्यानुभवात् भौतिकविज्ञानम्अधुना परिपूर्णं सत्यं उभयोः जगतोः अनुभवेन सह समन्वये भवितव्यम्सूक्ष्मजगत् महाजगतः प्रमाणं दातव्यम्, महाजगत् सूक्ष्मजगतः प्रमाणं दातव्यम्; भौतिकसत्यं आन्तरजगति तदनुरूपं भवितव्यम्, आन्तरजगत् बाह्ये प्रमाणीकरणं प्राप्तव्यम्तथापि नियमतः अनेकेषु सत्येषु निरन्तरं विरोधः दृश्यतेजगतः इतिहासस्य एकस्मिन् काले "आन्तराः" प्रभुत्वं प्राप्तवन्तः, ते "बाह्यान्" योध्दुम् आरब्धवन्तः; अधुना "बाह्याः", भौतिकविज्ञानिनः, प्रभुत्वं प्राप्तवन्तः, ते मनोविज्ञानिनां तत्त्वज्ञानिनां अनेकान् दावान् निरस्तवन्तःमम अल्पज्ञानेन यावत्, मनोविज्ञानस्य वास्तविकाः आवश्यकाः अंशाः आधुनिकभौतिकज्ञानस्य आवश्यकैः अंशैः सह पूर्णतः समन्विताः सन्ति इति अहं पश्यामि

प्रत्येकं व्यक्तिं सर्वेषु अंशेषु महत् भवितुं दत्तम्; समानायाः जातेः, राष्ट्रस्य वा, सर्वेषु ज्ञानक्षेत्रेषु समानबलेन अनुसन्धानं कर्तुं दत्तम्आधुनिकाः यूरोपीयाः राष्ट्राः बाह्यभौतिकज्ञानस्य अनुसन्धाने अतीव बलवन्तः सन्ति, किन्तु प्राचीनाः यूरोपीयाः मनुष्यस्य आन्तरभागस्य अनुसन्धाने दुर्बलाः आसन्अन्यतः, प्राच्याः बाह्यभौतिकजगति अनुसन्धाने अतीव बलवन्तः आसन्, किन्तु आन्तरस्य अनुसन्धाने उत्कृष्टाः आसन्, तस्मात् कतिपयाः प्राच्याः सिद्धान्ताः पाश्चात्यभौतिकविज्ञानेन सह समन्विताः सन्ति, हि पाश्चात्यमनोविज्ञानं प्राच्यशिक्षणैः सह समन्वितम् अस्तिप्राच्याः भौतिकविज्ञानिनः पाश्चात्यवैज्ञानिकैः आलोचिताः सन्तितथापि प्रत्येकं सत्ये आधारितम् अस्ति, यथा पूर्वम् उक्तम्, ज्ञानस्य कस्यापि क्षेत्रे वास्तविकं सत्यं स्वयं विरोधं करिष्यति, आन्तरसत्यानि बाह्यसत्यैः सह समन्वितानि सन्ति

अधुनिकैः खगोलविज्ञानिभिः भौतिकविज्ञानिभिः अनुसारेण विश्वस्य वर्तमानान् सिद्धान्तान् जानीमः, तथा तेषां पुरातनानां धर्मशास्त्रिणां पाठशालां कथं दुःखेन आहतवन्तः इति, प्रत्येकं नूतनं वैज्ञानिकं आविष्कारं यथा तेषां गृहे बम्बः प्रक्षिप्तः इति, तथा ते प्रत्येके युगे सर्वेषु अनुसन्धानेषु निरोधं कर्तुं प्रयत्नं कृतवन्तः इति जानीमःप्रथमतः, प्राच्यानां मनोवैज्ञानिकानां वैज्ञानिकानां विचारान् विश्वविज्ञानं तत्सम्बद्धं अवलोकयामः, तथा अधुनिकविज्ञानस्य सर्वेषु नवीनतमेषु आविष्कारेषु कथं अद्भुतरूपेण समन्वितम् अस्ति इति द्रक्ष्यथ, यदि किमपि अभावः अस्ति तर्हि तत् अधुनिकविज्ञानस्य पक्षे एव द्रक्ष्यथवयं सर्वे प्रकृतिः इति शब्दं प्रयुज्मः, प्राचीनाः हिन्दुतत्त्वज्ञानिनः तस्य द्वे नामनी अकुर्वन्, प्रकृतिः, यत् अङ्ग्लशब्देन "nature" इति समानम् अस्ति, तथा अधिकं वैज्ञानिकं नाम, अव्यक्तम् ("अविकृतम्"), यतः सर्वं प्रवर्तते, यतः परमाणवः अणवः , पदार्थः शक्तिः , मनः बुद्धिः आगच्छन्तिअत्यन्तं आश्चर्यं यत् भारतस्य तत्त्वज्ञानिनः मनः सूक्ष्मरूपेण पदार्थः एव अस्ति इति वदन्ति, यतः अस्माकं वर्तमानाः भौतिकवादिनः किं प्रयत्नं कुर्वन्ति यत् मनः शरीरवत् प्रकृतेः उत्पादः एव अस्ति इति दर्शयितुम्? तथा चिन्ता; तथा क्रमेण बुद्धिः अपि तस्मात् एव प्रकृतेः आगच्छति यत् अव्यक्तम् इति उच्यते, अविकृतम्

