अस्य ग्रन्थस्य प्रवचनानि मूलतः स्वामी विवेकानन्देन न्यूयोर्कनगरे १८९६ तमस्य वर्षस्य आरम्भे प्रदत्तानि, तेषां च महती उत्साहेन स्वीकृतिः अभवत्। तेषां शुद्धतया दार्शनिकः स्वभावः इति कारणेन सामान्यजनानां प्रति आकर्षकाः भवेयुः इति संशयः आसीत्, तस्मात् कारणात् ते तत्कालं पुस्तकरूपेण प्रकाशिताः न अभवन्। लण्डननगरे ज्ञानयोगविषयकाः प्रवचनाः ये अनेकवर्षेभ्यः पूर्वं प्रकाशिताः सन्ति तेषां महती सफलता, येषां द्वितीयावृत्तिः अपि प्रकाशिता अस्ति, इदानीं एतस्य शृङ्खलायाः अपि तादृश्याः अनुकूलायाः स्वीकृतेः आशां जनयति। वेदान्तानुसारं ज्ञानस्य संकल्पना साहसिका साहसपूर्णा च अस्ति, सा च उच्चतमं सम्भाव्यं आदर्शं प्राप्नोति, यतः सा सर्वस्य अस्तित्वस्य एकतां शिक्षयति। पूर्वग्रन्थस्य छात्रैः सहजं एव अवगन्तुं शक्यते यत् ज्ञानयोगः उच्चतमे आध्यात्मिके स्तरे पूर्णतया एकात्मकः अस्ति। वेदान्तस्य अस्य अवस्थायाः विषये प्रोफेसर् माक्स् मूलर् लिखति: “अस्माकं दार्शनिकेषु कश्चन अपि, हेराक्लिटस्, प्लेटो, कान्ट्, हेगेल् इत्यादीनां अपवादं विना, एतादृशं शिखरं निर्मातुं न अवसीदत्, यत् कदापि वातावरणेन वा विद्युता वा भीतं न अभवत्। प्रथमं पदं निर्मितं, प्रथमं पदं स्पष्टतया दृष्टं चेत्, आदौ एकं एव आसीत्, अन्ते च एकं एव भविष्यति, चेत् तत् आत्मन् इति वा ब्रह्म इति वा वदामः।” इदं बहूनां कृते आरम्भे दुर्ग्राह्यं विचारं भवितुं शक्यते, परन्तु तत् सावधानेन अध्ययनेन योग्यं अस्ति, एकवारं च अवगतं चेत् तत् सर्वदा प्रकाशकं भविष्यति यत् अन्वेषणशीलां आत्मानं सर्वदर्शनानां श्रेष्ठतमं सत्यं प्रति नेतुं शक्नोति।