॥ ॐ श्री गणपतये नमः ॥

साङ्ख्यः अद्वैतं कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अहं प्रथमं ते सांख्यदर्शनस्य सारांशं दास्यामि, येन वयं गच्छामः, यतः अस्मिन् व्याख्याने वयं तस्य दोषाः कुत्र सन्ति इति ज्ञातुं इच्छामः, तथा वेदान्तः कथं तेषां दोषाणां पूरकत्वेन आगच्छति इतित्वं स्मरितव्यः यत् सांख्यदर्शनानुसारं प्रकृतिः एतानि सर्वाणि प्रकटनानि करोति यानि वयं चिन्तनं बुद्धिं तर्कं प्रेम द्वेषं स्पर्शं रसं इति वदामः; यत् सर्वं प्रकृतेः एवएषा प्रकृतिः त्रिविधैः तत्त्वैः निर्मिता, एकं सत्त्वं, अन्यं रजः, तृतीयं तमः इतिएतानि गुणाः सन्ति, किन्तु सामग्री यतः सम्पूर्णं विश्वं विकसितं भवति, चक्रस्य आरम्भे एतानि समतायां तिष्ठन्तिसृष्टेः आगमने एषा समता विचलिता भवति, एतानि तत्त्वानि संयोजितानि पुनः संयोजितानि भवन्ति, विश्वरूपेण प्रकटन्तेएतस्य प्रथमं प्रकटनं यत् सांख्यदर्शनं महत् (विश्वबुद्धिः) इति वदति, ततः चेतना उत्पद्यतेचेतनायाः मनः (विश्वमनः) विकसितं भवतिएतस्मात् चेतनात् इन्द्रियाणि तन्मात्राणिशब्दकणाः, स्पर्शकणाः, रसकणाः, इत्यादयः विकसिताः भवन्तिसर्वे सूक्ष्मकणाः एतस्मात् चेतनात् विकसिताः भवन्ति, एतेभ्यः सूक्ष्मकणेभ्यः स्थूलकणाः उत्पद्यन्ते यान् वयं पदार्थः इति वदामःतन्मात्राणाम् (एते कणाः ये दृश्यन्ते , माप्यन्ते ) अनन्तरं स्थूलकणाः आगच्छन्ति यान् वयं अनुभवितुं शक्नुमःचित्तं (“मनःसामग्री”) त्रिविधक्रियासु बुद्धिः चेतना मनः इति कार्यं कुर्वत् प्राणाः इति नामकाः शक्तयः निर्मातिएते प्राणाः श्वासेन सह सम्बन्धं धारयन्ति, त्वं तत् विचारं तत्क्षणं त्यक्तव्यःश्वासः प्राणस्य (विश्वशक्तेः) एकः प्रभावःएतैः प्राणैः ताः नाडीशक्तयः अभिप्रेताः याः सम्पूर्णं शरीरं नियन्त्रयन्ति चालयन्ति , याः चिन्तनरूपेण शरीरस्य विविधक्रियारूपेण प्रकटन्तेएतेषां प्राणानां प्रमुखं स्पष्टं प्रकटनं श्वासचालनम्यदि एतत् वायुः कारणं स्यात्, मृतं जनं श्वसितुम्प्राणः वायुं प्रति कार्यं करोति, तु वायुः तं प्रतिएते प्राणाः ताः जीवनशक्तयः याः सम्पूर्णं शरीरं संचालयन्ति, ताः पुनः मनसा इन्द्रियैः (द्विविधैः अङ्गैः) संचाल्यन्तेइतोऽपि सर्वं शोभनम्मनोविज्ञानं अतीव स्पष्टं निर्दोषं , तस्य वयः चिन्तयतु, विश्वस्य प्राचीनतमः तार्किकः विचारः! यत्र कुत्रापि दर्शनं तार्किकः विचारः वा अस्ति, तत्र कपिलस्य किञ्चित् ऋणं अस्तियत्र कुत्रापि मनोविज्ञानस्य दर्शनस्य वा प्रयत्नः अस्ति, तत्र एतस्य विचारस्य महान् पिता, एतस्य पुरुषस्य कपिलस्य, किञ्चित् ऋणं अस्ति