प्राचीनाः आचार्याः अव्यक्तं "त्रयाणां शक्तीनां समतोलनम्" इति परिभाषितवन्तः, येषु एका सत्त्वः इति, द्वितीया रजः इति, तृतीया तमः इति उच्यतेतमः, निम्नतमा शक्तिः, आकर्षणस्य शक्तिः अस्ति, किञ्चित् उच्चतरा रजः, प्रतिकर्षणस्य शक्तिः अस्ति, तथा उच्चतमा एतयोः नियन्त्रणं, सत्त्वः, यतः आकर्षणप्रतिकर्षणशक्त्योः सत्त्वेन पूर्णनियन्त्रणं, समतोलनं वा, भवति चेत् सृष्टिः, गतिः भवति; किन्तु यदा एतत् समतोलनं नष्टं भवति, तदा समतोलनं विचलितं भवति तथा एतासु शक्तिषु एका अपरायाः अपेक्षया बलवती भवतितदा परिवर्तनं गतिः आरभ्यते तथा सर्वं एतत् विकासः प्रवर्ततेएतत् स्थितिः चक्रवत्, कालानुसारं प्रवर्तते; अर्थात् समतोलनस्य विचलनस्य एकः कालः अस्ति, यदा सर्वाः शक्तयः संयोजनं पुनःसंयोजनं आरभन्ते, तथा एतत् विश्वं प्रक्षिप्यते; तथा एकः कालः अस्ति यदा सर्वं प्राथमिकसमतोलनस्थितिं प्रत्यावर्तितुं प्रवृत्तं भवति, तथा समयः आगच्छति यदा सर्वप्रकटनस्य पूर्णाभावः प्राप्यतेपुनः, कालान्तरे, सर्वं विचलितं भवति, बाह्यतः प्रक्षिप्यते, पुनः क्रमेण तरङ्गरूपेण प्रकटते; यतः एतस्मिन् विश्वे सर्वा गतिः तरङ्गरूपेण अस्ति, क्रमिकः उत्थानं पतनं

एतेषां प्राचीनतत्त्वज्ञानिनां कतिपयाः अवदन् यत् सर्वं विश्वं कालान्तरं निश्चलं भवति; अन्ये अवदन् यत् एतत् निश्चलता केवलं प्रणालीनां विषये लागू भवतिअर्थात् अस्माकं प्रणाली, एषः सौरप्रणाली, निश्चला भविष्यति तथा तां अविकृतस्थितिं प्रत्यावर्तिष्यति, किन्तु अन्याः कोट्यः प्रणाल्यः अन्यथा गच्छन्तिअहं द्वितीयमतं अनुसरामि, यत् एतत् निश्चलता सर्वत्र विश्वे समकालिकं भवति, किन्तु विभिन्नेषु भागेषु विभिन्नाः घटनाः प्रवर्तन्तेकिन्तु सिद्धान्तः समानः एव अस्ति, यत् यत् वयं पश्यामः, प्रकृतिः स्वयं क्रमिकोत्थानपतनयोः प्रगच्छतिएका अवस्था, समतोलनं प्रति, पूर्णसमतोलनं प्रति, चक्रस्य अन्तः इति उच्यतेसम्पूर्णः कल्पः, विकासः संकोचः , भारते ईश्वरवादिभिः लेखकैः ईश्वरस्य श्वासप्रश्वासेन तुलितः अस्ति; ईश्वरः यथा विश्वं श्वसति, तथा तत् पुनः तस्मिन् प्रत्यावर्ततेयदा तत् निश्चलं भवति, तदा विश्वं किं भवति? तत् तिष्ठति एव, केवलं सूक्ष्मरूपेण, संस्कृते यत् "कारणशरीरम्" इति उच्यतेकारणता, कालः देशः तिष्ठन्ति एव, केवलं ते सामर्थ्यरूपेण सन्तिएषः अविकृतस्थितिं प्रत्यावर्तनं संकोचः इति उच्यतेसंकोचः विकासः नित्यं प्रवर्तेते, यतः वयं आरम्भं वदामः चेत् चक्रस्य आरम्भं एव सूचयामः

