कश्चिच्छूद्रः कञ्चित्परशुं निर्माप्य तस्मिन् समीचीनो दण्डस्साधनीय इति वनमध्ये गत्वा ततस्तत्रत्येषु तरुषु का वा शाखा अनुकूला वर्तेतेतिपश्यन्नासीत्। कश्चित् तित्रिणीतरुस्तं दृष्ट्वा तव किमभीष्टमित्यपृच्छत्। सः मम बाहुप्रमाणो दण्डोऽभीप्सितः इत्यवदत्। स शाखी तवाभीष्टमेतावदेव किम् इत्युक्त्वा स्वशाखासु तद्भीप्सितामेकामदात्। स तां सन्तक्ष्य स्वपरशौ संयोज्य तं तित्रिणीतरुं अन्यानारण्यान् वृक्षानपि छित्वा विक्रेतुमयतत। तस्माच्छत्रूणामुपकारः कृतश्चेत् स स्वापकारायैव भवेत्॥