इतोऽपि वयं पश्यामः यत् एतत् मनोविज्ञानं अद्भुतम्, किन्तु वयं तेन सह किञ्चित् विषयेषु भिन्नाः भविष्यामः, यथा वयं गच्छामःवयं पश्यामः यत् कपिलस्य मुख्यः विचारः यत् विकासःसः एकं वस्तु अन्यस्मात् विकसितं करोति, यतः कारणस्य एव परिभाषाकार्यं कारणं अन्यरूपेण पुनः निर्मितम्इति, यतः सम्पूर्णं विश्वं, यावत् वयं पश्यामः, प्रगतिशीलं विकसितं एतत् सम्पूर्णं विश्वं कस्यचित् सामग्रीतः विकसितं भवेत्, प्रकृतेः वाअतः एषा प्रकृतिः तस्य कारणात् मूलतः भिन्ना भवितुम् शक्नोति, केवलं यदा सा रूपं गृह्णाति तदा सा सीमिता भवतिसामग्री स्वयं निराकाराकिन्तु कपिलानुसारं, अविभक्तप्रकृतेः विभक्तस्य अन्तिमावस्थायाः पर्यन्तं एतेषां कश्चित् अपि पुरुषः, “भोक्ता,” “प्रकाशकःइति समानः अस्तियथा मृत्तिकापिण्डः, तथा मनःपिण्डः, सम्पूर्णं विश्वं वास्वयं तस्य कोऽपि प्रकाशः, किन्तु वयं तस्मिन् तर्कं बुद्धिं पश्यामः, अतः तस्य पृष्ठतः किञ्चित् अस्तित्वं भवेत्, सम्पूर्णायाः प्रकृतेः पृष्ठतः, यस्य प्रकाशः तस्मिन् प्रविश्य महत् चेतना एतानि विविधानि वस्तूनि इति प्रकटते, एतत् अस्तित्वं यत् कपिलः पुरुषः, वेदान्तिनः आत्मा वा स्वयं इति वदतिकपिलानुसारं, पुरुषः एकः सरलः घटकः, सम्मिश्रःसः निराकारः, एकः एव यः निराकारः, यतः सर्वाणि विविधानि प्रकटनानि साकाराणिपुरुषः एकः एव जानातियथा अहं कृष्णफलकं पश्यामि, प्रथमं बाह्यसाधनानि तां संवेदनां इन्द्रियं प्रति (कपिलानुसारंइन्द्रियंप्रति) नेष्यन्ति, इन्द्रियात् सा मनः प्रति गमिष्यति चिन्हं करिष्यति; मनः तां अन्येन घटकेनचेतनया, आच्छादयिष्यति, तां बुद्धिं (बुद्धिं) प्रति प्रस्तोष्यति, किन्तु बुद्धिः कार्यं कर्तुं शक्नोति; तस्य पृष्ठतः पुरुषः कार्यं करोतिएतानि सर्वाणि तस्य सेवकाः, संवेदनां तं प्रति आनयन्ति, सः आदेशान् ददाति, बुद्धिः प्रतिक्रियां करोतिपुरुषः भोक्ता, प्रेक्षकः, वास्तविकः एकः, सिंहासने राजा, मनुष्यस्य स्वयं, सः निराकारःयतः सः निराकारः, ततः अनिवार्यं यत् सः अनन्तः भवेत्, तस्य कोऽपि सीमा भवितुम् शक्नोतिअतः एतेषां प्रत्येकः पुरुषः सर्वव्यापी, प्रत्येकः सर्वत्र व्याप्तः, किन्तु सः केवलं सूक्ष्मस्थूलप्रकटनैः पदार्थस्य कार्यं कर्तुं शक्नोतिमनः, स्वचेतना, इन्द्रियाणि जीवनशक्तयः यत् सूक्ष्मशरीरं इति उच्यते, यत् ख्रीष्टीयदर्शने मनुष्यस्यआध्यात्मिकशरीरंइति उच्यतेएतत् शरीरं यत् पुरस्कारं दण्डं वा प्राप्नोति, यत् विविधानि स्वर्गाणि गच्छति; यत् अवतरति पुनः अवतरति ; यतः आरम्भात् एव वयं पश्यामः यत् आत्मनः (पुरुषस्य) गमनागमने अशक्येगतिः गमनागमने इति अर्थः, यत् एकस्थानात् अन्यस्थानं गच्छति तत् सर्वव्यापी भवितुम् शक्नोतिएतत् लिङ्गशरीरं (सूक्ष्मशरीरं) यत् आगच्छति गच्छति इतोऽपि वयं कपिलस्य मनोविज्ञानात् पश्यामः यत् आत्मा अनन्तः, यत् आत्मा एकः एव सिद्धान्तः यः प्रकृतेः विकासः अस्तिसः एकः एव यः प्रकृतेः बाह्यः, किन्तु सः प्रकृत्या बद्धः इति प्रतीयतेएषा प्रकृतिः पुरुषं परितः अस्ति, सः प्रकृत्या स्वयं तादात्म्यं कृतवान्सः चिन्तयतिअहं लिङ्गशरीरं अस्मि,” सः चिन्तयतिअहं स्थूलपदार्थः, स्थूलशरीरं अस्मि,” इति सुखदुःखे अनुभवति; किन्तु एते वास्तविकरूपेण आत्मनः सन्ति, एते लिङ्गशरीरस्य, स्थूलशरीरस्य सन्तियदा किञ्चित् नाडयः आहताः भवन्ति, वयं दुःखं अनुभवामःवयं तत् तत्क्षणं जानीमःयदि अस्माकं अङ्गुलीनां नाडयः मृताः भवेयुः, वयं अङ्गुलीः छित्त्वा अनुभवेमअतः सुखदुःखे नाडीकेन्द्राणां सन्तियथा मम दृष्टिइन्द्रियं नष्टं भवेत्, अहं रंगात् सुखं दुःखं वा अनुभवेयम्, यद्यपि मम नेत्रे स्तःअतः स्पष्टं यत् सुखदुःखे आत्मनः सन्तिएते मनः शरीरस्य सन्ति