विश्वस्य अत्यन्तं बाह्यः अंशः यत् अधुनिककाले वयं स्थूलपदार्थः इति वदामःप्राचीनाः हिन्दवः तं भूतानि, बाह्यतत्त्वानि इति अवदन्एकं तत्त्वं यत् तेषां अनुसारेण नित्यम् अस्ति; प्रत्येकं अन्यत् तत्त्वं एतस्मात् एकात् उत्पद्यते, तथा एतत् नित्यं तत्त्वं आकाशः इति उच्यतेएतत् आधुनिकस्य ईथरस्य अवधारणायाः समानम् अस्ति, यद्यपि तत् समानम् एवएतत् प्राथमिकं तत्त्वं यतः सर्वं प्रवर्तते, तथा एतस्मिन् तत्त्वे सह किमपि प्राणः इति उच्यतेः अस्तिः वयं क्रमेण द्रक्ष्यामः यत् तत् किम् अस्तिएतत् प्राणः एतत् आकाशः नित्यं तिष्ठतः, तथा ते संयोज्य पुनःसंयोज्य सर्वप्रकटनं निर्मान्तिततः चक्रस्य अन्ते सर्वं शान्तं भवति तथा आकाशप्राणयोः अप्रकटरूपं प्रत्यावर्ततेऋग्वेदे, विद्यमानेषु प्राचीनतमेषु शास्त्रेषु, सृष्टेः वर्णनं कर्तुं एकः सुन्दरः अंशः अस्ति, तथा तत् अत्यन्तं काव्यात्मकम् अस्ति—"यदा किमपि आसीत् किमपि आसीत्, यदा तमः तमसि प्रवहति स्म, तदा किम् आसीत्?" तथा उत्तरं दत्तम् अस्ति, "तत् (नित्यः एकः) तदा गतिरहितः आसीत्।" प्राणः आकाशः तस्मिन् नित्ये एके सुप्तौ आस्ताम्, किन्तु प्रकटनं आसीत्एषा स्थितिः अव्यक्तम् इति उच्यते, यत् शाब्दिकरूपेण "कम्पनरहितम्", अप्रकटं वा, अर्थःविकासस्य नवीनचक्रस्य आरम्भे, एतत् अव्यक्तं कम्पितुं आरभते तथा प्राणेन आकाशाय प्रहाराः दीयन्तेएतत् संघननं जनयति तथा क्रमेण आकर्षणप्रतिकर्षणशक्तिभिः परमाणवः निर्मीयन्तेएते पुनः अणुषु संघनीभवन्ति तथा अन्ते प्रकृतेः विभिन्नतत्त्वेषु परिणमन्ते

वयं सामान्यतया एतानि पदार्थानि अत्यन्त कुतूहलेन अनूदितानि प्राप्नुमः; जनाः प्राचीनान् दार्शनिकान् वा तेषां व्याख्याकारान् वा अनुवादाय गच्छन्ति तेषां स्वयं अवबोधनाय अधिकं ज्ञानं नास्तिते तत्त्वानि "वायुः," "अग्निः," इति अनूदयन्तियदि ते व्याख्याकारान् गच्छेयुः तर्हि ते तादृशं किमपि अर्थयन्ति इति ज्ञास्यन्तिआकाशः, प्राणस्य पुनःपुनः आघातैः कम्पितः, वायुः वा आकाशस्य कम्पनावस्थां जनयति, यः पुनः वायवीयपदार्थं जनयतिकम्पनानि अधिकाधिकं वेगवन्ति सन्ति उष्णतां जनयन्ति, यत् संस्कृते तेजः इति उच्यतेक्रमेण शीतलं भवति वायवीयपदार्थः घनः भवति, पृथिवीअस्माकं प्रथमं आकाशः आसीत्, ततः उष्णता आगता, ततः द्रवीभूता, अधिकं संघनिता सती घनपदार्थः प्रकटितःसः अप्रकटावस्थां प्रति तद्विपरीतप्रकारेण गच्छतिघनपदार्थाः द्रवीभविष्यन्ति द्रवः उष्णताराशौ परिणमिष्यते, सः मन्दं मन्दं वायवीयावस्थां प्रति गमिष्यते, अणूनां विघटनं प्रारभिष्यते, अन्ते सर्वबलानां साम्यं प्राप्स्यते, कम्पनं विरमिष्यते कल्पः इति संस्कृते उच्यते सः चक्रः समाप्तः भविष्यतिवयं आधुनिकखगोलशास्त्रात् जानीमः यत् अस्माकं पृथिवी सूर्यः एतान् एव परिवर्तनान् अनुभवतः, एषा घनपृथिवी द्रवीभविष्यति पुनः द्रवीभविष्यति अन्ते वायवीयावस्थां प्रति गमिष्यते

