- अधीश्वरस्य तत्सामन्तसचिवयोश्च कथा
 - अनृतवादिबालकस्य कथा
 - अवग्रहग्रस्तबकमीनकथा
 - कपितत्प्रतिबिम्बयोः कथा
 - काकमयूरकथा
 - काकहंसकथा
 - काष्ठविक्रयिणस्तिन्त्रिणीतरोश्च कथा
 - कृपणयोः कथा
 - गजगोमायुकथा
 - गृहस्थस्यातिथेश्च कथा
 - जनाधिपतिज्यौतिषिकयोः कथा
 - जम्बुककुक्कुटयोः कथा
 - तुरुष्कप्राड्विवाकयोः कथा
 - तेन्नालरामकृष्णकृतचोरवञ्चनकथा
 - तेन्नालरामकृष्णस्य ब्राह्मणानां च कथा
 - तेन्नालरामकृष्णस्य रजकस्य च कथा
 - तेन्नालरामकृष्णस्य राजदौवारिकाणां च कथा
 - तेन्नालरामकृष्णस्य राजसेवकयोश्च कथा
 - दरिद्रब्राह्मणकथा
 - दुष्प्रभुकवीश्वरयोः कथा
 - द्वयोः कुविन्दयोः कथा
 - द्वयोर्बालकयोः वनपालकस्य च कथा
 - द्वयोर्बालयोश्चूततरोश्च कथा
 - द्वयोर्वणिजोर्ज्यायाधिपतेश्च कथा
 - पण्डितस्य तत्पुत्रयोश्च कथा
 - परस्परं वञ्चितयोश्शूद्रयोः कथा
 - पराजितराजतन्मन्त्रिणोः कथा
 - परोत्कर्षासहिष्णुब्राह्मणकथा
 - पृथगध्यापितशुकशाबकयोः कथा
 - बकमत्स्यकथा
 - बालतस्करयोः कथा
 - बालानां भेकानां च कथा
 - बोधकस्य विद्याभिलाषिबालकस्य च कथा
 - ब्राह्मणब्राह्मणपुत्रयोः कथा
 - ब्राह्मणव्याघ्रयोः कथा
 - ब्राह्मणस्य व्याघ्रहरिणानां च कथा
 - मत्स्यत्रयकथा
 - मनुष्यवृश्चिकयोः कथा
 - महम्मत्सुल्तानस्तन्मन्त्रिणश्च कथा
 - मार्जारजम्बुकयोः कथा
 - मूढकुशलयोः कथा
 - रजकतद्रासभयोः कथा
 - रजकरासभयोश्शुनकस्य च कथा
 - रजकीगायकयोः कथा
 - राजतापसयोः कथा
 - राजनिम्बबीजयोः कथा
 - राजमल्लयोः कथा
 - राजरजकयोः कथा
 - राज्ञः कीर्तिकामतत्पुत्रस्य च कथा
 - राज्ञस्तत्कुमारत्रयस्यच कथा
 - राज्ञस्तदाप्तपण्डितस्य च कथा
 - राज्ञस्तदाश्रितयोर्ब्राह्मणतुरुष्कयोश्च कथा
 - राज्ञस्तद्दुष्पुत्रस्य च कथा
 - रुग्णबधिरयोः कथा
 - वणिक्पुत्रकथा
 - वणिजस्तद्दुस्सेवकस्य च कथा
 - विधवाप्राड्विवाककथा
 - वृद्धायाः पौराणां च कथा
 - व्याघ्रकाककथा
 - व्याघ्रस्य वनमृगाणां च कथा
 - शुकवानरकथा
 - शूद्रस्य तद्वानराजयोश्च कथा
 - शूद्रस्य तन्नीलशुनकस्य च कथा
 - शूद्रस्य तन्महिष्याश्च कथा
 - शूद्रीनकुलयोः कथा
 - शूद्रैर्वञ्चितस्य ब्राह्मणस्य कथा
 - सहोदयोः पलिक्न्याः प्राड्विवाकस्य च कथा
 - सिंहस्य वन्यमृगाणां च कथा
 - हंसबकयोः कथा
 - हौणप्रभुतत्सेवकयोः कथा