आत्मनः सुखं दुःखं; सः सर्वस्य साक्षी, यत् प्रवर्तते तस्य शाश्वतः साक्षी, किन्तु सः कस्यचित् कार्यात् फलं गृह्णाति। “यथा सूर्यः प्रत्येकस्य नेत्रे दृष्टेः कारणं, किन्तु स्वयं कस्यचित् नेत्रस्य दोषैः प्रभावितः भवति; यथा स्फटिकः रक्तपुष्पैः समक्षं स्थापितैः रक्तः प्रतीयते, तथा एषः पुरुषः प्रकृत्या तस्योपरि निक्षिप्तप्रतिबिम्बात् सुखदुःखाभ्यां प्रभावितः इति प्रतीयते, किन्तु सः सदा अपरिवर्तितः तिष्ठति।” तस्य अवस्थायाः निकटतमः मार्गः यत् सः ध्यानम्एषा ध्यानावस्था यत्र त्वं पुरुषस्य निकटतमं गच्छसिअतः वयं पश्यामः यत् ध्यानावस्था सर्वदा योगिना उच्चतमा अवस्था इति उच्यते, निष्क्रिया सक्रिया, किन्तु ध्यानावस्थाएतत् सांख्यदर्शनम्

अथ, साङ्ख्याः वदन्ति यत् प्रकृतेः प्रकटीकरणं आत्मनः कृते, सर्वाणि संयोगानि प्रकृतेः बाह्यं किमपि सन्तितस्मात् एते संयोगाः यान् वयं प्रकृतिं इति वदामः, एते निरन्तराः परिवर्तनाः आत्मनः आनन्दाय, तस्य मोक्षाय, यत् सः निम्नतमात् उच्चतमं यावत् सर्वं अनुभवं प्राप्नुयात्, यदा सः प्राप्नोति, तदा आत्मा पश्यति यत् सः प्रकृतौ कदापि आसीत्सः पूर्णतः पृथक् आसीत्, सः पश्यति यत् सः अविनाशी अस्ति, यत् सः गच्छति आगच्छति, यत् स्वर्गं गत्वा पुनः जन्म प्राप्तुं प्रकृतौ आसीत् तु आत्मनितस्मात् आत्मा मुक्तः भवतिसर्वा प्रकृतिः आत्मनः आनन्दाय अनुभवाय कार्यं करोतिसः एतं अनुभवं प्राप्नोति यत् लक्ष्यं प्राप्नुयात्, तत् लक्ष्यं मुक्तिः अस्तिएते आत्मानः बहवः सन्ति, साङ्ख्य दर्शनानुसारम्आत्मनां अनन्तसंख्या अस्तिअन्यत् निष्कर्षः यत् ईश्वरः नास्ति, यः विश्वस्य स्रष्टा अस्तिप्रकृतिः एव सर्वाणि रूपाणि उत्पादयितुं समर्था अस्तिईश्वरः आवश्यकः नास्ति, इति साङ्ख्याः वदन्ति

अधुना वयं साङ्ख्यानां एतानि त्रीणि स्थानानि विवादयितुं प्रयत्नं करिष्यामःप्रथमं यत् बुद्धिः वा तत्सदृशं किमपि आत्मनः नास्ति, किन्तु तत् पूर्णतः प्रकृतेः अस्ति; आत्मा केवलं गुणरहितः, वर्णरहितः अस्तिद्वितीयं यत् ईश्वरः नास्ति, किन्तु वेदान्तः दर्शयति यत् ईश्वरं विना किमपि व्याख्या शक्यतेतृतीयं वयं विवादयिष्यामः यत् बहवः आत्मानः भवितुं शक्याः, यत् अनन्तसंख्या भवितुं शक्या, यत् विश्वे एकः एव आत्मा अस्ति, सः एकः बहुधा प्रकटते