प्राणः आकाशस्य साहाय्यं विना एकाकी कार्यं कर्तुं शक्नोतियत् वयं जानीमः तत् एव यत् गतिः वा कम्पनं यत् किञ्चित् गतिं पश्यामः तत् एतस्य प्राणस्य विकारः, यत् वयं पदार्थरूपेण जानीमः, रूपेण वा प्रतिरोधेन वा, तत् एतस्य आकाशस्य विकारःएषः प्राणः एकाकी अस्तित्वं धारयितुं शक्नोति, वा माध्यमं विना कार्यं कर्तुं शक्नोति, किन्तु तस्य प्रत्येकावस्थायां, शुद्धः प्राणः वा यदा सः प्रकृतिबलानां अन्येषां, यथा गुरुत्वाकर्षणस्य वा अपकेन्द्राकर्षणस्य, परिणमति तदा सः आकाशात् कदापि विभक्तः भवतियूयं बलं पदार्थं विना वा पदार्थं बलं विना कदापि पश्यथ; यत् वयं बलं पदार्थं कथयामः तत् एतेषां एव स्थूलप्रकटनानि, यत् अतिसूक्ष्मं सत् वयं प्राणः आकाशः कथयामःप्राणः यूयं आङ्ग्लभाषायां जीवनं वा प्राणशक्तिं वा कथयितुं शक्नुथ, किन्तु तत् मनुष्यजीवने एव नियन्त्रयितुं अर्हथ, तत् आत्मना, आत्मन्, सह समीकर्तुं अर्हथसृष्टिः आदिं विना अन्तं विना अस्ति; तस्य कदापि भवितुं अर्हति, सा नित्यं प्रवर्तमाना अस्ति

अग्रिमः प्रश्नः अत्यन्त सूक्ष्मः अस्तिकेचन यूरोपीयदार्शनिकाः अवदन् यत् एषः जगत् अस्ति यतः "अहम्" अस्ति, यदि "अहम्" अस्ति, जगत् भविष्यतिकदाचित् एवं व्यक्तं भवति; ते कथयन्ति, यदि जगति सर्वे जनाः मरिष्यन्ति, मनुष्याः भविष्यन्ति, प्रज्ञाशक्तियुक्ताः पशवः भविष्यन्ति, सर्वाणि प्रकटनानि अदृश्यानि भविष्यन्तिएतत् विरोधाभासीव प्रतीयते, किन्तु क्रमेण वयं स्पष्टं द्रक्ष्यामः यत् एतत् प्रमाणितुं शक्यतेकिन्तु एते यूरोपीयदार्शनिकाः तस्य मनोविज्ञानं जानन्ति, यद्यपि ते सिद्धान्तं जानन्ति; आधुनिकदर्शनं तस्य केवलं झलकं प्राप्तवत् अस्ति

प्रथमं वयं एतेषां प्राचीनमनोवैज्ञानिकानां अन्यां प्रस्थापनां स्वीकरिष्यामः यत् अत्यन्त स्थूलतत्त्वानि भूतानि सन्ति, किन्तु सर्वाणि स्थूलपदार्थानि सूक्ष्मपदार्थानां परिणामाः सन्तियत् किञ्चित् स्थूलं अस्ति तत् सूक्ष्मपदार्थानां संयोगेन निर्मितं अस्ति, अतः भूतानि कैश्चित् सूक्ष्मकणैः निर्मितानि सन्ति, यत् संस्कृते तन्मात्राः इति उच्यतेअहं पुष्पं घ्राणं करोमि; तत् घ्राणं कर्तुं किमपि मम नासिकायाः संस्पर्शं कर्तव्यं अस्ति; पुष्पं तत्र अस्ति अहं तत् मम दिशि गच्छन्तं पश्यामि; किन्तु मम नासिकायाः संस्पर्शं विना अहं पुष्पं घ्राणं कर्तुं शक्नोमियत् पुष्पात् आगच्छति मम नासिकायाः संस्पर्शं करोति तत् तन्मात्राः सन्ति, तस्य पुष्पस्य सूक्ष्माणवः, एतावन्तः सूक्ष्माः यत् पुष्पे कस्यापि ह्रासः दृष्टुं शक्यतेएवं उष्णतायाः, प्रकाशस्य, दृष्टेः, सर्वेषां एताः तन्मात्राः पुनः