कस्मिश्चिद्दिवसे केचित् बालाः कस्यचित्तटाकवारिवारणस्योपरि क्रीडन्तस्सन्तः तटाके विद्यमानान्भेकान्निरीक्ष्य विनोदार्थं पाषाणैः प्रहरन्ति स्म। ततस्तेष्वेको मण्डूकः तान्पृथुकान्वीक्ष्य, हे बालाः, अश्मभिरस्मत्प्रहरणं युष्माकं विहारायते, अस्माकं तु प्राणहानिं जनयतीति तान्निनिन्द। तस्माद्विनोदार्थमपि हिंसाकरं कर्म न कर्तव्यम्॥