वयं प्रथमं प्रतिज्ञां स्वीकुर्मः, यत् बुद्धिः तर्कः पूर्णतः प्रकृतेः सन्ति, तु आत्मनःवेदान्तः वदति यत् आत्मा स्वरूपतः सत्-चित्-आनन्दः अस्ति; किन्तु वयं साङ्ख्यैः सह सहमताः यत् यत् ते बुद्धिं इति वदन्ति तत् संयोगः अस्तिउदाहरणार्थं, वयं स्वानुभवान् पश्यामःवयं स्मरामः यत् चित्तम् (वामनःसारः”) एतानि सर्वाणि संयोजयति, यस्मिन् सर्वाणि संस्काराः निर्मीयन्ते, यस्मात् प्रतिक्रियाः आगच्छन्तिकल्पयतु यत् बाह्ये किमपि अस्तिअहं कृष्णफलकं पश्यामिज्ञानं कथं आगच्छति? कृष्णफलकं स्वयं अज्ञातं अस्ति, अहं तत् कदापि ज्ञातुं शक्नोमितत् यत् जर्मनदार्शनिकाःवस्तु स्वरूपेइति वदन्तितत् कृष्णफलकं, तत् “X,” मम मनसि प्रभावं करोति, चित्तं प्रतिक्रियां करोतिचित्तं सरः इव अस्ति; तत्र प्रस्तरं क्षिप्त्वा, यदा प्रस्तरः तत् स्पृशति तदा प्रतिक्रियातरङ्गः प्रस्तरं प्रति आगच्छतिएषः तरङ्गः यत् वास्तविकं जानीमःएषः तरङ्गः प्रस्तरस्य समानः नास्ति, तरङ्गः एव अस्तितस्मात् तत् कृष्णफलकं, “X,” प्रस्तरः यः मनसि प्रहरति मनः तं वस्तुं प्रति तरङ्गं उत्क्षिपति, एषः तरङ्गः यं वयं कृष्णफलकं इति वदामःअहं त्वां पश्यामित्वं यथार्थतः अज्ञातः अज्ञेयः असित्वं “X” असि मम मनसि प्रभावं करोषि, मनः तस्मात् स्थानात् तरङ्गं उत्क्षिपति यतः प्रभावः आगच्छति, सः तरङ्गः यं अहं श्रीमान् वा श्रीमती इति वदामि

अत्र द्वौ तत्त्वौ स्तः, एकं अन्तःतः अन्यं बाह्यतः, एतयोः संयोगः, “X” मनः , अस्माकं बाह्यविश्वः अस्तिसर्वं ज्ञानं प्रतिक्रियया भवतितिमिङ्गिलस्य विषये गणनया निर्णीतं यत् यावत् कालं यदा तस्य पुच्छं प्रहर्यते, तस्य मनः पुच्छे प्रतिक्रियां करोति पुच्छं वेदनां अनुभवतिमुक्ताशुक्तेः विषयं गृह्णामु, यस्यां मुक्ता शुक्तिः स्वस्य रसं बालुकाकणं परितः क्षिप्त्वा निर्मीयते यः तस्याः कोषं प्रविश्य तां उत्तेजयतिद्वे वस्तुनी मुक्तां कुरुतःप्रथमं शुक्तेः स्वस्य रसः, द्वितीयं बाह्यतः प्रहारःतस्मात् एषः मेजः “X” मम मनः अस्तितत् ज्ञातुं प्रयत्नः मनसा एव भविष्यति; तस्मात् मनः स्वस्य किञ्चित् द्रव्यं दास्यति यत् तत् अवगन्तुं शक्यते, यदा वयं तत् अवगच्छामः, तत् संयुक्तं वस्तु अभवत्,—“X” मनः तथैव अन्तःज्ञाने; यदा वयं स्वान् ज्ञातुं इच्छामःयः वास्तविकः आत्मा, यः अस्मासु अस्ति, सः अपि अज्ञातः अज्ञेयः अस्तितं “Y” इति वदामुयदा अहं स्वयं श्रीमान् इति ज्ञातुं इच्छामि तदा “Y” मनः अस्तिसः “Y” मनसि प्रहरति, यदा अहं स्वयं ज्ञातुं इच्छामि तदा अहं अपि मनसि प्रहारं कर्तुं अवश्यं करोमितस्मात् अस्माकं सम्पूर्णः विश्वः “X” मनः (बाह्यविश्वः), “Y” मनः (अन्तर्विश्वः) अस्तिवयं पश्चात् द्रक्ष्यामः यत् एषः अद्वैतवादस्य विचारः गणितेन प्रदर्शितुं शक्यते