अणुषु विभक्तुं शक्यन्तेभिन्नाः दार्शनिकाः भिन्नाः सिद्धान्ताः धारयन्ति, वयं जानीमः यत् एते केवलं सिद्धान्ताः सन्ति, अतः वयं तान् विवादात् बहिष्करिष्यामःअस्माकं कृते एतावत् पर्याप्तं यत् यत् किञ्चित् स्थूलं अस्ति तत् अत्यन्त सूक्ष्मपदार्थैः निर्मितं अस्तिवयं प्रथमं स्थूलतत्त्वानि प्राप्नुमः, यानि वयं बाह्यतः अनुभवामः, तेषां संयोजकाः सूक्ष्मतत्त्वानि सन्ति, यानि अस्माकं इन्द्रियाणि स्पृशन्ति, यानि नासिकायाः, नेत्रयोः, कर्णयोः नाडीभिः संस्पृशन्तिसा आकाशीयतरङ्गः या मम नेत्राणि स्पृशति, अहं तां पश्यामि, किन्तु अहं जानामि यत् सा मम दृष्टिनाडीं स्पृशितव्या अस्ति यावत् अहं प्रकाशं पश्यामिएवं श्रवणे, वयं कदापि तान् कणान् पश्यामः ये अस्माकं कर्णान् स्पृशन्ति, किन्तु वयं जानीमः यत् ते तत्र अवश्यं सन्तिएतेषां तन्मात्राणां कारणं किम्? अस्माकं मनोवैज्ञानिकैः अत्यन्त आश्चर्यजनकः कुतूहलपूर्णः उत्तरं दत्तम्,—आत्मचेतनाएतत् एतेषां सूक्ष्मपदार्थानां कारणं, इन्द्रियाणां कारणं अस्तिएतानि इन्द्रियाणि कानि? अत्र प्रथमं नेत्रं अस्ति, किन्तु नेत्रं पश्यतियदि नेत्राणि पश्येयुः, यदा मनुष्यः मृतः अस्ति, तस्य नेत्राणि अद्यापि सिद्धानि सन्ति, तानि अद्यापि पश्यितुं शक्नुयुःकुत्रचित् कश्चित् परिवर्तनः अस्ति; किमपि मनुष्यात् निर्गतं अस्ति, यत् वस्तुतः पश्यति, यस्य नेत्राणि साधनानि सन्ति, तत् इन्द्रियं इति उच्यतेएवं एषा नासिका साधनं अस्ति, तस्य अनुरूपं इन्द्रियं अस्तिआधुनिकशरीरविज्ञानं वः कथयितुं शक्नोति यत् तत् किम् अस्ति, मस्तिष्के स्थितः नाडीकेन्द्रःनेत्राणि, कर्णाः, इत्यादयः केवलं बाह्यसाधनानि सन्तिकथयितुं शक्यते यत् इन्द्रियाणि, इन्द्रियाणि इति संस्कृते उच्यन्ते, तानि वास्तविकानि प्रत्यक्षस्य आसनानि सन्ति

नासिकायाः एकं इन्द्रियं, नेत्रयोः एकं इन्द्रियं, इत्यादीनां कः उपयोगः? किमर्थं एकं इन्द्रियं प्रयोजनं साधयति? एतत् वः स्पष्टं कर्तुं,—अहं वदामि, यूयं शृणुथ, यूयं यत् परितः भवति तत् पश्यथ यतः मनः श्रवणेन्द्रियेण संलग्नं अस्ति, दृष्टीन्द्रियात् विलग्नं अस्तियदि केवलं एकं इन्द्रियं स्यात् मनः श्रवणं दृष्टिं एकस्मिन् समये करिष्यति, तत् दृष्टिं श्रवणं घ्राणं एकस्मिन् समये करिष्यति, तस्य त्रयाणां एकस्मिन् समये कर्तुं अशक्यं भविष्यतिअतः एतेषां सर्वेषां केन्द्राणां कृते पृथक् इन्द्रियाणि भवितव्यानिएतत् आधुनिकशरीरविज्ञानेन समर्थितं अस्तिअस्माकं कृते एकस्मिन् समये दृष्टिं श्रवणं कर्तुं निश्चितं शक्यं अस्ति, किन्तु तत् यतः मनः आंशिकरूपेण उभयोः केन्द्रयोः संलग्नं अस्ति, यानि इन्द्रियाणि सन्तिसाधनानि कानि? वयं पश्यामः यत् एतानि वास्तविकानि स्थूलपदार्थैः निर्मितानि सन्तिअत्र तानि