॥ ॐ श्री गणपतये नमः ॥

द्वयोर्बालकयोः वनपालकस्य च कथामण्डिकल् रामशास्त्री
खलः करोति दुर्वृत्तं सङ्गात्फलति साधुषु।दशाननोऽहरत्सीतां बन्धोऽभूद्दक्षिणोदधेः॥

कस्मिश्चिद्दिवसे द्वौ बालौ किञ्चिदुद्यानमगमताम्। तयोरेको बालः कस्य चित् वृक्षस्योपरि समीचीनानि फलानि दृष्ट्वा अपचेतुमैच्छत्। तदा द्वितीयः फलानि मापचिनु, औद्यानिकः पश्येद्यदि ताडयिष्यतीत्यवदत्। सः तस्य वचनमनादृत्यैव तरुमारुह्य फलान्यपाचिनोत्। तावदेव स औद्यानिकस्समागत्य फलानि किमर्थमपाचिनोः इत्युक्त्वा तं जग्राह। स बालस्तु इमानि नाहमपाचिनवं, अयमपचित्य मम हस्ते अदात्, इति स्वस्य सद्बुद्धिमुपदिष्टवन्तं सखायमदर्शयत्। स औद्यानिकस्तं गृहीत्वा अदण्डयत्। तस्मात् दुर्जनसङ्गो न कर्तव्यः॥


संस्कृतकथासप्ततिः. 1914. p 3CC0. No rights reserved