“X” “Y” केवलं बीजगणितीयाः अज्ञाताः परिमाणाः सन्तिवयं दृष्टवन्तः यत् सर्वं ज्ञानं संयोगः अस्ति, एषः विश्वः, ब्रह्माण्डः, संयोगः अस्ति, बुद्धिः अपि तथैव संयोगः अस्तियदि तत् अन्तःबुद्धिः अस्ति तदा “Y” मनः , यदि बाह्यवस्तु, तदा “X” मनः ज्ञानं “Y” मनः संयोगः अस्ति, पदार्थः “X” मनः संयोगः अस्तिवयं प्रथमं अन्तःसमूहं गृह्णामःबुद्धिः यां वयं प्रकृतौ पश्यामः सा पूर्णतः प्रकृतौ भवितुं शक्या, यतः बुद्धिः स्वयं “Y” मनः संयोगः अस्ति। “Y” आत्मनः आगच्छतितस्मात् यां बुद्धिं वयं जानीमः सा आत्मनः प्रकाशस्य शक्तिः प्रकृतिः संयोगः अस्तितथैव, यत् अस्तित्वं वयं जानीमः तत् “X” मनः संयोगः अस्तिवयं तस्मात् पश्यामः यत् एतेषु त्रिषु कारणेषु, अहं अस्मि, अहं जानामि, अहं आनन्दितः अस्मि, यत् अहं निर्विकल्पः अस्मि इति विचारः यः कदापि आगच्छति सः मध्यवर्ती विचारः, अस्माकं जीवनस्य महान् मूलभूतः विचारः अस्ति, यदा सः सीमितः भवति, संयुक्तः भवति, वयं तत् सुखं दुःखं मन्यामहेएतानि कारणानि अस्तित्वं ज्ञानं प्रेम प्रकटयन्तिप्रत्येकः जनः अस्ति, प्रत्येकः जनः ज्ञातुं अवश्यं करोति, प्रत्येकः जनः आनन्दाय निर्मितः अस्तिसः तत् निवारयितुं शक्नोतितस्मात् सर्वेषु अस्तित्वेषु; प्राणिनः वृक्षाः , निम्नतमात् उच्चतमं यावत् सर्वाणि अस्तित्वानि, सर्वाणि प्रेम कर्तुं अवश्यं करोतिभवान् तत् प्रेम इति वदेतु; किन्तु तानि सर्वाणि अस्तित्वं ज्ञानं प्रेम कर्तुं अवश्यं करोतितस्मात् एतत् अस्तित्वं यत् वयं जानीमः तत् “X” मनः संयोगः अस्ति, ज्ञानं अपि तत् “Y” अन्तः मनः संयोगः अस्ति, प्रेम अपि तत् “Y” मनः संयोगः अस्तितस्मात् एतानि त्रीणि कारणानि यानि अन्तःतः आगच्छन्ति बाह्यवस्तुभिः संयोज्यन्ते यत् प्रकटितं अस्तित्वं ज्ञानं प्रेम निर्मातुं, तानि वेदान्तिभिःसत्-चित्-आनन्दःइति उच्यन्ते

तत् निरपेक्षं अस्तित्वं यत् असीमितं अस्ति, यत् अमिश्रितं असंयुक्तं अस्ति, यत् परिवर्तनं जानाति, सः मुक्तः आत्मा अस्ति, तत् वास्तविकं अस्तित्वं, यदा सः मिश्रितः भवति, यथा प्रकृतेः तत्त्वैः सह मिश्रितः भवति, तत् वयं मानवीयं अस्तित्वं इति वदामःतत् सीमितं अस्ति वृक्षजीवनं प्राणिजीवनं मानवजीवनं प्रकटयति, यथा अनन्तं आकाशं एतस्य कक्षस्य भित्तिभिः सीमितं प्रतीयते, वा अन्येन आवरणेनतत् निरपेक्षं ज्ञानं यत् वयं जानीमः तत् नास्ति, बुद्धिः, तर्कः, प्रवृत्तिः, किन्तु यत् प्रकटितं भवति तत् वयं एतैः नामभिः वदामःयदा तत् निरपेक्षं ज्ञानं सीमितं भवति वयं तत् अन्तःप्रज्ञां इति वदामः, यदा तत् अधिकं सीमितं भवति वयं तत् तर्कं, प्रवृत्तिं, इति वदामःतत् निरपेक्षं ज्ञानं विज्ञानम् अस्तितस्य निकटतमः अनुवादःसर्वज्ञताइतितत्र कोऽपि संयोगः नास्तितत् आत्मनः स्वभावः अस्तितत् निरपेक्षं आनन्दं यदा सीमितं भवति वयं तत् प्रेमं, स्थूलशरीरं सूक्ष्मशरीरं वा विचारान् प्रति आकर्षणं इति वदामःएतानि विकृतानि प्रकटनानि सन्ति यत् एषः आनन्दः आत्मनः गुणः नास्ति, किन्तु तस्य सारः, आत्मनः स्वाभाविकः स्वभावः अस्तिनिरपेक्षं अस्तित्वं, निरपेक्षं ज्ञानं, निरपेक्षं आनन्दं आत्मनः गुणाः सन्ति, किन्तु तस्य सारः; तेषां आत्मनः मध्ये कोऽपि भेदः नास्तित्रीणि एकं सन्ति; वयं एकं वस्तु त्रिषु भिन्नेषु प्रकाशेषु पश्यामःतानि सर्वज्ञानात् परं सन्ति तेषां प्रतिबिम्बेन प्रकृतिः बुद्धिमती प्रतीयते