सन्ति,—नेत्राणि, नासिका, कर्णाः, इत्यादयःइन्द्रियाणि कानि? तानि अपि पदार्थैः निर्मितानि सन्ति, यतः तानि केन्द्राणि सन्तियथा एतत् शरीरं स्थूलपदार्थैः निर्मितं अस्ति प्राणस्य विविधस्थूलबलेषु परिणमनाय, तथा एतानि सूक्ष्माणि इन्द्रियाणि पृष्ठतः, सूक्ष्मतत्त्वैः निर्मितानि सन्ति, प्राणस्य प्रत्यक्षस्य सर्वेषां सम्बद्धानां सूक्ष्मबलानां निर्माणायएतानि सर्वाणि इन्द्रियाणि वा इन्द्रियाणि संयुक्तानि, अन्तःसाधनं वा अन्तःकरणं मनुष्यस्य सूक्ष्मशरीरं इति उच्यते,—लिङ्गं (वासूक्ष्मं) शरीरं

तस्य वास्तविकं रूपं अस्ति, यतः सर्वं भौतिकं रूपं अवश्यं भवतिइन्द्रियाणां पृष्ठे यत् मनः इति उच्यते, चित्तं वृत्तौ, यत् मनसः कम्पनावस्था, अस्थिरावस्था इति उच्यतेयदि त्वं शिलां शान्तसरसि क्षिपसि, प्रथमं कम्पनं भविष्यति, ततः प्रतिरोधःक्षणं जलं कम्पिष्यते ततः शिलायां प्रतिक्रियां करिष्यतिएवं, यदा कापि संस्कारः चित्ते, अथवा "मनोद्रव्ये," आगच्छति, तत् किञ्चित् कम्पतेमनसः एषा अवस्था मनः इति उच्यतेततः प्रतिक्रिया आगच्छति, इच्छाएतस्याः इच्छायाः पृष्ठे अन्यत् किमपि अस्ति यत् मनसः सर्वाणि कर्माणि अनुगच्छति, यत् अहंकारः इति उच्यते, आत्मचेतना, यत् "अहं अस्मि" इति वदति, तस्य पृष्ठे यत् बुद्धिः इति उच्यते, बुद्धिः, प्रकृतेः अस्तित्वस्य उच्चतमं रूपम्बुद्धेः पृष्ठे मनुष्यस्य वास्तविकः आत्मा, पुरुषः, शुद्धः, पूर्णः, यः एकः एव द्रष्टा, यस्य कृते सर्वः एषः परिवर्तनःपुरुषः एतेषां सर्वेषां परिवर्तनानां दर्शनं करोति; सः स्वयं कदापि अशुद्धः भवति; किन्तु अध्यासेन, यत् वेदान्तिनः अध्यासम् इति वदन्ति, प्रतिबिम्बेन, सः अशुद्धः इति प्रतीयतेयथा रक्तपुष्पं स्फटिकखण्डस्य समक्षं धृतं, स्फटिकः रक्तः इति दृश्यते; अथवा नीलपुष्पं, स्फटिकः नीलः इति दृश्यते; तथापि स्फटिकः स्वयं वर्णहीनः अस्तिवयं एतत् गृहीत्वा चलामः यत् बहवः आत्मानः सन्ति; प्रत्येकः आत्मा शुद्धः पूर्णः अस्ति, किन्तु एताः स्थूलद्रव्यस्य सूक्ष्मद्रव्यस्य विविधाः विभागाः आत्मनि आरोपिताः सन्ति, तं विविधरूपेण वर्णितं कुर्वन्तिकिमर्थं प्रकृतिः एतत् सर्वं करोति? प्रकृतिः आत्मनः उन्नतये एते सर्वे परिवर्तनान् अनुभवति; एतत् सर्वं सृष्टिः आत्मनः हिताय, यत् सः मुक्तः भवेत्एषः विशालः ग्रन्थः यं वयं ब्रह्माण्डम् इति वदामः, मनुष्यस्य समक्षं प्रसारितः अस्ति यत् सः पठेत्, सर्वज्ञः सर्वशक्तिमान् भवेत्अत्र अहं वः कथयामि यत् अस्माकं कतिपयाः उत्तमाः मनोवैज्ञानिकाः व्यक्तिगतं ईश्वरं विश्वसन्ति यथा यूयं तं विश्वसिथअस्माकं मनोवैज्ञानिकानां वास्तविकः पिता, कपिलः, ईश्वरस्य सृष्टिकर्तृत्वस्य अस्तित्वं निराकरोतितस्य मतं यत् व्यक्तिगतः ईश्वरः अत्यावश्यकः अस्ति; प्रकृतिः एव सर्वं शुभं साधयितुं पर्याप्ता