- अधीश्वरस्य तत्सामन्तसचिवयोश्च कथा
- अनृतवादिबालकस्य कथा
- अवग्रहग्रस्तबकमीनकथा
- कपितत्प्रतिबिम्बयोः कथा
- काकमयूरकथा
- काकहंसकथा
- काष्ठविक्रयिणस्तिन्त्रिणीतरोश्च कथा
- कृपणयोः कथा
- गजगोमायुकथा
- गृहस्थस्यातिथेश्च कथा
- जनाधिपतिज्यौतिषिकयोः कथा
- जम्बुककुक्कुटयोः कथा
- तुरुष्कप्राड्विवाकयोः कथा
- तेन्नालरामकृष्णकृतचोरवञ्चनकथा
- तेन्नालरामकृष्णस्य ब्राह्मणानां च कथा
- तेन्नालरामकृष्णस्य रजकस्य च कथा
- तेन्नालरामकृष्णस्य राजदौवारिकाणां च कथा
- तेन्नालरामकृष्णस्य राजसेवकयोश्च कथा
- दरिद्रब्राह्मणकथा
- दुष्प्रभुकवीश्वरयोः कथा
- द्वयोः कुविन्दयोः कथा
- द्वयोर्बालकयोः वनपालकस्य च कथा
- द्वयोर्बालयोश्चूततरोश्च कथा
- द्वयोर्वणिजोर्ज्यायाधिपतेश्च कथा
- पण्डितस्य तत्पुत्रयोश्च कथा
- परस्परं वञ्चितयोश्शूद्रयोः कथा
- पराजितराजतन्मन्त्रिणोः कथा
- परोत्कर्षासहिष्णुब्राह्मणकथा
- पृथगध्यापितशुकशाबकयोः कथा
- बकमत्स्यकथा
- बालतस्करयोः कथा
- बालानां भेकानां च कथा
- बोधकस्य विद्याभिलाषिबालकस्य च कथा
- ब्राह्मणब्राह्मणपुत्रयोः कथा
- ब्राह्मणव्याघ्रयोः कथा
- ब्राह्मणस्य व्याघ्रहरिणानां च कथा
- मत्स्यत्रयकथा
- मनुष्यवृश्चिकयोः कथा
- महम्मत्सुल्तानस्तन्मन्त्रिणश्च कथा
- मार्जारजम्बुकयोः कथा
- मूढकुशलयोः कथा
- रजकतद्रासभयोः कथा
- रजकरासभयोश्शुनकस्य च कथा
- रजकीगायकयोः कथा
- राजतापसयोः कथा
- राजनिम्बबीजयोः कथा
- राजमल्लयोः कथा
- राजरजकयोः कथा
- राज्ञः कीर्तिकामतत्पुत्रस्य च कथा
- राज्ञस्तत्कुमारत्रयस्यच कथा
- राज्ञस्तदाप्तपण्डितस्य च कथा
- राज्ञस्तदाश्रितयोर्ब्राह्मणतुरुष्कयोश्च कथा
- राज्ञस्तद्दुष्पुत्रस्य च कथा
- रुग्णबधिरयोः कथा
- वणिक्पुत्रकथा
- वणिजस्तद्दुस्सेवकस्य च कथा
- विधवाप्राड्विवाककथा
- वृद्धायाः पौराणां च कथा
- व्याघ्रकाककथा
- व्याघ्रस्य वनमृगाणां च कथा
- शुकवानरकथा
- शूद्रस्य तद्वानराजयोश्च कथा
- शूद्रस्य तन्नीलशुनकस्य च कथा
- शूद्रस्य तन्महिष्याश्च कथा
- शूद्रीनकुलयोः कथा
- शूद्रैर्वञ्चितस्य ब्राह्मणस्य कथा
- सहोदयोः पलिक्न्याः प्राड्विवाकस्य च कथा
- सिंहस्य वन्यमृगाणां च कथा
- हंसबकयोः कथा
- हौणप्रभुतत्सेवकयोः कथा