सा शाश्वती आत्मनः ज्ञानं परमार्थिकं मनुष्यस्य मनसि प्रविश्य अस्माकं बुद्धिं प्रज्ञां भवतिसा माध्यमानुसारं भिद्यतेआत्मनः दृष्ट्या मम निम्नतमपशोः मध्ये कोऽपि भेदः नास्ति, केवलं तस्य मस्तिष्कं न्यूनतरं माध्यमं येन ज्ञानं प्रकाशते, तत् अस्माभिः प्रवृत्तिः इति उच्यतेमनुष्ये मस्तिष्कं अतीव सूक्ष्मं, अतः प्रकाशः अतीव स्पष्टः, उत्तमे मनुष्ये सः पूर्णतः स्पष्टः भवति, काचखण्डवत्एवं सत्तायाः अपि; इयं सत्ता यां वयं जानीमः, इयं सीमिता सत्ता सा परमार्थिकसत्तायाः प्रतिबिम्बमात्रं यत् आत्मनः स्वरूपम्एवं आनन्दस्य अपि; यत् वयं प्रेम आकर्षणं वा इति वदामः, तत् आत्मनः शाश्वतानन्दस्य प्रतिबिम्बमात्रम्, यतः एतैः प्रकाशनैः सह सीमाः आगच्छन्ति, किन्तु अप्रकटं, आत्मनः स्वाभाविकं, मूलभूतं अस्तित्वं असीमम्, तस्मिन् आनन्दे कोऽपि सीमा भवितुम् अर्हतिकिन्तु मानवप्रेमणि सीमाः सन्तिअहं त्वां एकदिनं प्रेम करोमि, परदिनं प्रेम कर्तुं निवृत्तः भवामिमम प्रेम एकदिनं वर्धते, परदिनं ह्रसति, यतः तत् केवलं सीमितं प्रकाशनम्अतः प्रथमं यत् वयं कपिलस्य विरुद्धं पश्यामः तत् यत् सः आत्मानं केवलं गुणरहितं, वर्णरहितं, निष्क्रियं किमपि इति मन्यतेवेदान्तः शिक्षयति यत् सः सर्वसत्तायाः, ज्ञानस्य, आनन्दस्य सारः; अस्माभिः ज्ञातात् सर्वज्ञानात् अतीव उच्चः, अस्माभिः चिन्तितात् कस्यचित् मानवप्रेमणः अतीव आनन्दमयः, अतीव सत्आत्मा कदापि म्रियतेमृत्युः जन्म आत्मनः सन्दर्भे अचिन्त्यौ, यतः सः परमार्थिकसत्ता

द्वितीयं बिन्दुं यत्र वयं कपिलेन सह विवादं करिष्यामः तत् तस्य ईश्वरसम्बन्धिनी कल्पनायथा प्रकृतेः सीमितप्रकाशनानां श्रेणी, व्यक्तिगतबुद्धेः आरभ्य व्यक्तिगतशरीरं यावत्, आत्मानं पृष्ठतः राज्ञः शासकस्य रूपेण आवश्यकं करोति, तथा विश्वे, वयं अन्वेष्टव्याः यत् सार्वभौमबुद्धिः, सार्वभौममनः, सार्वभौमसूक्ष्मस्थूलद्रव्याणि किं शासकं शासनं अस्ति? सा श्रेणी कथं पूर्णा भविष्यति यदि तस्य पृष्ठतः एकः सार्वभौमः आत्मा नास्ति यः तस्य शासकः शासनं ? यदि वयं अस्माकं सार्वभौमः शासकः नास्ति इति निषेधामः, वयं अस्माकं लघुश्रेणेः पृष्ठतः आत्मा नास्ति इति निषेधितव्याः, यतः समग्रं विश्वं तस्यैव योजनायाः पुनरावृत्तिःयदा वयं एकं मृत्तिकापिण्डं जानीमः, वयं सर्वमृत्तिकायाः स्वरूपं जानीमःयदि वयं एकं मनुष्यं विश्लेषयामः, वयं समग्रं विश्वं विश्लेषितवन्तः भविष्यामः, यतः तत् सर्वं समानायां योजनायां निर्मितम्अतः यदि सत्यं यत् अस्य व्यक्तिगतश्रेणेः पृष्ठतः एकः अस्ति यः सर्वप्रकृतेः परः, यः द्रव्यैः निर्मितः नास्ति, पुरुषः, तर्कः एव विश्वस्य अपि लागुः भविष्यति, एतत् विश्वम् अपि तादृशं आत्मानं आवश्यकं करिष्यतिप्रकृतेः परिणामानां पृष्ठतः यः सार्वभौमः आत्मा अस्ति सः वेदान्तेन ईश्वरः इति उच्यते, परमः शासकः, ईश्वरः