अस्तियत् "डिजाइन" सिद्धान्तः इति उच्यते, तं निराकृतवान्, अवदत् यत् अधिकं बालिशं सिद्धान्तः कदापि प्रस्तुतः अभवत्किन्तु सः एकं विशिष्टं प्रकारं ईश्वरस्य स्वीकरोति; सः वदति यत् वयं सर्वे मुक्तिं प्राप्तुं प्रयतामहे, यदा मनुष्यः मुक्तः भवति, सः प्रकृतौ कालान्तराय विलीनः भवितुं शक्नोति, केवलं अगले चक्रस्य आरम्भे निर्गत्य तस्य शासकः भवितुं; सर्वज्ञः सर्वशक्तिमान् भवितुंतस्मिन् अर्थे सः ईश्वरः इति उच्यते; त्वं अहं नम्रतमाः प्राणिनः विभिन्नेषु चक्रेषु देवाः भविष्यामःकपिलः वदति यत् एषः ईश्वरः कालिकः भविष्यति, किन्तु शाश्वतः ईश्वरः, शाश्वतं सर्वशक्तिमान्, शाश्वतं ब्रह्माण्डस्य शासकः, शक्यतेयदि एषः ईश्वरः अस्ति, तर्हि एषः कठिनाई भविष्यति: सः अवश्यं बद्धः अथवा मुक्तः भवेत्ईश्वरः यः पूर्णतः मुक्तः अस्ति, सः सृजेत् ; कोऽपि आवश्यकता स्यात्यदि सः बद्धः अस्ति, सः सृजेत् यतः सः शक्नोति, सः स्वयं दुर्बलः भवेत्एवं, उभयथापि, सर्वशक्तिमान् अथवा सर्वज्ञः शाश्वतः शासकः शक्यतेएवं यत्र कुत्रापि ईश्वरः इति शब्दः अस्माकं शास्त्रेषु उल्लिख्यते, कपिलः वदति यत् तत् तान् पूर्णान् आत्मानः अर्थयति ये मुक्ताः अभवन्सांख्यपद्धतिः सर्वेषां आत्मनाम् एकतां विश्वसतिवेदान्तः विश्वसति यत् सर्वे व्यक्तिगताः आत्मानः एकस्मिन् ब्रह्मणि इति उच्यमाने विश्वात्मनि एकीकृताः सन्ति, किन्तु कपिलः, सांख्यस्य संस्थापकः, द्वैतवादी आसीत्तस्य ब्रह्माण्डस्य विश्लेषणं यावत् गच्छति, तत् वास्तवं आश्चर्यजनकम् अस्तिसः हिन्दुविकासवादिनां पिता आसीत्, सर्वाः परवर्तिन्यः दार्शनिकाः पद्धतयः तस्य चिन्तनस्य फलानि एव सन्ति

अस्य पद्धतेः अनुसारं सर्वे आत्मानः स्वस्य मुक्तिं स्वस्य प्राकृतिकानि अधिकाराणि प्राप्स्यन्ति, यत् सर्वशक्तिमत्त्वं सर्वज्ञत्वं अत्र प्रश्नः उत्थापितुं शक्यते, कुतः एषः आत्मनाम् बन्धनम्? सांख्यः वदति यत् तत् आदिरहितम् अस्ति, किन्तु यदि तत् आदिरहितम् अस्ति, तर्हि तत् अन्तरहितम् अपि भवितुं अर्हति, वयं कदापि मुक्ताः भविष्यामःकपिलः व्याख्याति यत् एतत् "आदिरहितम्" इति स्थिररेखायाम्प्रकृतिः आदिरहिता अन्तरहिता अस्ति, किन्तु तेन अर्थेन येन आत्मा, यतः प्रकृतिः व्यक्तित्वं अस्ति, यथा नदी अस्माकं समीपे प्रवहन्ती प्रतिक्षणं नूतनं जलशरीरं प्राप्नोति, एतेषां सर्वेषां जलशरीराणां योगः नदी अस्ति, एवं नदी स्थिरपरिमाणं अस्तिएवमेव प्रकृतौ सर्वं निरन्तरं परिवर्तते, किन्तु आत्मा कदापि परिवर्ततेअतः यतः प्रकृतिः सदैव परिवर्तते, आत्मा तस्य बन्धनात् निर्गन्तुं शक्नोतिसांख्यस्य एकः सिद्धान्तः एतस्याः मनोविज्ञानस्य विशिष्टः अस्तिसम्पूर्णं ब्रह्माण्डं एकस्य मनुष्यस्य, अथवा एकस्य लघुप्राणिनः, योजनानुसारं निर्मितम् अस्ति; एवं, यथा अहं मनः अस्ति, तथा एकं विश्वमनः अपि अस्तियदा एषः महाजगत् विकसति, तर्हि प्रथमं बुद्धिः, ततः अहंकारः, ततः तन्मात्राः इन्द्रियाणि , ततः स्थूलतत्त्वानि भवन्तिकपिलस्य अनुसारं सम्पूर्णं ब्रह्माण्डं एकं शरीरम् अस्ति, यत् वयं पश्यामः तत् स्थूलानि शरीराणि, एतेषां पृष्ठे सूक्ष्माणि शरीराणि, तेषां पृष्ठे एकं विश्वाहंकारः, तस्य पृष्ठे एकं विश्वबुद्धिः, किन्तु एतत् सर्वं प्रकृतौ अस्ति, एतत् सर्वं प्रकृतेः प्रकटनम् अस्ति, प्रकृतेः बाह्यम्अस्माकं प्रत्येकः तस्य विश्वचेतनस्य अंशः अस्तिबुद्धेः एकं सम्पूर्णपरिमाणम् अस्ति यस्मात् वयं यत् आवश्यकं तत् गृह्णीमः, एवं ब्रह्माण्डे मानसिकबलस्य एकं सम्पूर्णपरिमाणम् अस्ति यस्मात् वयं निरन्तरं गृह्णीमः, किन्तु शरीरस्य बीजं मातापितृभ्यः आगच्छेत्सिद्धान्तः आनुवंशिकतां पुनर्जन्म अपि समाविशतिआत्मने द्रव्यं दीयते यस्मात् शरीरं निर्मातुं, किन्तु तत् द्रव्यं मातापितृभ्यः आनुवंशिकसंक्रमणेन दीयते

वयं अधुना तस्य प्रस्तावस्य समीपं आगच्छामः यत् एतस्मिन् प्रक्रियायां एकः अवतरणः एकः उत्थानः अस्तिसर्वं तस्य अविवेकिन्याः प्रकृतेः उत्थितम्; ततः पुनः अवतरति अव्यक्तं भवतिसांख्यानां अनुसारं, कस्यापि भौतिकवस्तुनः अस्तित्वं अशक्यम्, यस्य द्रव्यं चेतनायाः किञ्चित् अंशं अस्तिचेतना एव द्रव्यम् अस्ति यस्मात् सर्वं प्रकटनं निर्मितम्एतस्याः व्याख्यानं अस्माकं अगले व्याख्याने आगच्छति, किन्तु अहं दर्शयामि यत् तत् कथं प्रमाणितुं शक्यतेअहं एतत् मेजं यथा अस्ति तथा जानामि, किन्तु सः संस्कारं करोति; सः नेत्रे आगच्छति, ततः इन्द्रिये, ततः मनसि; मनः ततः प्रतिक्रियां करोति, सा प्रतिक्रिया यां अहं मेजम् इति वदामिएषः एव यथा शिलां सरसि क्षिप्त्वा; सरः शिलायां प्रतिघातं करोति; एषः तरङ्गः यं वयं जानीमःनिर्गच्छन्तः तरङ्गाः एव वयं जानीमःएवमेव एतस्य भित्तेः रूपं मम मनसि अस्ति; यत् बाह्यम् अस्ति तत् कः अपि जानाति; यदा अहं तत् ज्ञातुं इच्छामि, तत् तत् द्रव्यं भवितुं अवश्यं यत् अहं प्रददामि; अहं, स्वेन मनसा, मम नेत्राणां द्रव्यं प्रदत्तवान्, यत् बाह्यम् अस्ति तत् केवलं अवसरः, सूचना, तस्याः सूचनायां अहं मम मनः प्रक्षिपामि, तत् यत् अहं पश्यामि तस्य रूपं गृह्णातिप्रश्नः अस्ति, कथं वयं सर्वे समानानि वस्तूनि पश्यामः? यतः वयं सर्वे एतस्य विश्वमनः अंशं धारयामःयेषां मनः अस्ति, ते वस्तुं पश्यन्ति, येषां अस्ति, ते पश्यन्तिएतत् दर्शयति यत् यतः एतत् ब्रह्माण्डम् अस्तित्वे आगतम्, ततः मनसः, तस्य एकस्य विश्वमनः, अभावः कदापि अभवत्प्रत्येकः मनुष्यः, प्रत्येकः प्राणी, अपि तस्य विश्वमनः द्वारा सज्जितः अस्ति, यतः सः सदैव उपस्थितः अस्ति तेषां निर्माणाय द्रव्यं प्रददाति


Project GutenbergCC0/PD. No rights reserved