अधुना अतीव कठिनः बिन्दुः युद्धाय आगच्छतिएकः एव आत्मा भवितुम् अर्हतिआरम्भे वयं सांख्यानां सिद्धान्तान् गृहीत्वा प्रमाणयितुं शक्नुमः यत् प्रत्येकं आत्मा सर्वव्यापी भवितुम् अर्हति, यतः सः किमपि निर्मितः नास्तियत् किमपि सीमितं तत् अन्येन किमपि सीमितं भवितुम् अर्हतिअत्र मेजस्य अस्तित्वम्तस्य अस्तित्वं बहुभिः वस्तुभिः परिच्छिन्नम्, वयं पश्यामः यत् प्रत्येकं सीमा कस्यचित् सीमाकारकस्य वस्तुनः पूर्वधारणां करोतियदि वयं आकाशं चिन्तयामः, वयं तत् लघुवृत्तरूपेण चिन्तयितुं बाध्याः, किन्तु तस्य परतः अधिकः आकाशःवयं सीमितं आकाशं अन्यथा कथं चिन्तयितुं शक्नुमःतत् केवलं अनन्तेन माध्यमेन ग्राह्यं प्रत्यक्षं सीमितं प्रत्यक्षीकर्तुं प्रत्येकं केसरे वयं अनन्तं ग्रहीतव्याः; उभौ स्थितौ वा पतितौ वायदा वयं कालं चिन्तयामः, वयं कस्यचित् विशिष्टकालस्य परतः कालं चिन्तयितुं बाध्याःउत्तरः सीमितः कालः, बृहत्तरः असीमः कालःयत्र यत्र वयं सीमितं प्रत्यक्षीकर्तुं प्रयतामहे, वयं तत् अनन्तात् पृथक् कर्तुं अशक्यं पश्यामःयदि एतत् सत्यं, वयं तेन प्रमाणयिष्यामः यत् एषः आत्मा अनन्तः, सर्वव्यापी भवितुम् अर्हतिततः एकः सूक्ष्मः प्रश्नः आगच्छतिसर्वव्यापी, अनन्तः द्वौ भवितुम् अर्हति किम्? यदि द्वौ अनन्तौ स्तः, एकः अन्यं सीमयिष्यतियदि द्वौ अनन्तौ स्तः,—A तथा B; अनन्तः “A” अनन्तं “B” सीमयति, यतः अनन्तं “B” वदितुं शक्यते यत् तत् अनन्तं “A” नास्ति, अनन्तं “A” वदितुं शक्यते यत् तत् अनन्तं “B” नास्तिअतः एकः एव अनन्तः भवितुम् अर्हतिद्वितीयं, अनन्तः विभाजितः भवितुम् अर्हतिअनन्तता यस्यां कस्यां संख्यायां विभाजिता सती अपि अनन्तता एव भवितुम् अर्हति, यतः सा स्वतः पृथक् भवितुम् अर्हतियदि अनन्तं जलस्य सागरः अस्ति, किं तत्र एकं बिन्दुं ग्रहीतुं शक्नुमः? यदि शक्नुमः, सः सागरः अनन्तः भविष्यति, सः बिन्दुः तं सीमयिष्यतिअनन्तः कस्यचित् माध्यमेन विभाजितः भवितुम् अर्हति

किन्तु बलवत्तराणि प्रमाणानि सन्ति यत् आत्मा एकः केवलं तत्, किन्तु समग्रं विश्वं एकम्वयं पुनः अस्माकं “X” तथा “Y” ग्रहीष्यामःवयं दर्शितवन्तः यत् यत् वयं बाह्यजगत् इति वदामः तत् “X” मनसः सह, आन्तरिकजगत् “Y” मनसः सह। “X” तथा “Y” उभौ अज्ञाताः परिमाणाः, अज्ञाताः अज्ञेयाः मनः किम्? मनःकालः, आकाशः, कारणं ”। एषा कल्पना मनसः स्वरूपम्वयं कदापि कालं विना चिन्तयितुं शक्नुमः, वयं कदापि आकाशं विना किमपि कल्पयितुं शक्नुमः, वयं कदापि कारणं विना किमपि कल्पयितुं शक्नुमःएते त्रयः रूपाः येषु “X” तथा “Y” गृहीतौ, ये मनः भवतःततः परं मनसः किमपि नास्तिएते त्रयः रूपाः ये स्वतः सन्ति, तान् अपनयित्वा किं शिष्यते? सर्वं एकम्; “X” तथा “Y” एकम्केवलं एतत् मनः, एषः रूपः, यः तौ सीमितौ प्रतीयते, तौ आन्तरिकबाह्यजगत् इति भिन्नौ करोति। “X” तथा “Y” उभौ अज्ञातौ अज्ञेयौ वयं तयोः कस्यचित् गुणं आरोपयितुं शक्नुमःतथा सति तौ समानौयत् गुणरहितं, धर्मरहितं, परमार्थिकं तत् एकं भवितुम् अर्हतिद्वौ परमार्थिकौ भवितुम् अर्हतियदा गुणाः सन्ति, तदा एकः एव भवितुम् अर्हति। “X” तथा “Y” उभौ गुणरहितौ यतः तौ गुणान् केवलं मनसि गृह्णतः, अतः एतौ “X” तथा “Y” एकम्

समग्रं विश्वं एकम्विश्वे एकः एव आत्मा, एकः एव अस्तित्वं, तत् एकं अस्तित्वं यदा कालस्य, आकाशस्य, कारणस्य रूपेषु गच्छति, तत् बुद्धिः, सूक्ष्मद्रव्यं, स्थूलद्रव्यं इति उच्यतेसर्वाणि शारीरिकानि मानसिकानि रूपाणि, विश्वे यत् किमपि तत् एकम्, विविधप्रकारेण प्रकाशमानम्यदा तस्य लघ्वंशः कालस्य, आकाशस्य, कारणस्य जालं प्रविशति, सः प्रतीयमानरूपेण रूपाणि गृह्णाति; जालं अपनय्य सर्वं एकम्एतत् समग्रं विश्वं सर्वं एकम्, अद्वैतदर्शने ब्रह्म इति उच्यतेब्रह्म विश्वस्य पृष्ठतः प्रकाशमानः ईश्वरः इति उच्यते; लघुविश्वस्यसूक्ष्मविश्वस्य, पृष्ठतः प्रकाशमानः आत्माएषः एवआत्मावा आत्मन् अतः मनुष्ये ईश्वरःएकः एव पुरुषः, सः ईश्वरः इति उच्यते, यदा ईश्वरः मनुष्यः विश्लेषितौ तौ एकम्विश्वं त्वं स्वयं, अखण्डः त्वम्; त्वं समग्रे विश्वे असि। “सर्वेषु हस्तेषु त्वं कर्म करोषि, सर्वेषु मुखेषु त्वं भुङ्क्षे, सर्वेषु नासिकासु त्वं श्वसिषि, सर्वेषु मनःसु त्वं चिन्तयसि।” समग्रं विश्वं त्वम्; एतत् विश्वं तव शरीरम्; त्वं विश्वम्, रूपितं अरूपितं त्वं विश्वस्य आत्मा, तस्य शरीरम् अपित्वं ईश्वरः, त्वं देवाः, त्वं मनुष्यः, त्वं पशवः, त्वं वनस्पतयः, त्वं खनिजानि, त्वं सर्वम्; सर्वं प्रकाशनं त्वम्यत् किमपि अस्ति तत् त्वम्वास्तवःत्वम्”—एकः अविभक्तः आत्मा तु लघुः, सीमितः व्यक्तित्वः यं त्वं स्वयं इति मन्यसे

अधुना प्रश्नः उद्भवति,—कथं त्वम्, तत् अनन्तं सत्त्वं, खण्डेषु विभक्तः, श्रीमान् अमुकः, पशवः इत्यादिरूपेण अभवः? उत्तरं तु एतत् यत् एषः सर्वः विभागः केवलं प्रतीयमानः अस्तिवयं जानीमः यत् अनन्तं विभक्तुं शक्यते, अतः एषः भावः यत् त्वं अंशः असि सः वास्तविकः अस्ति, कदापि भविष्यति: एषः भावः यत् त्वं श्रीमान् अमुकः असि सः कदापि सत्यः आसीत्; सः स्वप्नमात्रम् अस्तिएतत् ज्ञात्वा मुक्तः भवएषः अद्वैतवादिनः निष्कर्षः अस्ति। “अहं मनः, शरीरं, इन्द्रियाणि; अहं सत्-चित्-आनन्दः परमः; अहं सः, अहं सः,” एतत् ज्ञानम् अस्ति, एतत् विना सर्वं अज्ञानम् अस्तियत् किञ्चित् अस्ति तत् सर्वं अज्ञानम्, अज्ञानस्य फलम्मम कृते ज्ञानं कुत्र अस्ति, यतः अहं ज्ञानं स्वयं अस्मि! मम कृते जीवनं कुत्र अस्ति, यतः अहं जीवनं स्वयं अस्मि! जीवनं मम स्वभावस्य द्वितीयः प्रकाशः अस्तिअहं निश्चितः यत् अहं जीवामि, यतः अहं जीवनं, एकं सत्त्वं अस्मि, किञ्चित् मम विना, मम मध्ये, मम रूपेण अस्तिअहं तत्त्वैः प्रकाशितः अस्मि, परं अहं एकः मुक्तः अस्मिकः मुक्तिं इच्छति? कोऽपि मुक्तिं इच्छतियदि त्वं मन्यसे यत् त्वं बद्धः असि, त्वं बद्धः एव तिष्ठसि; त्वं स्वयं स्वबन्धनं करोषियदि त्वं अवगच्छसि यत् त्वं मुक्तः असि, त्वं एतस्मिन् क्षणे मुक्तः असिएतत् ज्ञानम् अस्ति, मुक्तेः ज्ञानम्मुक्तिः सर्वस्य प्रकृतेः लक्ष्यम् अस्ति


Project GutenbergCC0/PD. No rights reserved